समाचारं

jingwu kuaiju丨विद्यालयस्य भोजनं उत्तमम् अस्ति वा न वा इति छात्राणां सर्वाधिकं वचनं भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झू योन्घुआ
तप्तसूर्यस्य अधः, विद्यालयस्य क्रीडाङ्गणे, दर्जनशः प्राथमिकविद्यालयस्य छात्राः, मुखयोः स्वेदस्य मणिभिः सह, मध्याह्नभोजनस्य "आनन्दं" कर्तुं एकत्र कूजन्ति स्म वा उपविशन्ति स्म अद्यतनकाले शेन्झेन्-नगरस्य एकस्य विद्यालयस्य "परिसरदृश्यम्" एतत् अस्ति । किमर्थं भोजनालये कक्षायां वा उपविश्य न खादसि ? एतत् निष्पद्यते यत् एषः बालकैः स्वयमेव गृहीतः "विश्रामस्य" मार्गः नास्ति, अपितु कठोर "विद्यालयनियमानां" अन्तर्गतं असहायः विकल्पः अस्ति ।
समाचारानुसारं केचन छात्राः विद्यालयस्य भोजनालये भोजनस्य स्वादेन असन्तुष्टाः आसन् इति कारणतः ते स्वमातापितरौ विद्यालयं भोजनं वितरितुं रोचन्ते स्म भोजनं प्रदातुं कुशलं, परन्तु विद्यालयस्य क्रीडाङ्गणे एकत्र खादितव्यम् इति विद्यालयेन स्पष्टं कृतम्।
अन्तर्जालमाध्यमेन एषा घटना प्रसृता स्वाभाविकतया सर्वेषां पक्षानां व्यापकं ध्यानं आकर्षितवती । संशयस्य सम्मुखे विद्यालयः अवदत् यत् - विद्यालयस्य भोजनालयः ठीकः अस्ति, परन्तु बहिः आगच्छन्तं भोजनं गारण्टीकृतं नास्ति एतत् पदं ग्रहीतुं कारणं यत् एतत् खाद्यसुरक्षाविषयेषु चिन्तितम् अस्ति। एतादृशी प्रतिक्रिया स्पष्टतया अतीव दूरगामी अस्ति तथा च मूलतः संवीक्षणं सहितुं न शक्नोति - भोजनालये भोजनं उत्तमम् अस्ति वा न वा, छात्राणां सर्वोत्तमः वचनं भवति यदि वास्तवमेव उत्तमम् अस्ति तर्हि मातापितरः स्वयमेव कष्टं न करिष्यन्ति। वस्तुतः अन्तर्जालद्वारा प्रकाशितस्य भिडियोमध्ये छात्राः अवदन् यत् विद्यालयस्य भोजनं अति स्वादिष्टम् अस्ति।
ज्ञातव्यं यत् हुनान्-देशस्य केषुचित् विद्यालयेषु चाङ्गशा-सहिताः अपि एतादृशाः एव प्रथाः सन्ति । यथा केषुचित् विद्यालयेषु स्पष्टविनियमाः सन्ति येषु छात्राः विद्यालयात् बहिः भोजनं कर्तुं न शक्नुवन्ति, ये नियमस्य उल्लङ्घनं कुर्वन्ति तेषां विद्यालये प्रवेशः न भविष्यति
जनानां शिक्षणस्य शिक्षणस्य च स्थानत्वेन विद्यालयस्य प्राथमिकं कार्यं छात्राणां कृते उत्तमं शिक्षणवातावरणं, व्यापकं विकासमञ्चं च प्रदातुं भवति परन्तु अस्य अर्थः न भवति यत् विद्यालयाः छात्राणां मूलभूतजीवनस्य आवश्यकताः विशेषतः आहारस्य अवहेलनां कर्तुं शक्नुवन्ति, यत् छात्राणां स्वास्थ्येन, वृद्ध्या च सम्बद्धः महत्त्वपूर्णः पक्षः अस्ति विद्यालयस्य समये छात्राणां आहारस्य गुणवत्ता तेषां शारीरिकस्वास्थ्यस्य शिक्षणस्य च स्थितिः च प्रत्यक्षतया सम्बद्धा अस्ति । अनेकानाम् विद्यालयानां भोजनालयप्रबन्धने अनेकाः समस्याः सन्ति, यथा एकः मेनू, दुर्गन्धयुक्तः स्वादः, उच्चमूल्यानि च । छात्राणां लोकप्रियतां न प्राप्यमाणेषु भोजनालयेषु बालकान् "बाध्यं" कर्तुं विद्यालयाः किमर्थं कठिनं वा मृदु वा उपायं कुर्वन्ति?
अधिकांशविद्यालयाः खलु खाद्यसुरक्षायाः उत्तमं आरम्भं कुर्वन्ति इति वयं न शङ्कयामः। परन्तु केचन विद्यालयाः भोजनालयं "लाभबिन्दुः" "नगदगो" इति च मन्यन्ते इति न निराकर्तुं शक्यते ।
यदि वास्तवमेव छात्राणां हिताय अस्ति तर्हि अस्माभिः विद्यालयस्य संचालनस्य उद्देश्यं सम्यक् कृत्वा भोजनालयस्य भोजनस्य स्थितिः सेवागुणवत्ता च सुधारयितुम् व्यावहारिकाः कार्याणि कर्तव्यानि। मातापितरः निश्चिन्ताः भवितुम् अर्हन्ति यत् बालकाः आरामेन भोजनं कर्तुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया