समाचारं

रूसदेशः कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणं प्रतिहृतवान् इति दावान् करोति! रूसीमाध्यमाः : डोनेट्स्कक्षेत्रे युक्रेन-सेनायाः द्वितीय-रक्षा-पङ्क्तौ "बृहत्-प्रमाणेन आक्रमणम्" अभवत् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना ६ सितम्बर् दिनाङ्के युक्रेनसेनायाः बहुलक्ष्येषु आक्रमणं कृतवती, तथा च कुर्स्क् इत्यत्र रूसस्य अन्येषु क्षेत्रेषु च युक्रेनसेनायाः कर्मचारिणां उपकरणानां च एकाग्रतास्थानेषु आक्रमणं कृतवती।युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि प्रभावी सन्ति ।

सीसीटीवी न्यूज इत्यनेन पूर्वं ज्ञापितं यत् सितम्बर् ५ दिनाङ्के स्थानीयसमये रूसीरक्षामन्त्रालयेन उक्तं यत् रूसीसेना तस्मिन् दिने युक्रेनसेनायाः बहुलक्ष्याणि प्रहारितवती, तथा च कुर्स्क् इत्यादिषु क्षेत्रेषु युक्रेनसेनायाः कर्मचारिणां उपकरणानां च एकाग्रतास्थानेषु आक्रमणं कृतवती।

५ तमे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् तस्मिन् दिने रूसीसेना अग्रपङ्क्तौ अधिकं अनुकूलस्थानं स्वीकृतवती, एकं बस्तीं नियन्त्रितवती, युक्रेनसेनायाः गोलाबारूदनिक्षेपाः, इलेक्ट्रॉनिकयुद्धाधारस्थानकानि, एण्टी च इत्यादीनि बहुलक्ष्याणि प्रहारितवती -तोपखाना रडार। रूसीवायुरक्षाप्रणाल्याः अनेकाः युक्रेनदेशस्य क्षेपणास्त्राः, विमानबम्बाः, रॉकेट्, अनेकाः ड्रोन् च अवरुद्धाः । तदतिरिक्तं रूसीसेना ५ दिनाङ्के कुर्स्कक्षेत्रे युक्रेनसेनायाः बहुविधं आक्रमणं प्रतिहत्य, युक्रेनसेनायाः कर्मचारिणां उपकरणानां च एकाग्रस्थानेषु आक्रमणं कृतवती

तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् ५ दिनाङ्के अपराह्णपर्यन्तं युक्रेन-सेना खार्किव्, पोक्रोव्स्क् इत्यादिषु दिक्षु रूसीसेनायाः सह घोरं युद्धं कुर्वती अस्ति युक्रेनराज्यस्य आपत्कालीनसेवा तस्मिन् दिने पोल्टावा-राज्ये क्षेपणास्त्र-आक्रमणस्थले उद्धार-कार्यक्रमः सम्पन्नः इति ज्ञापितवान् । उज्बेकिस्तानस्य आँकडानुसारं तृतीये आक्रमणे ५५ जनाः मृताः, ३२८ जनाः घातिताः च । अस्य आक्रमणस्य प्रतिक्रियारूपेण रूसदेशेन उक्तं यत् रूसीसैन्यप्रहारस्य लक्ष्यं युक्रेनदेशस्य सैन्यप्रशिक्षणकेन्द्रम् अस्ति ।

रूसी उपग्रहसमाचारसंस्थायाः ६ सितम्बर् दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य निकोलायेव ओब्लास्ट् इत्यस्मिन् रूससमर्थकस्य भूमिगतसङ्गठनस्य समन्वयकः सर्गेई लेबेडेवः ६ दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य क्रामाटोर्स्क इत्यस्य समीपे एकस्मिन् ग्रामे विशालरूपेण large-scale इति क्षतिः अभवत् हड़तालं कुर्वन्ति, युक्रेनदेशस्य सैन्यकर्मचारिणः अत्र निवसन्ति, परिभ्रमणं, उपकरणानां च परिपालनं कुर्वन्ति ।

समाचारानुसारं लेबेडेवः अवदत् यत् - "1:20 a.m. 1:20 a.m. 1:20 a.m., डोनेट्स्कक्षेत्रस्य क्रामाटोर्स्कमण्डलस्य एकस्मिन् ग्रामे बृहत्प्रमाणेन आक्रमणं जातम् । अयं ग्रामः युक्रेन-सेनायाः द्वितीय-रक्षा-रेखायाः भागः अस्ति, यत्र सैनिकपरिवर्तनानि, गोलाबारूदं, सैन्यसामग्री च पुनः पूर्यन्ते । डामरकंक्रीटसंयंत्रक्षेत्रे उपकरणानां परिपालनं क्रियते। कारखानाभवनं सैन्यसैन्यगृहे परिणतम् अस्ति । " " .

दैनिक आर्थिकवार्तानां संश्लेषणं सीसीटीवी अन्तर्राष्ट्रीयवार्ता, सन्दर्भवार्ता, सीसीटीवीवार्ता च भवति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया