समाचारं

मातापितरः मध्यविद्यालयस्य छात्रान् प्रश्नं कुर्वन्ति यत् तेषां मुखस्य उपयोगेन विद्यालयस्य भण्डारेषु शॉपिङ्गं करणीयम् इति विद्यालयः कथयति यत् अभिभावकाः उपभोगस्य मात्रां सीमितुं शक्नुवन्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झान लिन

अद्यैव हुनान् प्रान्तस्य क्षियाङ्गतान्-नगरस्य एकः अभिभावकः जिमु न्यूज-सम्वादकस्य समक्षं ज्ञापितवान् यत् यस्मिन् विद्यालये तस्य बालकाः गच्छन्ति तस्मिन् विद्यालये मुखपरिचयस्य उपयोगः शॉपिङ्गार्थं भवति, येन तेषां बालकाः विद्यालये इच्छानुसारं वस्तूनि क्रेतुं शक्नुवन्ति विद्यालयेषु भण्डारस्य उद्घाटनम्। ६ सेप्टेम्बर् दिनाङ्के जिमु न्यूज इत्यस्य संवाददातारं प्रति विद्यालयेन प्रतिक्रिया दत्ता यत् मातापितरः मुखपरिचयद्वारा व्ययितधनस्य राशिं सीमितुं शक्नुवन्ति, परिसरे सुपरमार्केटं उद्घाटयितुं च अवैधं न भवति।

छात्रायाः मातापिता सुश्री झाङ्ग (छद्मनाम) इत्यनेन परिचयः कृतः यत् तस्याः बालकः क्षियाङ्गतान्-नगरस्य हुनान्-सामान्यविश्वविद्यालयस्य झुबु-बन्दर-प्रयोगात्मक-मध्यविद्यालये नवीनः छात्रः अस्ति बालकः १ सेप्टेम्बर् दिनाङ्के विद्यालयं प्रति सूचनां दत्तवान् ततः परं तस्य मुखस्य सूचना प्रविष्टा। सुश्री झाङ्गः अपि विद्यालयस्य शिक्षकस्य आवश्यकतानुसारं लघुकार्यक्रमे प्रवेशं कृतवती, तथा च स्वस्य बालकानां विद्यालयात् प्रवेशस्य निर्गमनस्य च विषये ज्ञातुं कार्यक्रमस्य उपयोगं कृतवती ।

प्रासंगिक उपभोग अभिलेख (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

तदनन्तरं झाङ्गमहोदयेन विद्यालयस्य सुपरमार्केट्-मध्ये स्वबालानां क्रयणानां विषये सूचना प्राप्ता । सा अन्यैः मातापितृभिः सह पश्चात् ज्ञातं यत् तेषां बालकानां परिसरे भण्डारेषु क्रयणं कर्तुं केवलं मुखं स्वाइप् करणीयम्, तेषां मातापितृणां अलिपे खातेः धनं च कटौती भविष्यति झाङ्गमहोदयेन परिसरे विद्यालयस्य भोजनालयस्य उद्घाटनस्य विषये प्रश्नः कृतः, तथा च उक्तं यत् मुखपरिचयशॉपिङ्गस्य एषा पद्धतिः मातापितरः स्वसन्ततिनां उपभोगव्यवहारस्य निरीक्षणं कर्तुं न शक्नुवन्ति इति।

६ सितम्बर् दिनाङ्के प्रातःकाले जिमु न्यूज इत्यस्य एकः संवाददाता विद्यालयस्य प्रभारी व्यक्तिना सह सम्पर्कं कृतवान् । प्रभारी व्यक्तिः अवदत् यत् मुख-स्वाइपिंग-उपभोगः विद्यालय-प्रवेश-नियन्त्रणं च समानः प्रणाली-कार्यक्रमः अस्ति, तथा च क्षियाङ्गतान्-नगरस्य स्थानीय-विद्यालयेषु मुख-स्वाइपिंग-प्रवेश-नियन्त्रण-प्रणाली भविष्यति छात्रैः प्रयुक्तस्य मुखपरिचयस्य उपभोगकार्यस्य कृते अभिभावकाः प्रासंगिककार्यक्रमद्वारा उपभोगराशिं निर्धारयितुं सीमितुं च शक्नुवन्ति।

प्रभारी व्यक्तिः अपि अवदत् यत् विद्यालये ९४० आवासीयछात्राः सहितं १,००० तः अधिकाः छात्राः सन्ति। यतः समीपे दुकानानि नास्ति, तस्मात् छात्राणां दैनन्दिनावश्यकतानां पूर्तये विद्यालयेन परिसरे लघुभण्डारः स्थापितः । "लघुभण्डारतः प्राप्तस्य ९०% आयस्य पुरस्काररूपेण छात्राणां कृते दीयते।" "पुरस्कारटिकट" इत्यस्य उपयोगं कर्तुं शक्नोति भण्डारे लेखनसामग्री इत्यादीनां आदानप्रदानस्य आपूर्तिः।

छात्राणां अभिभावकैः ज्ञापितायाः प्रासंगिकस्थितेः विषये क्षियाङ्गतान्-नगरस्य युएटाङ्ग-जिल्ला-शिक्षा-ब्यूरो-इत्यस्य एकः कर्मचारी जिमु-न्यूज-संस्थायाः संवाददातृणा सह साक्षात्कारे अवदत् यत् न्यायक्षेत्रे केवलं आवासीय-विद्यालयेषु एव भोजनालयाः सन्ति, यतः ये छात्राः विद्यालयेषु निवसन्ति, तेषु भोजनालयाः सन्ति एव दैनन्दिन आवश्यकतानां क्रयणस्य आवश्यकता, दिवसविद्यालयाः च रियायतस्थानकं न स्थापयन्ति। कर्मचारी अवदत् यत् सत्यं यत् सर्वेषु विद्यालयेषु विद्यालये प्रवेशार्थं मुखपरिचयस्य अभिगमनियन्त्रणव्यवस्थाः सन्ति, परन्तु उपभोगार्थं मुखपरिचयस्य उपयोगः अद्यापि स्पष्टः नास्ति, तथा च प्रासंगिकस्थितेः सत्यापनस्य आवश्यकता वर्तते।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया