समाचारं

युवावस्थायाः अध्यायः·प्रथमवारं शिक्षकः भवितुं丨"हरितमिरिचस्य" संघर्षः : विलम्बेन जागृत्य वैज्ञानिकसंशोधनस्य कार्यं कृत्वा दृढता सर्वदा परिणामं दास्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【सम्पादकस्य टिप्पणी】
ते स्वयौवनं मञ्चाय समर्पितवन्तः, छात्राणां कृते स्वप्रेमम् अपि त्यक्तवन्तः । ते प्रथमवारं शिक्षकाः भूत्वा जीवने प्रथमं कार्यं शिक्षायाः कृते समर्पितवन्तः । ते एतत् व्यवसायं बहु रोचन्ते, मातृभूमिभूमिविषये स्वस्य यौवनस्य अध्यायं लिखितुं परिश्रमं कुर्वन्ति। यथा यथा ४० तमः शिक्षकदिवसः समीपं गच्छति तथा तथा द पेपर इत्यनेन "युवा अध्यायः·युवाः उफानः अस्ति" - शिक्षकरूपेण आरम्भकाः इति विशेषकार्यक्रमः आरब्धः, येन एतेभ्यः नूतनेभ्यः शक्तिभ्यः श्रद्धांजलिः दत्ता ये दृढतया शिक्षां चयनं कृतवन्तः।
एतेषां वर्षाणां परिश्रमस्य आरम्भादेव समीक्षां कुर्वन् लियू आङ्गः पुनः पुनः तस्य विषये चिन्तितवान्, कुतः आरम्भः कर्तव्यः इति न जानाति स्म ।
२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १० दिनाङ्कः लियू आङ्गस्य प्रथमः शिक्षकदिवसः अस्ति । विज्ञानस्य अभियांत्रिकीशास्त्रस्य च अयं तर्कशीलः संगठितः च पुरुषः सामान्यतः भिन्नः नास्ति। तद्विपरीतम्, तस्य पत्नी वाङ्ग यिनः तस्मात् अपि अधिकं उत्साहितः आसीत्-चतुर्वर्षेभ्यः पीएच.डी.
भ्रमः संकोचः च अनुभवित्वा अन्ते तीरं स्पृश्य तीरे अवतरन्ति स्म । तेषां रोचमाननगरे रोचमाने कार्ये कार्यं करणं गतकेषु वर्षेषु तेषां लक्ष्यम् आसीत् । इदानीं बहवः युवानः वक्तुं रोचन्ते यत् जीवनं पटलं न अपितु प्रान्तरम् अस्ति। परन्तु ते मन्यन्ते यत् सामान्यजनानाम् कृते प्रान्तरं प्राप्तुं न सुकरं भवति पटले आरुह्य प्रयोजनं प्रान्तरं प्रति नेतुम् जीवनं विस्तृतं विस्तृतं च कर्तुं भवति।
एकः "बृहत् द्यूत" ।
विश्वविद्यालयस्य शिक्षकः भवितुं लियू आङ्गस्य स्वप्नः एव आसीत् यतः सः पीएच.डी. विश्वविद्यालयस्य शिक्षकः भवितुम् सः अनेके कार्यावकाशान् त्यक्तवान्, यथा अन्तर्जालकम्पनीषु उच्चवेतनयुक्ताः पदाः, वैज्ञानिकसंशोधनसंस्थासु स्थिरवृत्तिः इत्यादयः ।
तदपेक्षया विश्वविद्यालयस्य शिक्षकः भवितुं "साहसिकः" प्रयासः अस्ति । यदा सः ३० वर्षे डॉक्टरेट् पदवीं प्राप्तवान् तदा तस्य सहपाठिनः पूर्वमेव परिवारान् आरब्धवन्तः, शिष्टानि कार्याणि, उच्चवेतनं, सुखिनः परिवाराः च निर्मितवन्तः
तथा च तस्य कोणे एव सन्ति ये कार्यावकाशाः, कठिनतया अर्जितं स्थिरजीवनं आयं च त्यक्त्वा, लेखलेखनार्थं, परियोजनानि कर्तुं, धनस्य आवेदनाय, उपलब्धीनां सञ्चयार्थं च परिश्रमं कृत्वा पोस्टडॉक्टरेट्-सहचरः भवितुम् चयनं कर्तव्यम् अस्ति। उत्तरम् अज्ञातम् अस्ति। कतिपयवर्षेभ्यः अनन्तरं यदा पोस्टडॉक् पोस्टडॉक् त्यजति तदा विद्यालयः निर्णयं करिष्यति यत् सः स्थातव्यः वा गन्तव्यः वा इति।
यदि भवन्तः स्थातुं न शक्नुवन्ति तर्हि भवन्तः ३० वर्षेषु नूतनं कार्यं अन्वेष्टुम् अर्हन्ति, अथवा नगरं परिवर्त्य पुनः सर्वं आरभणीयम् अपि एतत् "बृहत् द्यूतं" इव अस्ति, भवतः यौवनस्य अज्ञातस्य भविष्यस्य च सट्टेबाजी।
सः एकवारं प्रयासं कर्तुं निश्चितवान् । प्रथमस्तरीयनगरेषु अपार्टमेण्टस्य भाडेन व्ययः अधिकः भवति धनस्य रक्षणार्थं सः वाङ्ग यिन इत्यनेन सह परिसरे अपार्टमेण्टं भाडेन गृहीतवान् । तेषु वर्षेषु सः प्रायः वर्षभरि कार्यं करोति स्म, वैज्ञानिकसंशोधनं च करोति स्म, प्रायः गृहं गन्तुं पूर्वं रात्रौ ११ वादनस्य अनन्तरं यावत् प्रयोगशालायां कार्यं करोति स्म
बहुरात्रौ वाङ्ग यिन् निद्रायाः जागृत्य ज्ञातवान् यत् लियू आङ्ग् इत्यनेन लघु डेस्क-दीपः प्रज्वलितः, कान्तिः मन्दः च अभवत्, सङ्गणकस्य पटलः शब्दैः सघनरूपेण पूरितः अस्ति सः लघुतया कार्यं कुर्वन् आसीत्, वैज्ञानिकपत्राणि पठन् वा स्वस्य लेखानाम् लेखनं, संशोधनं च कुर्वन् आसीत् । समयं पश्यन् मध्यरात्रौ द्वौ वा त्रयः वा आसन् अस्य मौनेन परिश्रमस्य पृष्ठभागं पश्यन् वाङ्ग यिन् तां बाधितुं न शक्नोति स्म, अतः सा न जानाति इति अभिनयं कृत्वा निद्रां गता।
वाङ्ग यिन् स्वस्वास्थ्यस्य विषये चिन्तितः आसीत्, तस्मात् सः तस्मै स्मरणं कृतवान् यत् सः रात्रौ विलम्बेन न जागृतः भवेत् । लियू आङ्गः व्याख्यातवान् यत् दिवा विविधविषयेषु व्यस्तः भवितुम् आवश्यकः, रात्रौ च शान्तः समयः चिन्तनार्थं उपयुक्तः अस्ति, अतः वैज्ञानिकसंशोधनं कुर्वन् अधिकं एकाग्रतां प्राप्तुं शक्नोति।
एकदा रात्रौ त्रयः वादनस्य समीपे सम्पूर्णः समुदायः अभेद्यतमसि आवृतः आसीत्, परितः क्षेत्रं च सर्वथा मौनम् आसीत् । सहसा द्वारं उद्घाटयन्त्याः कुञ्जिकायाः ​​ध्वनिः अभवत्, वाङ्ग यिन् ज्ञातवान् यत् लियू आङ्गः गृहं गतः इति । भाडागृहं तुल्यकालिकं लघु आसीत्, अतः सः एकैकं पदद्वयं कृत्वा पृष्ठपुटं स्थापयित्वा वाङ्ग यिन् इत्यस्मै उत्साहेन अवदत्, "अद्यः प्रयोगः अतीव सुष्ठु अभवत् अहं च बहु प्रसन्नः अभवम्। यदि अहं न भीतः यत् भवान् प्रतीक्षते" इति मम कृते अहं किञ्चित् पश्चात् एव तिष्ठामि स्म।" गृहं गच्छतु"।
किञ्चित् अधीरा प्रथमं क्रोधं नष्टं कर्तुम् इच्छन्ती तस्य पत्नी तस्य हृदयस्पर्शीं स्मितं वैज्ञानिकसंशोधनप्रेमं च दृष्ट्वा शनैः शनैः "त्वरय स्नानं कृत्वा शयनं कुरु" इति अवदत्।
वाङ्ग यिन् अपि तम् अपृच्छत्, "किं भवतः कृते एतत् कर्तुं योग्यम् अस्ति? यदि भवतः इष्टं परिणामं न प्राप्यते तर्हि भवतः पश्चातापः भविष्यति वा?" अन्ये?किं त्वं गलत् विकल्पं कर्तुं भीतः असि?”
२०२२ तमस्य वर्षस्य अन्तिमः दिवसः आसीत् ।ते समुदाये भ्रमणं कुर्वन्तः गपशपं च कुर्वन्ति स्म । लियू आङ्गः शान्ततया उत्तरितवान्, "मम मते परिश्रमः चयनात् अधिकं महत्त्वपूर्णः अस्ति। भवान् किं चिनोति इति महत्त्वं नास्ति। यदि भवान् तत् कुर्वन् अस्ति तर्हि सर्वदा परिणामः भविष्यति। यद्यपि अहं मूलतः यत् परिणामं न प्राप्नोमि।" इष्टः, उत्तमाः भविष्यन्ति।" अवसरः पृष्ठतः अस्ति।”
प्रथमस्तरीयनगरेषु निवासः अत्यन्तं तनावपूर्णः भवति, तेषां आगमनानन्तरं प्रथमेषु कतिपयेषु वर्षेषु ते स्वस्य अधिकांशं ऊर्जां स्वस्य करियर-क्षेत्रे स्थापयन्ति, एकत्र परिश्रमं कुर्वन्ति, एकत्र अग्रे गच्छन्ति, भविष्यस्य योजनां कर्तुं च प्रयतन्ते ते ३५ वर्षे बाध्यं गन्तुं न इच्छन्ति यतोहि तेषां विकल्पः नास्ति, निर्गमनमार्गः च नास्ति।
"तटम् आगमनम्" अनन्तरम् ।
वर्षत्रयाधिकं परिश्रमं कृत्वा अन्ततः लियू आङ्गः "तटम् आगतः" पूर्वचीनदेशस्य ९८५ विश्वविद्यालये औपचारिकं शिक्षणपदं प्राप्तवान् ।
पत्न्याः दृष्ट्या लियू आङ्गः अन्ततः निःश्वासं ग्रहीतुं शक्नोति । परन्तु सः एवम् न चिन्तितवान् यत् "परिश्रमस्य अनन्तरं प्राप्ताः परिणामाः अतीतानां विषयाः अभवन् । अहं पञ्चवर्षेभ्यः परं कार्याणि योजनां करोमि।"
प्रत्येकं पदं सुलभं नास्ति यद्यपि सः युवाविज्ञानकोषस्य परियोजनां धारयति तथा च पोस्टडॉक् कृते वर्षत्रयस्य अनन्तरं सहायकप्रोफेसरस्य अध्यापनपदं सफलतया प्राप्नोति तथापि तस्मै पदोन्नतिस्य त्यागपत्रस्य च मूल्याङ्कनस्य सामना कर्तव्यः भवति, तथा च क निश्चितकालस्य अवधिः।प्राकृतिकविज्ञानप्रतिष्ठानपरियोजनाय यदि पत्रं मूल्याङ्कनमानकान् पूरयति, तर्हि भवान् सहायकप्रोफेसरस्य - स्थायीसहायकप्रोफेसरस्य - स्थायीप्रोफेसरस्य कृते आवेदनं कर्तुं शक्नोति, तथा च "शैक्षणिकसीढ्याः" उपरि पदे पदे आरोहणं कर्तुं परिश्रमं कर्तुं शक्नोति।
यद्यपि बहु दबावः अस्ति तथापि लियू आङ्गः अद्यापि करियरविकासस्य अस्य प्रतिरूपस्य सहमतिः अस्ति । उद्यमानाम् तुलने महाविद्यालयेषु विश्वविद्यालयेषु च स्पष्टाः पदोन्नतिमार्गाः, स्पष्टमूल्यांकनस्य आवश्यकताः, मानवहस्तक्षेपं प्रभावितं कुर्वन्तः तुल्यकालिकरूपेण अल्पाः कारकाः, अधिकमुक्ताः पारदर्शकाः च कठोरमानकाः च सन्ति
प्रथमवर्षे एव लियू आङ्ग् इत्यनेन सामान्यपरियोजनानां कृते आवेदनं कर्तव्यम् आसीत् प्रतिवर्षं आवेदकानां संख्या वर्धते स्म, स्पर्धा च अतीव तीव्रा आसीत् । "चीनस्य राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य २०२३ विभागीयअन्तिमलेखा" ("अन्तिमलेखा" इति उच्यते) इत्यस्य अनुसारं, अन्तिमेषु वर्षेषु प्राकृतिकविज्ञानप्रतिष्ठानात् वित्तपोषणस्य परिमाणं वर्षे वर्षे वर्धितम्, परन्तु वित्तपोषणस्य परिमाणं वर्धितम् अस्ति सामान्यपरियोजनानां कृते युगपत् वृद्धिः न प्राप्ता प्राकृतिकविज्ञाननिधिषु राशिः २०२३ तमे वर्षे सर्वोच्चबिन्दुतः ५३.७६% तः ३१.५३% यावत् न्यूनीभूता अस्ति । सामान्यपरियोजनानां कृते आवेदनानां संख्या अन्तिमेषु वर्षेषु वर्धमानः अस्ति, वित्तपोषणस्य दरः च निरन्तरं न्यूनः अभवत्-२०१४ तमे वर्षे २५.३५% इति सर्वोच्चमूल्यात् २०२३ तमे वर्षे १६.९९% इति न्यूनतममूल्यं यावत्
दिष्ट्या युवानां कृते अपि अवसराः वर्धन्ते । "अन्तिमलेखाः" दर्शयन्ति यत् २०२३ तमे वर्षे वित्तपोषणार्थं नवअनुमोदितानां सामान्यपरियोजनानां नेतारणाम् औसतवयः ४२.२६ वर्षाणि अस्ति । ४० वर्षाणाम् अधः सामान्यपरियोजनानेतृणां अनुपातः २०११ तमे वर्षे ३६.०९% तः २०२३ तमे वर्षे ४९.५२% यावत् वर्धितः अस्ति, यत्र वर्षे वर्षे एतत् अनुपातं वर्धते
प्रत्येकं शिशिरस्य अवकाशे विश्वविद्यालयस्य शिक्षकाः अवकाशं ग्रहीतुं न साहसं कुर्वन्ति। राष्ट्रियकोषस्य आवेदनस्य प्रथमस्य मसौदां प्रस्तूय सामान्यतया मार्चमासस्य समीपे एव अन्तिमतिथिः भवति । शिशिरस्य अवकाशे कक्षाः न सन्ति, अतः आवेदनपत्रस्य सज्जीकरणाय उत्तमः समयः अस्ति । अनेकाः विश्वविद्यालयस्य शिक्षकाः वसन्तमहोत्सवस्य समये स्वगृहनगरं गत्वा स्वजनानाम् दर्शनार्थं समयमपि न प्राप्नुवन्ति यत् तेषां आवेदनपत्राणि सावधानीपूर्वकं पालिशं कर्तुं, उत्तीर्णतायाः सम्भावनासु सुधारं कर्तुं च शक्नुवन्ति।
लियू आङ्ग्, वाङ्ग यिन् च त्वरितरूपेण दीर्घकालं यावत् स्थगितविवाहभोजं कृत्वा परियोजनायाः आवेदनस्य सज्जतां कर्तुं आरब्धवन्तौ । कतिपयान् मासान् यावत् चिन्तापूर्वकं प्रतीक्षमाणः अन्ततः परियोजनायाः अनुमोदनं प्राप्तम् इति सुसमाचारः प्राप्तः । एतेन तस्मै "आश्वासनं" प्राप्तम् ।
व्यस्त "हरित मरिच"।
आरम्भे लियू आङ्गः विश्वविद्यालयस्य शिक्षकः भवितुम् अचलत् यत् तस्य परिवारस्य कारणेन एव अंशतः । वाङ्ग यिन इत्यस्याः करियरविकासविषये स्वकीयाः विचाराः सन्ति, कार्यस्य पारिवारिकप्रतिबद्धतायाः च मध्ये गतिशीलं संतुलनं स्थापयितुं द्वयोः आशास्ति । विश्वविद्यालयस्य शिक्षकस्य अवकाशः, शिष्टं कार्यं च भवति सः आशास्ति यत् सः उत्तमं कार्यं करिष्यति तथा च तत्सहकालं स्वपरिवारस्य परिचर्यायै अधिकं समयं गृह्णीयात्।
तथापि तस्य कल्पनाया अपेक्षया कार्यं अधिकं व्यस्तम् आसीत् । प्रत्येकस्य विद्यालयवर्षस्य व्यस्तता ग्रीष्मकालीनावकाशात् एव आरभ्यते । सः येषु व्यावसायिकपाठ्यक्रमेषु पाठयति तत्र छात्रान् अन्यपरिसरं वा नगरेषु वा व्यावहारिकशिक्षणार्थं नेतुम् आवश्यकं भवति, यत् प्रायः एकसप्ताहतः अर्धमासपर्यन्तं यावत् समयः भवति, तस्य छात्राणां प्रशिक्षणस्य मूल्याङ्कनं प्रतिक्रिया च अपि आवश्यकी भवति
महाविद्यालयप्रवेशपरीक्षापरिणामस्य घोषणायाः अनन्तरं तत्क्षणमेव शीर्षविश्वविद्यालयानाम् मध्ये "हरण"युद्धं भविष्यति। लियू आङ्ग इत्यादयः शिक्षकाः कस्मिंश्चित् प्रान्ते छात्राणां नियुक्तिं कर्तुं नियुक्ताः आसन् ते प्रवेशप्रस्तुतिं दातुं, छात्राणां कृते प्रश्नानाम् उत्तरं दातुं, विद्यालयस्य कृते अधिकाधिकं उच्चाङ्कं प्राप्तवन्तः अभ्यर्थिनः जितुम् च भिन्ननगरेषु, काउण्टीषु, उच्चविद्यालयेषु च यात्रां कृतवन्तः
ग्रीष्मकालीनावकाशे अपि तस्य विभिन्नस्थानेषु शैक्षणिकसम्मेलनेषु भागं ग्रहीतव्यं भवति, तथा च हस्ते विद्यमानानाम् विभिन्नानां परियोजनानां अनुप्रयोगे, रक्षायां, अनुसन्धानं, पुनरीक्षणं, डॉकिंग् इत्यादिषु व्यस्तः भवति कदाचित् व्यापारयात्रायाः पुनरागमने मध्यरात्रौ १२ वादने विमानस्थानकात् गृहं प्रत्यागच्छति यदा सः मार्गे एव सामग्रीं परिवर्तयितुं सूचना प्राप्नोति सामानं समायोजयितुं समयः नास्ति, सः च श्वः प्रातः ७ वादनात् पूर्वं सामग्रीं सम्यक् कर्तुं सर्वाम् रात्रौ जागरणं कर्तुं आरभते। यस्मिन् क्षणे सामग्रीः प्रेषिता तस्मिन् क्षणे सः कठिनतारं मुक्तं कृत्वा शय्यायां विश्रामार्थं पतितुं साहसं कृतवान् ।
विद्यालयस्य आरम्भानन्तरं तस्य दैनन्दिनकार्यस्य सर्वोच्चप्राथमिकता अध्यापनम् अभवत् । अस्मिन् सत्रे स्नातकस्य छात्राणां अध्यापनस्य अतिरिक्तं सः स्नातकोत्तरछात्राणां कृते अध्यापकरूपेण अपि कार्यं करोति तथा च सः निरन्तरं अनेकपरिचयानां भूमिकानां च मध्ये परिवर्तनं करोति यदा सः प्रतिदिनं स्वस्य मोबाईल-फोने wechat-इत्येतत् ईमेलं च उद्घाटयति सर्वदा सन्देशानां राशौ भवति यत् सः समाप्तुं न शक्नोति।
"हरिद्रा मरिच" इति उपनाम अन्तर्जालस्य युवानां महाविद्यालयशिक्षकाणां कृते दत्तं भवति तेषां लक्षणं भवति यत् तेषां उच्चा शैक्षणिकयोग्यता, व्यस्तकार्यं, उच्चमूल्यांकनदबावः, परन्तु न्यूनवेतनं च भवति। तस्य पत्नी अपि चिन्तितवती यत्, "भवन्तः कियत् व्यस्ताः सन्ति, भवन्तः अन्तर्जालकम्पनीतः अनेकगुणं अधिकं वेतनं प्राप्तुं शक्नुवन्ति। किं तस्य मूल्यं भवति?" न चिन्तयति इव यत् तस्य मूल्यं वा किमपि विषये शिकायतुं वा।
पुनरावर्तनीयानां कठोरघटिका-कार्यस्य तुलने सः स्वप्रियवैज्ञानिकसंशोधनक्षेत्राणां स्वतन्त्रतया अन्वेषणं कर्तुं, केषाञ्चन अत्याधुनिकविषयाणां चिन्तनं च रोचते यदा सः चिन्तयति स्म तदा सः विक्षिप्तः न रोचते स्म, यथा सः परितः सर्वस्मात् पृथक् भवितुं इच्छति, कतिपयानि घण्टानि यावत् शब्दं न कर्तुम् इच्छति
यदा सः सहकारिणां केनचित् नवीनविचारैः प्रेरितः भवति तदा सः वैज्ञानिकसाहित्यं पठति, निधिं खनन् इव टिप्पणीं करिष्यति च कदाचित् समस्यायाः विषये चिन्तयित्वा अधिकाधिकं जागृतः भविष्यति, कदाचित् प्रेरणा सहसा भविष्यति रात्रौ विलम्बेन तस्य समीपम् आगच्छन्तु , शय्यायाः उत्थाय मनसि विचारान् लिखन्तु।
वैज्ञानिकसंशोधनविषये तस्य बहवः विचाराः सन्ति, परन्तु सः न्यूनभौतिककामनाभिः सह न्यूनतमजीवनं जीवति । प्रतिवर्षं ग्रीष्मकाले सः अनेकानि समानानि ह्रस्वास्तनीनि शर्ट्स् क्रीणति स्म, सर्वदा समानवर्णेषु, श्वेत-धूसर-नीलयोः । प्यान्ट् सर्वाणि समानशैल्याः सन्ति यदि भवन्तः तान् दीर्घकालं यावत् धारयन्ति तर्हि पुनः समानानि क्रेतुं शक्नुवन्ति, येन चिन्तनस्य, चयनस्य च समयः रक्षितः भवति । सः स्वस्य अल्पचतुरतायां "सन्तुष्टः" आसीत् । वाङ्ग यिन् तं पराजयितुं न शक्तवान्, अतः पारिवारिकविग्रहान् न्यूनीकर्तुं तस्याः अन्यः विकल्पः नासीत् यत् तम् "स्वयं विमोचयतु" इति ।
नष्टान् छात्रान् पुनः आनयन्तु
अधुना युवानः मानसिक आन्तरिकघर्षणे पतन्ति, परन्तु वाङ्ग यिन् लियू आङ्ग इत्यत्र एतत् द्रष्टुं असमर्थः इव दृश्यते । सः प्रायः अतीव व्यस्तः भवति, कार्यस्य परिवारस्य च पालनं करोति तस्य व्यक्तिगतः अवकाशः अत्यल्पः भवति, शयनागमनात् पूर्वं कतिपयेषु क्षणेषु एव निपीडितः भवति, परन्तु सः प्रसन्नः सन्तुष्टः च भवति
"जनाः कालस्य धारायां स्वस्थानं स्पष्टतया पश्यन्तु, न च उलझनस्य, आन्तरिकविग्रहस्य, चिन्तायाः वा आवश्यकता नास्ति।"
लियू आङ्ग् इत्यस्य अधिकं परिचयार्थं वाङ्ग यिन् प्रायः किञ्चित्कालं यावत् स्वकार्यालयं गच्छति स्म । तस्य दैनन्दिनजीवनं ठोसम्, पूर्णतां च ददाति, दिने पाठसज्जीकरणस्य, कक्षासु उपस्थितिस्य च अतिरिक्तं वैज्ञानिकसंशोधनस्य, छात्राणां निर्देशस्य च पालनं करोति । सः छात्राणां परीक्षा उत्तरपत्राणि, अन्तिमपत्राणि इत्यादीनि सुव्यवस्थिततया मेजस्य उपरि राशीकृत्य सावधानीपूर्वकं संशोधनं करोति स्म ।
यदि छात्राणां अध्ययने, जीवने, वैज्ञानिकसंशोधने वा किमपि भ्रमः भवति तर्हि सः छात्रान् कार्यालयं प्रति आहूय चर्चां करिष्यति कदाचित् चर्चा अर्धघण्टां यावत्, अथवा एकघण्टाद्वयं अपि भवति, रात्रौ ९ वा १० वा वादने अपि, न भवति अतीव विलम्बितम्।
छात्राः चिन्तिताः भविष्यन्ति यतोहि तेषां स्नातकपदवीं प्राप्तुं पूर्वं उपयुक्तं कार्यं न प्राप्तम्, अपि च ते अपि संकोचम् अनुभविष्यन्ति यत् ते बृहत्नगरे स्थातुं वा स्वगृहनगरं प्रति प्रत्यागन्तुं वा। सः छात्रान् मित्रवत् व्यवहारं करोति, सौम्यस्वरेण, विनयशीलेन मनोवृत्त्या च सः धैर्यपूर्वकं छात्राणां विचारान् शृणोति, ततः स्वस्य सुझावः अग्रे स्थापयति।
अस्मिन् वर्षे स्नातकस्य ऋतौ एकः छात्रः ली जी इत्ययं पारिवारिकपरिवर्तनस्य कारणेन महता मनोवैज्ञानिकदबावेन आसीत् सः समये एव स्वस्य स्नातकस्य शोधप्रबन्धस्य संशोधनं कर्तुं असफलः अभवत्, स्नातकपदवीं प्राप्तुं च प्रायः असफलः अभवत् । लियू आङ्गः तं कार्यालयं नीत्वा तस्य भावानाम् सावधानीपूर्वकं पालनं कृत्वा मृदुना अवदत्, "यदि भवतः किमपि कष्टं भवति तर्हि भवन्तः मां वक्तुं शक्नुवन्ति अहं च भवतः साहाय्यार्थं यथाशक्ति प्रयत्नः करिष्यामि। भवतः बहु चिन्ता न कर्तव्या।" ."
लियू आङ्गस्य पदे पदे मार्गदर्शनेन ली जी शनैः शनैः स्वस्य रक्षकं मुक्तवान् । तस्य व्याख्यानं श्रुत्वा लियू आङ्गः जानाति स्म यत् गतमासेषु तस्य कष्टं भवति, अतः सः तस्य दोषं न दत्तवान्, अपितु तस्य प्रोत्साहनं कर्तुं, तस्य आत्मविश्वासस्य पुनर्निर्माणे साहाय्यं कर्तुं च प्रयतितवान् लियू आङ्गः कतिपयान् दिनानि यावत् ली जी इत्यस्मै एकान्ते स्वकार्यालयं आहूय तस्य स्नातकप्रबन्धस्य संशोधनार्थं तस्य सह गतः, मध्यरात्रौ ११ वा १२ वा यावत् कतिपयानि रात्रयः यावत् ते न गतवन्तः .
स्वस्य अध्यापकस्य सावधानीपूर्वकं साहाय्येन ली जी अन्ततः स्वस्य स्नातकस्य शोधप्रबन्धं सिद्धं कृतवान्, आवश्यकताः पूरितवान्, स्वस्य आदर्शं कार्यं प्राप्तवान्, सफलतया स्नातकपदवीं च प्राप्तवान् । सः लियू आङ्ग् इत्यस्मै अवदत् यत्, "भवतः विना अहम् अद्यापि भ्रमितः स्याम्। धन्यवादः यत् मां प्रतिकर्षितवान्।"
सम्भवतः, अस्य छात्रस्य स्नातकपदवीं प्राप्तस्य अनन्तरं तस्य सह किमपि अन्तरक्रिया न भविष्यति, परन्तु लियू आङ्ग इत्यस्य मनसि आसीत् यत् कदाचित् तस्य कृतं किञ्चित् कार्यं व्यक्तिस्य जीवनं प्रभावितं करिष्यति इति। छात्राणां ज्ञानं पाठयित्वा छात्राणां आवश्यकता भवति इति एव अस्मिन् व्यवसाये तस्य पूर्णतां अनुभवति।
(लिउ आङ्ग, वाङ्ग यिन, ली जी च सर्वे लेखस्य छद्मनाम सन्ति)
द पेपर रिपोर्टर वू यी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया