समाचारं

के वेन्झे कियत्कालं यावत् कारागारे भविष्यति ? ताइवानदेशस्य वकीलः - न्यूनातिन्यूनं आगामिवर्षस्य अन्त्यपर्यन्तं भवितुं शक्नोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

के वेन्झे हस्तकपाटं कृत्वा कारागारस्य कारमध्ये स्थापितः । (चित्रस्य स्रोतः: ताइवान टीवीबीएस)

चीन ताइवान नेट, ६ सितम्बर ताइवानस्य व्यापकमाध्यमानां समाचारानुसारं पीपुल्स पार्टी इत्यस्य अध्यक्षं को वेन्झे इत्यस्मै ताइपेनगरस्य मेयररूपेण स्वस्य कार्यकालस्य कालखण्डे निरोधस्य आदेशः दत्तः, निषेधः च कृतः। तस्य हस्तौ हस्तकपाटं कृत्वा ताइवान-देशस्य न्यायिकपुलिसः कारागारस्य कारं प्रति नीतः, ताइपे-निरोधकेन्द्रात् प्राप्तानि चित्राणि सर्वेषां वर्गानां कृते आश्चर्यचकिताः अभवन् ।

ताइवानस्य मीडिया-समाचारस्य अनुसारं ताइपे-जिल्लान्यायालयस्य न्यायाधीशस्य मतं यत् के वेन्झे इत्यस्य कर्मचारिभिः बहुवारं स्मरणं कृतम् यत् जिंगहुआ-नगरस्य प्रकरणं संदिग्धम् अस्ति, परन्तु २०२१ तमे वर्षे ताइपे-नगरस्य पार्षदस्य मियाओ बोया इत्यस्य प्रश्नस्य समये अपि सः तस्य विषये आग्रहं कृतवान् , इदं प्रकटितम् यत् के वेन्झे जिंगहुआ सिटी इत्यस्य उच्चतलक्षेत्रानुपातस्य विषये पूर्वमेव जानाति स्म , लाभार्थी अपराधं कर्तुं शङ्का गम्भीरा अस्ति, के वेन्झे इत्यस्य पत्नीयाः बालकानां च खातानां अज्ञातधनस्य शङ्का वर्तते, परन्तु तेषां कृते शङ्का वर्तते वा are bribes remains to be ascertained, यदा ताइपे-जिल्ला अभियोजकः स्वगृहस्य अन्वेषणं कृतवान्, तदा के वेनझे तस्य पत्नी च द्वारं उद्घाटयितुं एकघण्टां यावत् विलम्बं कृतवन्तौ तथा च के वेन्झे इत्यस्य मोबाईल-फोने विलोपितानां वार्तालाप-अभिलेखानां स्पष्टाः लेशाः सन्ति अतः जमानतरहितं पुनरागमनस्य प्रथमः निर्णयः पलटितः यत् के इत्यस्य अपराधः गम्भीरः इति मन्यते स्म, तस्य निरोधः निषिद्धः, सः विरोधं कर्तुं शक्नोति इति निर्णयः कृतः

५ दिनाङ्के सायं ५:५० वादने के वेन्झे एकाकी भावेन कारागारस्य कारं प्रविश्य एकं वचनं न वदन् हस्तकपाटं कृतवान् सः प्रायः ६:३० वादने ताइपे निरोधकेन्द्रम् आगतः। अद्य प्रातः ८:१५ वादने के वेन्झे इत्यस्य वकीलः झेङ्ग शेन्युआन् ताइपे निरोधकेन्द्रे दर्शितवान्, तस्य विरोधं दातुं सज्जः आसीत् इति न निराकरो।

ताइवानस्य वकीलः लिन् ज़िकुन् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् को वेन्झे इत्यस्य निरोधं कर्तुं अनुमतिः नास्ति, तथा च वकीलः विरोधं दातुं शक्नोति यदि ताइवानस्य "उच्चन्यायालयः" विरोधं अङ्गीकुर्वति तर्हि के वेन्झेः मासद्वयं यावत् निरुद्धः भविष्यति। परन्तु सामान्यपरिस्थितौ यावत् निरोधस्य कारणं न अन्तर्धानं भवति तावत् निरोधः नवीनीकरणं भविष्यति यावत् अभियोजनपक्षः वा प्रथमपदस्य निर्णयः अपि न निर्गतः भवति, यत् न्यूनातिन्यूनं एकवर्षं भवति अतः आगामिवर्षस्य समाप्तेः पूर्वं के वेन्झे इत्यनेन अस्थायीरूपेण सर्वेभ्यः विदां कर्तव्यं भवेत्।" . अस्मिन् विषये लिन् ज़िकुन् इत्यनेन अपि उक्तं यत् जनपक्षस्य प्रतिनिधिः हुआङ्ग गुओचाङ्गः "बृहत्तमः विजेता" भवितुम् अर्हति इति ।

हाङ्गकाङ्गस्य "चाइना रिव्यू न्यूज" अद्य एकं टिप्पणीं प्रकाशितवती तथा च ताइवानदेशस्य आगामिराजनैतिकस्थितिः अशांतः, असहजः, अराजकः च इति भासते इति दर्शितम्।