समाचारं

१० वर्षाणि यावत् नाट्यक्षेत्रे स्थितस्य डीपीपी-सङ्घस्य "दोषः न दातुं शक्यते" इति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे ५ दिनाङ्के निरुद्धः अभवत्, ताइपे-जिल्ला-अभियोजककार्यालयेन के तत्क्षणमेव ताइपे-निरोधकेन्द्रं प्रेषितम्, येन जीवनस्य सर्वेषां वर्गानां स्तब्धता अभवत् जापानी मीडियाव्यक्तिः, सान्केई शिम्बन् ताइपे-शाखायाः पूर्वनिदेशकः च अकिओ याइटा इत्यनेन विश्लेषितं यत् ताइवानस्य राजनैतिकक्षेत्रे १० वर्षाणि यावत् प्रदर्शनं कुर्वन् "के वेन्झे-रङ्गमण्डपः" समाप्तः अभवत्, परन्तु सः अपि सूचितवान् यत् "इदम् अद्यतनस्य अराजकतायाः स्रोतः जनानां अस्पष्टबोधेन एव भवति इति भासते। तदतिरिक्तं चतुर्थे दिनाङ्के जापानीमाध्यमेन सह अनन्यसाक्षात्कारे के वेन्झे ताइवान-अधिकारिणः विपक्षं दमनं कर्तुं प्रयतन्ते इति आरोपं कृतवान्, संघर्षं निरन्तरं कर्तुं प्रतिज्ञां कृतवान्, ताइवान-देशस्य कानूनीव्यवस्थायाः, माध्यमानां च घोर-आलोचनं कृतवान्, तेषां उपरि लाइ चिङ्ग्-इत्यस्मात् आदेशं गृहीतवन्तः इति आरोपं कृतवान् -te's democratic progressive party.

अकिओ याइटा ५ दिनाङ्के विलम्बेन रात्रौ एकं पोस्ट् स्थापितवान्, अनुमानं कृतवान् यत् यद्यपि अद्यापि अस्पष्टं यत् अस्य प्रकरणस्य अन्तिमपरिणामः किं भविष्यति तथापि इतः परं मुकदमेन सवारः के वेन्झे पूर्णस्वास्थ्येन पुनरुत्थापितः भविष्यति इति संभावना कृशः अस्ति . सः त्रीणि बिन्दवः अपि अवदत् - प्रथमं ताइवानस्य स्थानीयप्रमुखानाम् अधिकारः किञ्चित् अतिविशालः इव दृश्यते । पर्यवेक्षणस्य तथा निरीक्षणस्य संतुलनस्य च तन्त्रं परिपूर्णं नास्ति, यत्र मेयरः स्वस्य उपक्रमेण किमर्थं कार्यं कर्तुं शक्नोति यदा बहवः ताइपे-नगरस्य अधिकारिणः "महानगरसमितेः" सदस्याः च मन्यन्ते यत् अवैधतायाः शङ्काः सन्ति? संसदस्य निरीक्षणतन्त्रं किमर्थं न कार्यं करोति ?

अकिओ याइता द्वितीयं बिन्दुं दर्शितवान् यत् राजनैतिकदलैः स्वकर्तव्यस्य उपेक्षा न कर्तव्या। विगतदिनेषु के वेन्झे-प्रकरणं परितः जनपक्षेण अनेकानि वक्तव्यानि जारीकृतानि, सदैव दावान् करोति यत् के वेन्झे-महोदयेन "अनुचितन्यायिकव्यवहारः" अभवत् तृतीयस्य बिन्दुस्य विषये सः मन्यते यत् "डीपीपी इत्यनेन अपि तस्य विषये चिन्तनीयम्" इति के वेन्झे इत्यस्य नेतृत्वे जनपक्षस्य कतिपये मुख्यकार्यकर्तारः स्वराजनैतिकराजधानीविस्तारस्य अवसरं गृहीतवन्तः यतः तेभ्यः डीपीपीद्वारा सौजन्यं दत्तम् आसीत् गतनिर्वाचनेषु । इदानीं दृश्यते यत् तेषां राजनैतिकविचाराः, कार्यकरणविधयः इत्यादयः डीपीपी-पक्षस्य प्रायः सर्वथा विपरीताः सन्ति ।

अन्ते अकिओ याइटा इत्यनेन उक्तं यत् तत्कालं निर्वाचनपरिणामानां अनुसरणार्थं सः स्वस्य आदर्शानां आश्रयं शिथिलं कृत्वा जनान् दुर्बोधं कृतवान्, यस्य परिणामेण अद्यतनस्य अराजकतायाः स्रोतः अभवत् द डेमोक्रेटिक प्रोग्रेसिव पार्टी दोषात् पलायितुं न शक्नोति।

तदतिरिक्तं विदेशीयमाध्यमेन सह साक्षात्कारे को वेन्झे अद्यापि विश्वसिति स्म यत् जनसमूहः तस्य समर्थनं करिष्यति, अभियोजकैः प्रश्नं कृत्वा तस्य अनुभवस्य सहानुभूतिम् अपि करिष्यति इति के वेन्झे न्यायालयस्य प्रतीक्षालये स्थितिं वर्णितवान् सः अवदत् यत् तस्य भोजने २ रोटिकायाः ​​स्लाइस्, पेयस्य चषकं च भवति। "त्रिदिनानि यावत् अहं केवलं तलस्य उपरि एव निद्रां कर्तुं शक्नोमि स्म। तत्र शौचालयः शय्या वा नासीत्। दीपाः कदापि न निष्क्रान्ताः आसन्, अतः निरोधिताः शीघ्रमेव समयबोधं नष्टं कुर्वन्ति स्म" इति के "येषां कृते दोषी न ज्ञाता" इति बोधयति स्म निरुद्धाश्च, , एवं न व्यवहारः कर्तव्यः” इति ।

यदा पृष्टः यत् सः कुओमिन्ताङ्ग-प्रतिनिधिः फू कुन्की इत्यस्य कथनेन सह सहमतः अस्ति वा यत् ताइवानदेशस्य अधिकांशः कानूनीव्यावसायिकाः केवलं डीपीपी-पक्षं शृण्वन्ति तदा को अवदत् यत्, "डीपीपी कतिपयेषु परिस्थितिषु केचन कानूनीव्यावसायिकान् प्रभावितं कर्तुं शक्नोति परन्तु को न मन्यते यत् ते द अयुक्ताः विचाराः ताइवानदेशस्य बहुसंख्यकजनानाम् समर्थनं प्राप्नुयुः।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्