समाचारं

हेनान्-नगरस्य एकस्य विद्यालयस्य नूतनः छात्रावासः अद्यापि रूक्षः कक्षः एव अस्ति! प्राचार्यः अवदत् यत् छात्राः केवलं शीतकालस्य अवकाशे एव तत् अतिक्रान्तुं मरम्मतं कर्तुं शक्नुवन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अद्यापि रूक्षः कक्षः अस्ति, अतः वयं छात्रान् अन्तः गन्तुं दद्मः!"

स्रोतः : छात्राणां अभिभावकैः प्रदत्तस्य लाइव-वीडियोस्य स्क्रीनशॉट्

पञ्जीकरणार्थं स्वसन्ततिभिः सह विद्यालयं गतवन्तः अभिभावकाः प्रदत्ताः प्रासंगिकाः भिडियाः दर्शयन्ति यत् यस्मिन् नूतने छात्रावासभवने छात्राः गन्तुं प्रवृत्ताः आसन्, तत्र न तलस्य टाइल्स्, न च तलस्य सार्वजनिकमार्गात् छात्रावासकक्षं प्रति चित्रितभित्तिः आसीत् पूर्णतया "स्वच्छ" अवस्था . यदि भवान् सम्यक् पश्यति तर्हि सार्वजनिकमार्गेषु, आन्तरिकतलयोः च उलूखललेपनस्य स्पष्टलेशाः अपि प्राप्नुवन्ति । तदतिरिक्तं तलम् अद्यापि न स्थापितं इति कारणतः प्रत्येकस्य छात्रावासस्य प्रवेशद्वारे अद्यापि उच्चा दहलीजः अस्ति ।

एतेषु प्रत्येकस्मिन् छात्रावासस्य चत्वारि शय्याः सन्ति, वातानुकूलनयंत्रं च स्थापितं इति अपि भिडियायां दृश्यते । पूर्वमेव छात्राः स्वसूटकेसं छात्रावासेषु स्थापयित्वा निवासस्य सज्जतायै स्वशय्याः निर्मातुम् आरब्धवन्तः। परन्तु तस्मिन् एव काले केचन छात्राः मातापितरः च भ्रमिताः सन्ति यत् "छात्रान् प्रत्यक्षतया असमाप्तरूक्षगृहेषु निवासं कर्तुं अनुचितं भवति इति मम भयम् अस्ति।

स्रोतः : छात्राणां अभिभावकैः प्रदत्तस्य लाइव-वीडियोस्य स्क्रीनशॉट्

"एते छात्रावासाः अस्माभिः छात्राणां निवासस्य स्थितिसुधारार्थं त्वरितरूपेण बहिः कृतवन्तः।" झाङ्गः अवदत् यत् भिडियायां छात्रछात्रावासेषु जलं विद्युत् च इत्यादीनि मूलभूतजीवनसुविधानि स्थापितानि सन्ति, प्रत्येकस्मिन् छात्रावासे पृथक् पृथक् वातानुकूलनयंत्राणि स्थापितानि सन्ति।

स्रोतः : छात्राणां अभिभावकैः प्रदत्तस्य लाइव-वीडियोस्य स्क्रीनशॉट्

किं भविष्ये बालकानां जीवनस्य स्थितिः समाना एव तिष्ठति, अथवा नवीनीकरणं निरन्तरं भविष्यति? संवाददाता एतस्य विषये पृष्टवान्।प्राचार्यः झाङ्गः अवदत् यत् छात्राणां निवासानन्तरं अलङ्कारं निरन्तरं कर्तुं असुविधा भविष्यति।विद्यालयः शिशिरस्य अवकाशे छात्रावासानाम् अलङ्कारं सामान्यस्थितौ करिष्यति। अस्मिन् सत्रे तु छात्राणां केवलं तत् अतिक्रान्तं कर्तव्यं भविष्यति।

सार्वजनिकसूचनाः दर्शयति यत् dancheng county caiyuan senior high school एकः निजी उच्चविद्यालयः अस्ति। ५ सितम्बर् दिनाङ्के मध्याह्ने अपस्ट्रीम न्यूजस्य संवाददाता डान्चेङ्ग काउण्टी कैयुआन् वरिष्ठ उच्चविद्यालयस्य छात्रैः अभिभावकैः च प्रतिवेदितानां विषयाणां विषये डान्चेङ्ग काउण्टी एजुकेशन एण्ड स्पोर्ट्स् ब्यूरो इत्यनेन सह सम्पर्कं कृतवान् यत् ते व्यवस्थां करिष्यन्ति विषयं अवगन्तुं सम्पादयितुं च प्रासंगिकाः कर्मचारीः विद्यालयं गतवन्तः। "विद्यालयस्य छात्रछात्रावासस्य हार्डवेयरस्थितीनां कृते अस्माकं प्रासंगिकाः मानकाः आवश्यकताः च सन्ति, यथा प्रत्येकस्मिन् छात्रावासस्य अष्टभ्यः अधिकाः जनाः न सन्ति" इति कर्मचारी अवदत्।

स्रोतः - अपस्ट्रीम न्यूज संवाददाता किउ जिन्यी

प्रतिवेदन/प्रतिक्रिया