समाचारं

स्टीफन् चाउ, पलटितः?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टीफन् चाउ इत्यस्य क्लासिकं चलच्चित्रं "द गॉड् आफ् कुकरी" २८ वर्षाणाम् अनन्तरं पुनः प्रदर्शितम्, परन्तु बक्स् आफिस इत्यस्य प्रदर्शनं सन्तोषजनकं नासीत् । नवीनतमदत्तांशानुसारं प्रथमसप्ताहे एव बक्स् आफिस-राजस्वं केवलं ५५ लक्षं युआन् एव आसीत् । वर्तमानचलच्चित्रविपण्ये अन्येषां चलच्चित्रेषु तुलने एतत् परिणामं निराशाजनकं दृश्यते ।

विश्लेषकाः मन्यन्ते यत् यद्यपि "द गॉड आफ् कुकरी" इति चलच्चित्रं शास्त्रीयं तथापि प्रायः ३० वर्षपूर्वं चलच्चित्रं पुनः प्रदर्शितस्य समये विशेषरूपेण पुनः निर्मितं वा नूतना सामग्री वा न योजितवती, प्रेक्षकाणां कृते तस्य आकर्षणं सीमितम् आसीत् . तदतिरिक्तं, यद्यपि भावः एकं शक्तिशालीं कार्डं भवति तथापि भावविपणनस्य अतिनिर्भरता प्रेक्षकान् आक्षिप्तुं शक्नोति । "द गॉड आफ् कुकरी" इत्यस्य पुनः विमोचनेन प्रचारे "फ्राइड् राउल्", "फ्राइड् फीलिंग्स्" इत्यादीनां शब्दानां उल्लेखः कृतः, येन प्रेक्षकाणां टिकटक्रयणस्य निर्णयः प्रभावितः भवितुम् अर्हति

तदतिरिक्तं स्टीफन् चाउ इत्यनेन अन्तिमेषु वर्षेषु सूक्ष्मलघुनाटकेषु बहुधा अभिनयः कृतः । अस्मिन् वर्षे जनवरीमासे २९ दिनाङ्के डौयिन् इत्यनेन उच्चगुणवत्तायुक्तेषु सूक्ष्मलघुनाटकेषु स्टीफन् चाउ इत्यनेन सह अनन्यसहकार्यं प्राप्तम् इति घोषितम् । इति

एतावता स्टीफन् चाउ इत्यनेन आधिकारिकतया द्वयोः लघुनाटकयोः निर्माणस्य घोषणा कृता । तेषु "गोल्डन् पिग् जेड् लीफ्" इत्यस्य प्रारम्भः जूनमासस्य २ दिनाङ्के अभवत्, तस्य कुलदृश्यानि ३० कोटिभ्यः अतिक्रान्ताः सन्ति ।

अगस्तमासस्य २६ दिनाङ्के लघुनाटकलेखेन "९५२७ थिएटर्" इत्यनेन घोषितं यत् तस्य द्वितीयं सूक्ष्मलघुनाटकं "वेस्टवर्ड जर्नी" अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति, तस्य निर्माणं स्टीफन् चाउ इत्यनेन भविष्यति

लघुनाटकानाम् अतिरिक्तं बिगो समूहेन सहकार्यं कृत्वा "द किङ्ग् आफ् कॉमेडी स्टैण्ड्-अप सीजन" इति विविधप्रदर्शनं प्रारब्धम्, यस्य स्वामित्वं स्टीफन् चाउ इत्यस्य अस्ति, iqiyi इत्यपि प्रारब्धम् अस्ति

स्रोतः चीनकोषसमाचारः

प्रतिवेदन/प्रतिक्रिया