समाचारं

शान्क्सी-नगरस्य जिन्झोङ्ग-नगरे एकस्य पुरुषस्य शवः प्राप्तः ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के अपराह्णे शान्क्सी-नगरस्य जिन्झोङ्ग-नगरस्य डिङ्गयाङ्ग-मार्गस्य वेन्हुआ-वीथिस्य च चौराहस्य समीपे ताइयुआन्-नम्बर-प्लेट्-युक्ते आफ्-रोड्-वाहने कश्चन शवम् अवाप्तवान्

विडियो स्क्रीनशॉट। स्रोतः - बीजिंग न्यूज अस्माकं विडियो

५ सितम्बर् दिनाङ्के जिन्झोङ्गनगरीयजनसुरक्षाब्यूरो इत्यस्य महाविद्यालयशाखायाम् अस्य घटनायाः विषये पुलिससूचनाप्रतिवेदनं जारीकृतवती यत् मृतः शान्क्सी-नगरस्य ताइयुआन्-नगरस्य लापता व्यक्तिः होउ इति प्रारम्भे आत्महत्या इति निर्धारितम् आसीत्, कोऽपि आपराधिकः प्रकरणः नासीत् निरस्तः ।

सूचनायाः पूर्णः पाठः यथा अस्ति ।

४ सितम्बर् दिनाङ्के १६:०७ वादने जिन्झोङ्गनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य महाविद्यालयशाखायाः कृते जनसमूहस्य कृते फ़ोनः प्राप्तः यत् न्यायक्षेत्रे पुरुषशरीरं प्राप्तम् इति। आह्वानं प्राप्य आपराधिकजागृति, थाना, विज्ञान-प्रौद्योगिकी इत्यादीनां सम्बद्धानां पुलिसविभागानाम् पुलिसाः घटनायाः अन्वेषणाय, तस्य निवारणाय च घटनास्थले त्वरितम् आगतवन्तः।

अन्वेषणानन्तरं ज्ञातं यत् डिङ्गयाङ्ग-मार्गस्य वेन्हुआ-वीथिस्य च चौराहस्य ईशानदिशि पार्किङ्गस्थाने जिन ए-अनुज्ञापत्रयुक्तं कृष्णवर्णीयं ऑफ-रोड्-वाहनं निरुद्धम् आसीत्, तत्र मृतः पुरुषः आसीत्, अवशिष्टः च आसीत् कीटनाशकपुटकानि प्राप्तानि।

मृतः शान्क्सी-नगरस्य ताइयुआन्-नगरस्य लापता व्यक्तिः हौ मौ इति सत्यापितम् ।. स्थले अन्वेषणस्य, परितः भ्रमणस्य, न्यायिकपरीक्षायाः च अनन्तरंप्रारम्भे हौ आत्महत्याम् अकरोत् इति निर्धारितं, कोऽपि आपराधिकप्रकरणः अपि न निरस्तः ।सम्प्रति जनसुरक्षाअङ्गाः अद्यापि अग्रे अन्वेषणं कुर्वन्ति।

स्रोतः जिनझोंग विश्वविद्यालय पुलिस