समाचारं

इटालियनयुद्धपोताः जापानदेशं गच्छन्ति, उभयतः विमानवाहकाः प्रथमवारं मञ्चं साझां कुर्वन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झांग हाओटियन द्वारा व्यापक संकलन
अगस्तमासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं जापान, इटली, जर्मनी, फ्रान्स, आस्ट्रेलिया इत्यादीनां युद्धपोतानां कृते जापानस्य दक्षिणदिशि जलक्षेत्रे संयुक्तप्रशिक्षणस्य श्रृङ्खला अभवत् । रेडियो फ्रांस् इन्टरनेशनल् इत्यस्य अनुसारं अस्य संयुक्तसमुद्रीप्रशिक्षणस्य नेतृत्वं जापान समुद्रीय आत्मरक्षाबलेन कृतम् आसीत्, यस्य उद्देश्यं भागं गृह्णन्तः देशेषु सामरिकक्षमतासु, पारराष्ट्रीयसहकार्यस्तरं च सुधारयितुम् आसीत् अभ्यासस्य समये जापानस्य "इजुमो" "अर्धविमानवाहकपोतः" इटलीदेशस्य "कावौर्" विमानवाहकः च प्रथमवारं एकस्मिन् मञ्चे आस्ताम्, येन द्वयोः देशयोः सैन्यसहकार्यस्य अधिकं गभीरता अभवत्
इटलीदेशस्य एकमात्रं विमानवाहकं इति नाम्ना "कावौर्" इति जहाजम् अस्मिन् वर्षे जूनमासस्य प्रथमदिनाङ्के इटलीदेशस्य तारान्टो-बन्दरगाहात् प्रस्थानं कृत्वा जुलैमासस्य आरम्भे प्रशान्तमहासागरे प्रविष्टम् पूर्वं "कावौर्" इत्यनेन "लिङ्कन्" विमानवाहकपोतसहितं अमेरिकीयुद्धपोतैः सह संयुक्ताभ्यासः कृतः आसीत्, ततः उत्तरदिशि सर्वं गत्वा अगस्तमासस्य २२ दिनाङ्के जापानदेशस्य योकोसुका नौसैनिकबन्दरगाहं प्रविष्टम् जापान-समुद्री-आत्म-रक्षा-बलेन जारीकृतेन प्रेस-विज्ञप्तौ ज्ञायते यत् "कावूर्"-इत्यस्य दीर्घता २३६ मीटर् अस्ति, तस्य जहाजे प्रायः ११०० अधिकारिणः सैनिकाः च सन्ति ब्रिटिश "नौसेनासमाचार" इति जालपुटे सूचितं यत् इटली-नौसेना एशिया-प्रशांतक्षेत्रे अन्तिमेषु वर्षेषु स्वक्रियाकलापं सुदृढं कृतवती, गतवर्षे च जापानदेशं गन्तुं नवीनतमं गस्तीपोतं "फ्रांसेस्को मोरोसिनी" प्रेषितवती। एशिया-प्रशांत-देशस्य "कावूर्" इत्यस्य यात्रायाः कारणात् रोम-टोक्यो-योः रक्षासहकार्यस्य निरन्तरसुदृढीकरणे नूतनं गतिः अभवत् ।
अमेरिकी "रक्षा समाचार" इति जालपुटे उक्तं यत् जापानस्य समुद्रीय आत्मरक्षासेना "इजुमो" तथा "कागा" इत्येतयोः परिवर्तनं सम्पन्नम् अस्ति . पूर्वं जापानदेशः घोषितवान् यत् अस्मिन् वर्षे समाप्तेः पूर्वं द्वयोः युद्धपोतयोः एकं जहाजं प्रासंगिकप्रशिक्षणार्थं अमेरिकादेशं प्रेषयिष्यति इति । इटलीदेशः एफ-३५-युद्धविमानानाम् अपि उपयोक्ता अस्ति, जापानदेशस्य "कावूर्"-विमानस्य भ्रमणकाले इटली-नौसेनायाः घोषणा अभवत् यत् तस्याः एफ-३५बी-इत्यनेन मूलतः योजनायाः अपेक्षया चतुर्मासान् पूर्वं प्रारम्भिकयुद्धक्षमता निर्मितवती, स्वतन्त्रतया च बेडासहितं कार्याणि कर्तुं शक्नोति रक्षा, वायुयुद्धम् इत्यादयः प्रतिद्वन्द्वस्य विमानविरोधी अग्निशक्तिं आक्रमणं दमनं च सहितं विविधानि कार्याणि। एवं इटलीदेशः अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः अनन्तरं तृतीयः देशः भवति यत्र एतादृशी क्षमता अस्ति ।
अस्मिन् समये "कावौर्" इत्यनेन सह कुलम् ८ एफ-३५बी-विमानाः आसन्, येषु ६ इटालियन-नौसेनायाः, द्वौ इटालियन-वायुसेनायाः च आसन् । इटली-नौसेनायाः रियर एड्मिरल् जियान्कार्लो सिआप्पिना इत्यनेन जापान-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे उक्तं यत् "कावर्" इत्यनेन जापानी-समुद्री-आत्म-रक्षा-बलस्य, वायु-आत्म-रक्षा-बलस्य च अधिकारिणः आमन्त्रिताः यत् ते जहाजे आरुह्य भ्रमणं कुर्वन्तु येन ते सहजतया अवगन्तुं शक्नुवन्ति यत् एफ -35b कार्यं करोति । "जहाजस्य भ्रमणकाले ते एफ-३५बी इत्यस्य कार्याणि अवलोकयिष्यन्ति" इति चियापिना अवदत् यत् वयं जापानीसाझेदारैः सह अधिकानि सहकार्यस्य अवसरान् अन्विष्यामः।
इटालियन-नौसेना, वायुसेना च प्रत्येकं १५ एफ-३५बी-विमानानाम् आदेशं दत्तवन्तः, वायुसेना अपि अतिरिक्तं ६० एफ-३५ए-विमानं क्रीतवन्तः । "कावौर्" इत्यनेन पूर्वं इटालियनवायुसेनायाः कर्मचारिणां प्रशिक्षणे भागः गृहीतः आसीत् । जापानदेशः ४२ एफ-३५बी-विमानानाम् आरम्भं कर्तुं योजनां करोति, मुख्यतया उपरि उल्लिखितयोः "अर्धविमानवाहकवाहकयोः" सेवायै । "कावूर्" तथा "इजुमो" इत्येतयोः पूर्णभारविस्थापनं प्रायः २७,००० टन इति तथ्यं दृष्ट्वा तथा च तत्सदृशं तकनीकीं सामरिकं च प्रदर्शनं दृष्ट्वा इटालियननौसेनायाः व्यावहारिकः अनुभवः जापानीसमकक्षेभ्यः महत् सन्दर्भमूल्यं धारयति
इटलीदेशस्य रक्षामन्त्री गुइडो क्रोसेट्टो इत्यनेन जापानटाइम्स् इति वृत्तपत्रे उक्तं यत्, वयं विभिन्नदेशेभ्यः जहाजानां युद्धविमानानाञ्च विषये वदामः। सः अपि अवदत् यत् प्रशान्तक्षेत्रस्य "कावौर्"-भ्रमणं लक्ष्यं न कृतम्, "वयं केवलं भागीदारदेशैः सह सम्बन्धं गभीरं कर्तुं स्मः" इति ।
जापानदेशस्य कृते देशः स्वस्य वाहक-आधारित-विमान-सेनायाः पुनर्निर्माणं कर्तुं उत्सुकः अस्ति, तथा च एफ-३५ बी द्वितीय-विश्वयुद्धात् परं प्रथमं स्थिरपक्ष-विमानवाहक-आधारितं विमानं भविष्यति "defense news" इति जालपुटे सूचितं यत् गतवर्षे जापानी-रक्षाविभागेन ब्रिटिश-नौसेनायाः "प्रिन्स् आफ् वेल्स" इति विमानवाहकस्य भ्रमणार्थं प्रतिनिधिमण्डलं प्रेषितम् यत् तेनैव प्रकारस्य ब्रिटिश-युद्धविमानानाम् प्रशिक्षणं द्रष्टुं शक्यते ज्ञातव्यं यत् नौसैनिकविमाननक्षेत्रे सहकार्यस्य अतिरिक्तं जापान, इटली, यूनाइटेड् किङ्ग्डम् च संयुक्तरूपेण विश्वस्य प्रथमषष्ठपीढीयाः युद्धविमानानाम् अपि विकासं कुर्वन्ति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया