समाचारं

अन्तर्राष्ट्रीयशस्त्रव्यापारविपण्यं अधिकं "मेड इन इण्डिया" इत्यस्य स्वागतं करोति तथा च अमेरिकादेशः बृहत्तमः निर्यातगन्तव्यः भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतेन फिलिपिन्सदेशाय विक्रीताः ब्रह्मोस् क्षेपणास्त्राः। चित्रस्रोत सामाजिकमाध्यममंच "x"।
झांग हाओटियन द्वारा व्यापक संकलन
बन्दुकात् गोलाबारूदात् आरभ्य बख्रिष्टवाहनपर्यन्तं "मेड इन इण्डिया" सैन्यसाधनं अधुना विश्वस्य ९० तः अधिकेषु देशेषु क्षेत्रेषु च सेवायां वर्तते, येन भारतस्य सैन्यनिर्यातस्य विगतदशवर्षेषु कूर्दनवृद्धिः प्राप्ता, यत्र अधिकाधिकवृद्धिः अभवत् ३० वारं । विशेषतः विगतवर्षद्वयेषु रूस-युक्रेन-प्यालेस्टाइन-इजरायलयोः मध्ये द्वन्द्वैः विश्वे व्यय-प्रभावि-शस्त्राणां मागः वर्धितः, येन भारतीय-सैन्य-उद्योगस्य कृते अपूर्व-विपण्य-अवकाशाः उद्घाटिताः |.
भारतीयमाध्यमाः एतस्य प्रशंसां कर्तुं न संकोचम् अकरोत्, अन्तर्राष्ट्रीयशस्त्रव्यापारविपण्ये "नवीनशक्तिः" भवितुम् भारतस्य महत्त्वाकांक्षां प्रकटितवन्तः । अद्यतनविशेषप्रतिवेदने भारतस्य "द प्रिण्ट्" इति जालपुटे आधिकारिकदत्तांशस्य उद्धृत्य उक्तं यत् भारतस्य सैन्यनिर्यातस्य गतवर्षे अतीव उत्तमं प्रदर्शनं जातम्, यत्र कुलराशिः अभिलेखविध्वंसकं २१०.८३ अरब भारतीयरूप्यकाणि (प्रायः २.६३ अरब अमेरिकीडॉलर्), वर्षे on-year increase of 32.5%. २०२० तमे वर्षे मोदीसर्वकारेण विमोचितायाः योजनायाः अनुसारं एरोस्पेस्-रक्षा-उत्पाद-सेवा-क्षेत्रेषु भारतस्य निर्यातः २०२५ तमे वर्षे ५ अरब अमेरिकी-डॉलर्-अङ्कं अतिक्रमयिष्यति इति अपेक्षा अस्ति, यत् भारतस्य आन्तरिकस्य कुल-उत्पादन-मूल्यस्य २०% भागं भविष्यति सैन्य उद्योग।
विदेशेषु बृहत्तमं विपण्यम् अप्रत्याशितम् अस्ति
यद्यपि भारतसर्वकारः सामान्यतया विदेशीयसैन्यविक्रयस्य विवरणं वा क्रेतुः परिचयमपि न प्रकाशयति तथापि "द प्रिंट्" इत्यनेन सर्वकारे, उद्योगे, कूटनीतिकव्यवस्थायां च समाचारचैनलद्वारा ज्ञातं यत् भारतस्य रक्षाउत्पादनिर्यातस्य परिदृश्यं क्रेतुः अपेक्षया दूरतरं विस्तृतम् अस्ति बहिः जगत् विस्तृतं जानाति।
उत्पादप्रकारस्य दृष्ट्या मूलभूतगोलाबारूदः, लघुशस्त्राणि (स्नाइपरराइफलाः विशेषलक्ष्यप्रणाल्याः इत्यादयः) सुरक्षासाधनाः च उन्नतवाहनानि, लघुटार्पीडो, सिमुलेटर्, ड्रोन् अपि च द्रुतप्रहारजहाजानि यावत्, भारतीयसैन्यउत्पादानाम् विशेषता अस्ति यत् विविधाः सन्ति उत्पादपङ्क्तयः भिन्नग्राहकानाम् आवश्यकतां पूरयन्ति।
विक्रयलक्ष्यस्य दृष्ट्या म्यांमारदेशः परम्परागतरूपेण भारतस्य सैन्यनिर्यातस्य महत्त्वपूर्णं विपण्यं वर्तते अन्तिमेषु वर्षेषु इजरायल्-आर्मेनिया-देशयोः अपि महत्त्वपूर्णाः क्रेतारः अभवन् । ड्रोन्-भागानाम् अतिरिक्तं इजरायल्-देशः भारतात् लक्ष्यीकरण-प्रणालीं, इजरायल-कम्पनीनां सहायककम्पनीभिः भारते निर्मितं लघुशस्त्रं, तदतिरिक्तं फ्यूज-गोलाबारूदं च क्रीणाति आर्मेनियादेशः भारतात् तोप-वायुरक्षा-व्यवस्थाः क्रयति । भारतीयसैन्य-उद्योगेन अपि तुल्यकालिकरूपेण अधिकधनराशिभिः केचन स्वतन्त्राः सम्झौताः प्राप्ताः, यथा फिलिपिन्स्-देशाय ब्रह्मोस्-सुपरसोनिक-जहाज-विरोधी-क्षेपणास्त्र-प्रदानम्
विशेषतया यत् आश्चर्यजनकं तत् अस्ति यत् भारतीयसैन्यपदार्थानाम् बृहत्तमं निर्यातस्थलं अमेरिकादेशः अभवत्, यत्र भारतस्य कुलरक्षानिर्यातस्य प्रायः अर्धं भागं तस्य क्रयणं भवति सम्प्रति अमेरिकी-कम्पनयः स्वस्य वैश्विक-आपूर्ति-शृङ्खलानां समर्थनार्थं प्रतिवर्षं भारतात् एक-अर्ब-डॉलर्-अधिकमूल्यानां प्रणालीनां घटकानां च क्रयणं कुर्वन्ति । "भारतदेशः न केवलं पूर्णशस्त्रव्यवस्थानां वैश्विकनिर्माणकेन्द्रं भवितुम् इच्छति, अपितु बृहत् उद्यमानाम् आपूर्तिशृङ्खलायाः भागः अपि भवति, भारतीयरक्षासंस्थायाः एकः स्रोतः अवदत् यत्, "अमेरिका-फ्रांस्-देशौ इदानीं मासे उत्पादानाम् क्रयणं कुर्वतः सन्ति।" भारतात् बृहत् परिमाणेन, यत् दर्शयति यत् ( भारतस्य आन्तरिकसैन्य-उद्योगस्य पर्याप्तः विकासः अभवत्” इति ।
अमेरिकी-कम्पनयः, यथा बोइङ्ग्, लॉकहीड् मार्टिन् इत्यादीनां दिग्गजानां, सैन्य-उत्पाद-उत्पादनस्य, आपूर्ति-शृङ्खलानां च अनुकूलनं संयुक्तरूपेण प्रवर्धयितुं भारतेन सह गहन-सहकार्यं स्थापितवन्तः यथा, २०१६ तमे वर्षे बोइङ्ग्-संस्थायाः भारतस्य टाटा-समूहेन च हैदराबाद-नगरे संयुक्त-उद्यमस्य स्थापना कृता, तस्य कारखाना बोइङ्ग्-संस्थायाः एएच-६४ "अपाचे"-आक्रमण-हेलिकॉप्टरस्य धडसंरचनायाः निर्माणार्थं १४,००० वर्गमीटर्-क्षेत्रं व्याप्नोति अस्मिन् कारखाने प्रतिमासं अष्टौ धडस्य उत्पादनं भवति, अधुना यावत् २०० तः अधिकानि यूनिट्-आपूर्तिः कृता अस्ति । अमेरिकी-वाणिज्यसङ्घः अवदत् यत् अस्मिन् संयंत्रे धडस्य गौणसंरचनानां १५०० तः अधिकाः सेट् अपि निर्मिताः, ऊर्ध्वाधरस्पर्-पेटिकाः च निर्मिताः, तथा च बोइङ्ग्-संस्थायाः ७३७-व्यापारिकविमानश्रृङ्खलायाः केचन घटकाः प्रदत्ताः
बेङ्गलूरु-नगरस्य सैन्य-औद्योगिक-उद्यम-समूहस्य व्यावसायिक-व्याप्तिः विस्तृता अस्ति, यत्र अमेरिकन-सीएच-४७ हेलिकॉप्टर-विमानानि, वी-२२ टिल्ट्-रोटर-विमानानि, एफ-१५, एफ/ए-१८ युद्धविमानानि च सेवन्ते, मुख्यतया तार-हर्नेस्-विद्युत्-घटकानाम् च प्रदातुं उत्तरदायी अस्ति राज्यसञ्चालित हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् एफ/ए-१८ द्वारस्य निर्माणस्य उत्तरदायी अस्ति, यदा तु भारत इलेक्ट्रॉनिक्स लिमिटेड् इत्यनेन पी-८ पनडुब्बीविरोधी गस्तीविमानस्य परिचयमित्र अथवा शत्रुप्रणाल्यां ध्वनिसुरक्षाप्रणाल्यां च योगदानं कृतम् अस्ति
हैदराबादनगरे अपि अन्यः अमेरिकीसैन्यविशालकायः लॉकहीड् मार्टिन् इत्यनेन अपि स्थानीयभारतीयसाझेदारैः सह सहकार्यं कृत्वा भारतस्य सैन्यनिर्यातस्य प्रचारः कृतः अस्ति । संयुक्तोद्यमेषु एकः c-130 सामरिकपरिवहनविमानस्य पुच्छघटकानाम् एकमात्रः आपूर्तिकर्ता अस्ति तथा च लॉकहीड् मार्टिन् इत्यस्मै 200 तः अधिकाः घटकसमूहाः प्रदत्ताः सन्ति अन्यस्य संयुक्तोद्यमस्य एस-९२ हेलिकॉप्टरस्य केबिनघटकानाम् अनन्य एकाधिकारः अस्ति, अद्यपर्यन्तं १५७ तः अधिकाः सेट् वितरिताः ।
निजीशस्त्रव्यापारिणः विपण्यां प्रवेशं कर्तुं आरभन्ते
भारते सैन्यनिर्यातः चिरकालात् राज्यस्वामित्वयुक्तानां उद्यमानाम् अनन्यक्षेत्रत्वेन दृश्यते । भारतीय रक्षामन्त्रालयस्य आँकडानि दर्शयन्ति यत् गोलाबारूदस्य उत्पादनविशेषज्ञः राज्यस्वामित्वयुक्तः उद्यमः भारतीयशस्त्रनिगमः रक्षानिर्यातेषु वर्चस्वं धारयति। यद्यपि साक्षात्कारं कृतवन्तः स्रोताः निर्यातस्य सटीकमात्रायाः गन्तव्यस्थानस्य च विषये अस्पष्टाः आसन् तथापि "द प्रिण्ट्" इत्यनेन सूचितं यत् सम्प्रति कम्पनीयाः कुलमूल्यं प्रायः ६० अरबरूप्यकाणां विदेशीय-आदेशाः सन्ति, ये क्रमेण आगामिषु वर्षत्रयेषु वितरिताः भविष्यन्ति
भारतीयशस्त्रनिगमस्य पूर्ववर्ती "आयुधकारखानामण्डलम्" आसीत् । सूत्रेषु उक्तं यत् कम्पनीद्वारा उत्पादितस्य गोलाबारूदस्य अधिकतमं १५५ मि.मी.
नीतिशिथिलतायाः कारणात् भारतस्य निजीक्षेत्रं अन्तिमेषु वर्षेषु शस्त्रनिर्यातेषु संलग्नतां प्रारब्धम् अस्ति । परन्तु निर्याते सर्वाधिकं योगदानं ददाति निजीकम्पनी टाटासमूहः, महिन्द्रसमूहः वा कल्याणीसमूहः इत्यादिः सुप्रसिद्धः बृहत्कम्पनी न, अपितु इन्डो-एम.आइ.एम. कम्पनीयाः इतिहासः १९९७ तमे वर्षात् आरभ्यते ।प्रारम्भे ५०/५० भागधारकसंरचनायाः सह संयुक्तोद्यमः आसीत्
भारतीय रक्षामन्त्रालयस्य सूचनानुसारं कम्पनीयाः मुख्यालयः बेङ्गलूरुनगरे अस्ति, तस्याः मुख्यव्यापारः मेटल इन्जेक्शन् मोल्डिंग् (mim) अस्ति यस्याः मुख्यप्रौद्योगिकी mim इति विश्वस्य एकमात्रं परिशुद्धता-इञ्जिनीयरिङ्ग-उत्पादानाम् आपूर्तिकर्ता इति दावान् करोति इण्डो-एमआईएम-संस्थायाः ग्राहकाः अमेरिका-युरोप-एशिया-देशयोः ५० तः अधिकेषु देशेषु क्षेत्रेषु च सन्ति, अमेरिका-देशे, संयुक्तराज्ये च उत्पादनपङ्क्तयः सन्ति
निर्यातस्य उदयस्य पृष्ठतः देशस्य इच्छा अस्ति
भारतस्य सैन्यनिर्यातस्य तीव्रवृद्धिः बहुधा देशस्य इच्छायाः प्रतिबिम्बम् अस्ति । भारतीयसेनायाः सेवानिवृत्तः लेफ्टिनेंट जनरल् "द प्रिन्ट्" इत्यस्मै अवदत् यत् १९५० तमे वर्षात् भारतं कतिपयेषु मैत्रीषु देशेषु शस्त्राणि निर्यातयति, परन्तु तस्य राशिः प्रायः नगण्यः आसीत्, १० वर्षपूर्वमेव एषा स्थितिः महती परिवर्तनं जातम्। "२०१४ तमस्य वर्षस्य सितम्बरमासे मोदीसर्वकारेण शस्त्रनिर्यातस्य प्रवर्धनार्थं, पर्यवेक्षणस्य मानकीकरणार्थं च रक्षानिर्यातरणनीतिः निर्मितवती, घोषिता च।"
यद्यपि भारतस्य शस्त्रनिर्यातस्य महती गतिः अभवत् तथापि "शीर्षस्तरीयविन्यासस्य" प्रभावः अद्यापि पूर्णतया न साक्षात्कृतः । "वयं विदेशैः सह सक्रियरूपेण संलग्नाः स्मः, विशेषतः आफ्रिका, मध्यपूर्व, एशिया-प्रशांतदेशेषु ये देशाः स्वराष्ट्रीयरक्षां सुदृढं कर्तुं उत्सुकाः सन्ति। ते अत्यधिकं महत् पाश्चात्यसाधनानाम् अपेक्षया उचितमूल्येन उच्चगुणवत्तायुक्तानि उत्पादनानि प्राधान्येन पश्यन्ति स्रोतांसि, अस्य कृते विदेशेषु स्थितानां सर्वेषां भारतीयसैन्य-अटैच-राजनयिकानां निर्देशः दत्तः यत् ते आतिथ्य-देशैः सह सक्रियरूपेण संलग्नाः भवेयुः, तेषां आवश्यकतानुसारं घरेलु-कम्पनीभिः सह सम्पर्कं कुर्वन्तु च |.
उच्चस्तरीय-उत्पादानाम् अनुसरणं भारतस्य रक्षानिर्यातस्य अन्यत् नूतनं वैशिष्ट्यम् अस्ति । भारतं द्रुतगस्तीनौकानां निर्माणं आपूर्तिं च कर्तुं स्वस्य क्षमताम् अन्तर्राष्ट्रीयविपण्ये सफलतारूपेण उपयुज्यते। तस्मिन् एव काले सर्वकारस्य समर्थनेन सैन्यपरिवहनविमानानाम् सामान्यहेलिकॉप्टराणां च सेवां कुर्वन्तः अनेकाः निजीसङ्घटनसंस्थाः एकैकस्य पश्चात् स्थापिताः सन्ति ते भारतीयसैन्यउद्योगस्य पारिस्थितिकीतन्त्रस्य अभिन्नः भागः भविष्यन्ति भविष्ये खाचित्रे एते कारखानाः विदेशेषु उपयोक्तृणां आवश्यकतां पूर्णतया पूरयितुं शक्नुवन्ति । विनिर्माण-आधारस्य स्थापनायाः अतिरिक्तं भारतं शस्त्र-उपकरणानाम् वैश्विक-रक्षण-मरम्मत-परिष्कार-केन्द्रत्वेन स्थापनार्थं अपि सर्वकारः निवेशकाः च प्रतिबद्धाः सन्ति, तत्सम्बद्धं कार्यं च प्रगतिशीलम् अस्ति
“मात्रं कतिपयवर्षेभ्यः पूर्वं फिलिपिन्स्-देशाय ब्रह्मोस्-क्षेपणास्त्र-विक्रयण-सदृशं सौदान्तं न कल्पनीयं स्यात् अधुना अधिकाधिकाः देशाः समानानि शस्त्र-व्यवस्थानि पश्यितुं आरब्धाः सन्ति... वयं हस्ते स्थापितानि आदेशानि पूर्णं कर्तुं केन्द्रीकृताः स्मः | , प्रत्येकं सौदान् नूतनव्यापारं आनेतुं शक्नोति अतः एव भारतं वास्तविकं शस्त्रनिर्यातकं गण्यते” इति अन्यः स्रोतः अवदत्।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया