समाचारं

vlog

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

06:17
रायन् किङ्ग् १९९९ तमे वर्षे जन्म प्राप्य कैमरूनदेशस्य बालकः अस्ति ।सद्यः सः बीजिंग-प्रौद्योगिकी-व्यापार-विश्वविद्यालये द्वितीयवर्षस्य पीएचडी-छात्रः अस्ति, यः अनुप्रयुक्त-अर्थशास्त्रस्य प्रमुखः अस्ति अस्मिन् वर्षे चीनदेशे अध्ययनस्य सप्तमवर्षम् अस्ति । २०१७ तमे वर्षे सः स्नातकपदवीं प्राप्तुं चीनदेशे विदेशे अध्ययनं कर्तुं चितवान्, ततः परं बीजिंगनगरे निवसति, अध्ययनं च कुर्वन् अस्ति ।
तस्य दृष्ट्या चीनदेशस्य जीवनं सुलभं सुरक्षितं च अस्ति । यदा कदापि रायन् स्वपरिवारेण सह वीडियो-कॉलं करोति तदा तस्य परिवारस्य सदस्याः चीनस्य उत्तमसार्वजनिकसुरक्षायाः विषये आश्चर्यचकिताः भवन्ति, येन सः रात्रौ मनःशान्तिं कृत्वा वीथिषु गन्तुं शक्नोति।
डॉक्टरेट्-छात्रः इति नाम्ना रायन् चीनीयशिक्षायाः कृते कृतज्ञः अस्ति । सः अवदत् यत् विद्यालयस्य प्राध्यापकाः तस्य मार्गदर्शकाः च तस्मै महत् मार्गदर्शनं, समर्थनं, साहाय्यं च दत्तवन्तः सः स्वगुरुभ्यः एकाग्रता, परिश्रमः, अध्ययनं च इति आध्यात्मिकगुणान् ज्ञातवान्। "मम प्राध्यापकानाम् साहाय्यं विना अहं मम शैक्षणिकमार्गे एतावत् दूरं गन्तुं न शक्नोमि स्म" इति सः अवदत् ।
चीनदेशे निवसन् अन्तःमुखी रायन् जनानां सह संवादं कर्तुं अपि उत्तमः अभवत् । सः चीनदेशे बहवः सङ्गीतप्रेमिणः मित्राणि कृतवान्, वृद्धेः अधिकसंभावनानां अन्वेषणं च कृत्वा स्वप्रेमस्य गहनतां विकसितुं च निरन्तरं प्रवृत्तः ।
लेनः निश्छलतया अवदत् यत् "अहं चीनदेशे एव वर्धितः अस्मि, जीवनपर्यन्तं अत्रैव निवसन् अस्मि। एतत् स्थानं मम कृते बहु अर्थं करोति।"
भविष्ये रायन् कैमरूनदेशं प्रत्यागत्य चीनदेशे ज्ञातस्य ज्ञानस्य जीवनस्य च अनुभवस्य उपयोगेन चीन-कैमरून-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य प्रचारार्थं कम्पनीं स्थापयितुं आशास्ति
चीनदेशस्य एकः पुरातनः उक्तिः अस्ति यत् "देशानां मध्ये कूटनीतिकसम्बन्धाः स्वजनानाम् मैत्रीयाः उपरि निर्भराः सन्ति" इति चीनदेशे अध्ययनं कुर्वन्तः आफ्रिकादेशस्य युवानः अस्याः वचनस्य सजीवः अभ्यासः अस्ति ते चीनदेशे अध्ययनं कुर्वन्ति, वर्धन्ते च, मित्राणि कुर्वन्ति, अत्र निवसन्ति च।
योजना : वांग जियानहुआ
समन्वयकः : लिआओ युजी तथा मेङ्ग ताओ
निर्देशकः वाङ्ग यिजी
छायाचित्रकारः मा जिनरुई, वांग यिजीए
सम्पादकः वाङ्ग यिजी
पोस्टरः झाङ्ग लिंग्यु
सिन्हुआ न्यूज एजेन्सी फोटोग्राफी विभाग द्वारा निर्मित
प्रतिवेदन/प्रतिक्रिया