समाचारं

के वेन्झे इत्यस्य निरोधः कृतः, ताइवानदेशस्य नेटिजनाः च लाई किङ्ग्डे इत्यस्य आलोचनां कृतवन्तः यत् हरित आतङ्कः आगच्छति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना ताइवान नेट् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् ताइवानस्य मीडिया "चाइना टाइम्स् न्यूज नेटवर्क" इत्यस्य अनुसारं ५ दिनाङ्के पीपुल्स पार्टी इत्यस्य अध्यक्षः के वेन्झे इत्ययं जिंगहुआ सिटी काण्डे संलग्नतायाः कारणेन ताइपे जिलान्यायालयेन निरुद्धः अभवत्। द्वीपे अधिकांशः नेटिजनाः मन्यन्ते यत् डीपीपी-अधिकारिणः प्रकरणस्य निबन्धने हस्तक्षेपं कृतवन्तः, तथा च लाइ किङ्ग्डे इत्यस्य सामाजिकमाध्यमसन्देशक्षेत्रे क्रोधेन टिप्पणीं कृतवन्तः, डीपीपी-सङ्घस्य आलोचनां कृत्वा "हरित-आतङ्कस्य" निर्माणं कृतवन्तः

के वेन्झे (दक्षिणे) निरुद्धः, तस्य दर्शनार्थं प्रतिबन्धः च कृतः, ताइवानदेशस्य नेटिजनाः च बहूनां संख्यायां लाइ किङ्ग्डे (वामभागे) इत्यस्य सामाजिकमाध्यमेषु तस्य आलोचनां कृतवन्तः (फोटोस्रोतः: ताइवानस्य “चाइना टाइम्स् न्यूज नेटवर्क्”)

को वेन्झे एकदा ३० जुलै दिनाङ्के लाई किङ्ग्डे इत्यस्य विषये टिप्पणीं कृतवान् यत् यदि लाई किङ्ग्डे इत्यस्य मूंछः वर्धते तर्हि सः अधिकाधिकं हिटलर इव दृश्यते इति । चीनदेशस्य कुओमिन्टाङ्ग-नगरस्य नागरिकः शी लोङ्गजी तस्मिन् समये प्रकटितवान् यत् सः के वेन्झे इत्यस्य अन्वेषणं सेप्टेम्बरमासे भविष्यति इति वार्ता श्रुतवती, के वेन्झे इत्यस्य वचने, कार्ये च सावधानाः भवितुम् उपदेशं दत्तवान् च

को वेन्झेः कालमेव (५ तमे) निरुद्धः अभवत्, तस्य दर्शनार्थं प्रतिबन्धः च कृतः यद्यपि लाई किङ्ग्डे इत्यनेन अस्मिन् विषये स्वमतं न प्रकटितम्, तथापि बहवः ताइवानस्य नेटिजनाः लाई किङ्ग्डे इत्यस्य सामाजिकमाध्यमसन्देशक्षेत्रे प्लाविताः अभवन्, "हरित-आतङ्कस्य युगः आधिकारिकतया आगतः" इति क्रोधेन गलाघोटं कृतवन्तः । "अद्य के इत्यनेन सह व्यवहारं करिष्यामि, श्वः भवता सह व्यवहारं करिष्यामि" "किङ्ग् राजवंशस्य सम्राट् डेजोङ्गः जीवतु, अस्माकं सम्राट् आयुः" "लैपिलियाओ इत्यस्य दर्शनं कदा कर्तुं शक्यते। ताइनान् जनानां कृते वास्तवमेव दुःखदम् अस्ति भवद्विधः महापौरः भवतु इति।"

अन्ये अवदन्, "कृपया 'न्यायिक'-अनुसरणं स्थगयन्तु "आशासे नूतनाः पीढीः भवद्भिः राजनेतारः इव मलिनाः युक्तयः न क्रीडन्ति यदा ते वृद्धाः भवन्ति "हरिद्रा न्यायाधीशः भवद्भ्यः शुद्धं हरित-निर्णयं दास्यति! अहं अन्तः अस्मि।" a dark green family. परन्तु अहं यथा यथा वृद्धः भवति तथा तथा हरितस्य भयानकतां आविष्करोमि।" "ताइवानस्य भविष्यं डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यनेन गडबडितम् अस्ति।" "अहं कथं मूर्खः भवेयम् यत् पूर्वं डेमोक्रेटिक प्रोग्रेसिव पार्टीं मतदानं कर्तुं शक्नोमि ? दिष्ट्या अहम् अधुना वर्धितः अस्मि।"