समाचारं

अन्तर्जालद्वारा कक्षस्य बुकिंगं "नियन्त्रणात् बहिः कक्षः" न भवितुम् अर्हति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालद्वारा कक्षस्य बुकिंगं "नियन्त्रणात् बहिः कक्षः" न भवितुम् अर्हति ।
बन्युएतन टीकाकार लान तियानमिंग
एकः उदयमानः आवास-उद्योगः इति नाम्ना अन्तिमेषु वर्षेषु नगरेषु ऑनलाइन-कक्ष-बुकिंग्-प्रसारः अस्ति । ऑनलाइन-कक्ष-बुकिंग् प्रायः होटेल-कक्ष-बुकिंग्-सदृशं अल्पकालिक-भाडानां रूपं गृह्णाति, तथा च तृतीय-पक्ष-मञ्चानां माध्यमेन व्यापारः भवति, येन किरायेदारेभ्यः अधिक-लचील-सुविधाजनक-वास-विकल्पाः प्राप्यन्ते परन्तु अयं उदयमानः उद्योगः यदा तीव्रगत्या विकसितः अस्ति तदा एतेन काश्चन समस्याः अपि उजागरिताः येषां सामना चौकोररूपेण कर्तव्याः सन्ति । विशेषतः केषुचित् ऑनलाइन-कक्ष-आरक्षणेषु तत्र निवसतां जनानां कृते आवश्यकानां प्रबन्धन-बाधानां अभावः भवति, अपराधिनां प्रजननक्षेत्रं च सहजतया भवितुम् अर्हति
ऑनलाइन कक्षबुकिंग् इत्यत्र नाबालिगानां नित्यं उल्लङ्घनम्
अद्यतनकाले ऑनलाइन-कक्ष-बुकिंग्-मध्ये नाबालिकानां उल्लङ्घनस्य घटनाः बहुधा अभवन् ।
बहुकालपूर्वं बन्य्युएतान्-नगरस्य एकः संवाददाता पूर्वदिशि स्थितस्य स्थानीय-अभियोजककार्यालयात् ज्ञातवान् यत् न्यायालयेन अद्यैव ऑनलाइन-कक्षेषु नाबालिगानां वेश्यावृत्तौ प्रवेशः इति प्रकरणद्वयं सम्पादितम्।
२०२३ तमस्य वर्षस्य एप्रिल-मासतः मे-मासपर्यन्तं प्रतिवादीद्वयं केवलं १६ वर्षीयायाः नाबालिगस्य महिलायाः परिचयं प्राप्तवन्तौ । परपक्षः नाबालिगः इति ज्ञात्वा तौ तस्य सह वेश्यावृत्तेः आरम्भं कर्तुं सम्झौतां कृतवन्तौ अर्थात् त्रयाणां निवासस्थानं वेश्यावृत्तिं याचयितुम् एकं ऑनलाइन-कक्षं उपयुज्य तस्मिन् एव वर्षे सेप्टेम्बरमासे प्रतिवादीद्वयं सामाजिकसॉफ्टवेयरद्वारा वेश्यान् आग्रहं कृत्वा नाबालिगान् पञ्च वेश्यान् च ऑनलाइन-कक्षेषु होटेलेषु च वेश्यावृत्ति-वेश्यावृत्ति-क्रियाकलापयोः परिचयं दत्तवन्तौ
अस्मिन् वर्षे फेब्रुवरीमासे फङ्ग्युआन् पत्रिकायां ऑनलाइन-कक्षेषु नाबालिगानां उल्लङ्घनस्य अनेकाः प्रकरणाः प्रकटिताः ।
२०२२ तमस्य वर्षस्य अप्रैलमासे जियाङ्गसुपुलिसद्वारा १५ सदस्यीयस्य गिरोहस्य आपराधिकप्रकरणे वयस्काः ग्राहकानाम् आज्ञां दातुं सम्पर्कं कर्तुं च उत्तरदायी आसन्, यदा तु मानसिकबलात्, भावनात्मकवञ्चना, हिंसकप्रहारयोः माध्यमेन पीडितानां मस्तिष्कप्रक्षालनं, धमकीकरणं, ताडनं च कर्तुं उत्तरदायी आसीत् , अन्ये च साधनानि , त्रीणि नाबालिकानि एकस्मिन् ऑनलाइन होटेले वेश्यावृत्तिं कर्तुं बाध्यं कुर्वन्ति।
२०२३ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के न्यायालयेन १५ प्रतिवादीनां कृते बलात् वेश्यावृत्तिः, बलात्कारः, वेश्यावृत्तिः, चोरी, चोरी, बलात् अशोभनता, तदनुरूपं दण्डः च इति अपराधेषु १० वर्षाणि, ६ मासाः ९ मासाः यावत् दण्डः दत्तः .
तदतिरिक्तं दक्षिणपश्चिमचीनदेशस्य एकया अभियोजकसंस्थायाः ज्ञातं यत् ऑनलाइन-रूपेण कक्षं बुकं कृत्वा त्रयः नाबालिगशङ्किताः १४ वर्षाणाम् अधः नाबालिगं पीडितं गृहं गत्वा यौनसम्बन्धं स्थापयितुं नीतवन्तः। सम्पूर्णे पञ्जीकरण-चेक-इन-प्रक्रियायां ऑनलाइन-कक्ष-बुकिंग्-सञ्चालकः चतुर्भिः नाबालिकैः सह न मिलितवान्, न च ते चेक-इन-कर्मचारिणां परिचय-सूचनाः पञ्जीकरणं वा जाँचं वा कृतवन्तः
विभिन्नस्थानेषु सार्वजनिकप्रकाशनप्रकरणेषु नाबालिकानां मादकद्रव्याणां सेवनस्य, ऑनलाइन-कक्ष-बुकिंग्-मध्ये द्यूतस्य च प्रकरणाः अपि सन्ति । २०२१ तमस्य वर्षस्य सितम्बरमासे प्रकरणस्य निबन्धनं कुर्वन् झेजियांङ्ग-प्रान्तस्य हाङ्गझौ-नगरस्य लिन्पिङ्ग्-जिल्ला-अभियोजक-संस्थायाः ज्ञातं यत्, एकस्याः नाबालिगस्य बालिकायाः ​​सम्बन्धः मादकद्रव्य-प्रकरणेन सह अस्ति जनसुरक्षाअङ्गाः अन्वेषणार्थं प्रकरणं उद्घाट्य ज्ञातवन्तः यत् सः ऑनलाइन-कक्षे कृत्रिम-कैनाबिनोइड्-द्रव्याणि धूम्रपानं करोति स्म ।
केचन ऑनलाइन-कक्ष-आरक्षणाः "नियन्त्रणात् बहिः" इति अवस्थायां सन्ति ।
ban yue tan संवाददाता ज्ञातवान् यत् वर्तमानमानकाः ऑनलाइन-कक्ष-आरक्षणस्य प्रबन्धनार्थं क्षेत्रेषु भिन्नाः सन्ति, तथा च केचन स्थानानि “नियन्त्रणात् बहिः” ऑनलाइन-कक्ष-आरक्षणस्य अवस्थायां अपि सन्ति, चेक-इन-काले किमपि परिचयस्य सत्यापनस्य च आवश्यकता प्रायः नास्ति यत् सहजतया अपराधिकव्यवहारं जनयितुं शक्नोति।
——निरीक्षणं गोधूलिक्षेत्रे भवति।ऑनलाइन-कक्ष-बुकिंग्-करणस्य विविधाः व्यापार-रूपाः सन्ति, यथा दैनिक-भाडा-गृहाणि, अल्पकालिक-भाडा-अपार्टमेण्ट्, सेवा-युक्तानि अपार्टमेण्ट्, b&b, सराय च कार्याणां, जीवनरूपस्य च विविधता ऑनलाइन-कक्ष-बुकिंग्-निरीक्षणाय ग्रे-क्षेत्रं त्यजति ।
यदि ऑनलाइन-कक्ष-बुकिंग् होटेल-उद्योगस्य रूपेण विशेषता अस्ति, तर्हि संचालकेन "होटेल-उद्योगस्य सार्वजनिकसुरक्षा-प्रबन्धन-उपायानां" अनुसारं बाजार-निरीक्षण-विभागेन निर्गतं व्यावसायिक-अनुज्ञापत्रं प्राप्तव्यं तथा च स्थानीय-सार्वजनिक-सुरक्षा-एजेन्सी-तः विशेष-उद्योग-अनुज्ञापत्राय आवेदनं कर्तव्यम् यदि किरायारूपेण विशेषता अस्ति गृहस्य कृते संचालकेन प्रासंगिकप्रमाणपत्रैः सह "किराये गृहेषु सार्वजनिकसुरक्षाप्रबन्धनविनियमानाम्" अनुसारं सार्वजनिकसुरक्षापुलिसस्थाने पञ्जीकरणार्थं आवेदनं कर्तव्यं यत्र गृहं स्थितम् अस्ति, तथा च प्रतिभूतिपत्रे हस्ताक्षरं कर्तव्यम् गृहं किराये शर्तं पूरयति इति सत्यापितस्य अनन्तरं सार्वजनिकसुरक्षापुलिसस्थानकं प्रति उत्तरदायित्वप्रतिश्रुतिपत्रम्।
एकः अभियोजकसंस्थायाः प्रकरणसञ्चालकः अवदत् यत् "ऑनलाइन-कक्ष-बुकिंग् प्रायः सार्वजनिकसुरक्षा-अङ्गानाम्, विपण्य-निरीक्षण-विभागानाम् च नियन्त्रणात् परं भवति, येन ते नियामक-शून्यतायां त्यजन्ति, यद्यपि केषुचित् स्थानेषु ऑनलाइन-कक्षस्य परीक्षण-विनियमाः प्रवर्तन्ते" इति bookings, तथापि लक्षणं भिन्नं, दण्डानां नामानि भिन्नानि, तथा च ऑनलाइन-कक्ष-बुकिंग्-गुणानां विषये एकीकृतविनियमानाम् अभावः अस्ति
——वास्तविकनामपञ्जीकरणं कार्यान्वितुं कठिनम् अस्ति।बन्य्युएटन-सञ्चारकर्तृभिः केषुचित् ऑनलाइन-मञ्चेषु दृष्टं यत् मुख्यतया आवासीयक्षेत्रेषु बहुधा ऑनलाइन-गृह-बुकिंग् विद्यते । संवाददाता मिथ्यानाम्ना प्रवेशं कर्तुं प्रयत्नं कृतवान्, ततः अन्तिम-देयता-पृष्ठं प्रति सहजतया पुनः निर्दिष्टः अभवत् । पूर्वदिशि स्थिते नगरे एकं ऑनलाइन-कक्षं बुकं कर्तुं प्रयत्नं कृतवान् गृहस्वामी प्रत्यक्षतया मञ्चस्य माध्यमेन संवाददातारं इलेक्ट्रॉनिक-द्वार-ताला-गुप्तशब्दानां श्रृङ्खलां प्रदत्तवान् यत् सम्पूर्णे समये कोऽपि पञ्जीकरणं वा प्रमाणपत्राणां सत्यापनं वा न याचितवान् प्रक्रिया।
"ऑनलाइन-कक्ष-बुकिंग्-करणे स्पष्ट-उद्योग-मानकानां समीक्षा-विनियमानाञ्च अभावः भवति । यदा संचालकाः अतिथिभ्यः आरक्षणं स्वीकुर्वन्ति तदा ते प्रायः परिचयसत्यापनस्य, पञ्जीकरणस्य, समीक्षायाः च अनिवार्यदायित्वं न पूरयन्ति, तथा च वास्तविकनामस्य 'चत्वारि वास्तविक'-प्रणाल्याः कार्यान्वयनम् कठिनं भवति , वास्तविकसङ्ख्या, वास्तविकसमयः, वास्तविकसूचना च एतेन ये जनाः ऑनलाइन-कक्षं बुकं कुर्वन्ति तेषां इच्छानुसारं आगन्तुं गन्तुं च सुलभं भवति, येन अपराधिनां प्रजननक्षेत्रं सुलभतया भवति” इति उपर्युक्ताः अन्वेषकाः अवदन्
उद्योगस्य कानूनीरूपेण अनुपालनेन च कथं विकासः भवति ?
अनेकाः कानूनीव्यावसायिकाः अवदन् यत् आवास-उद्योगे नूतन-स्वरूपत्वेन ऑनलाइन-कक्ष-बुकिंग्-करणं स्वस्थ-जनानाम् मार्गदर्शनाय उद्योगस्य वैधानिकीकरणं, मानकीकरणं, मानकीकृत-सञ्चालनं च सक्रियरूपेण प्रवर्तनीयम् तथा उद्योगस्य स्थायिविकासः।
——पर्यवेक्षणस्य दोषान् पूरयन्तु, पर्यवेक्षणदक्षतायां सुधारं कुर्वन्तु।चीनस्य रेनमिन् विश्वविद्यालयस्य न्यायालयस्य प्राध्यापकः लियू जुन्हाई इत्यनेन उक्तं यत्, विभिन्नप्रकारस्य ऑनलाइन-कक्ष-बुकिंग्-कार्यं पर्यवेक्षणस्य व्याप्तेः अन्तः आनेतुं, उद्योगस्य स्वामित्वं, अभिगमस्य शर्ताः, समीक्षा-प्रक्रियाः, पर्यवेक्षक-संस्थाः, तथा च स्पष्टीकर्तुं कानूनम् पारयितुं अनुशंसितम् अस्ति पर्यवेक्षकदायित्वम्।
"ऑनलाइन-कक्ष-बुकिंग-सञ्चालकानां, तृतीय-पक्षस्य ऑनलाइन-मञ्चानां, तथा च कब्जाधारकाणां प्रासंगिक-अधिकार-दायित्व-दायित्वयोः स्पष्टीकरणाय कानूनम् पारितं कर्तुं शक्यते। "होटेल-उद्योगस्य सार्वजनिकसुरक्षा-प्रबन्धन-उपायानां" तथा "किराया-आवास-सुरक्षा-प्रबन्धन-विनियमानाम्" अनुरूपं तथा च अन्य कानूनी मानदण्डाः, ऑनलाइन कक्षबुकिंगं भविष्यति सार्वजनिकसुरक्षाप्रबन्धनस्य व्याप्ते तत् समावेशयन्तु, तथा च ऑनलाइन कक्षबुकिंगव्यापारपञ्जीकरणस्य दाखिलीकरणस्य, तृतीयपक्षस्य ऑनलाइनमञ्चसमीक्षायाः, तथा च चेक-इनकर्मचारिपञ्जीकरणस्य कृते सम्पूर्णं पूर्णप्रक्रियातन्त्रं स्थापयन्तु तथा च review" इति लियू जुन्हाई अवदत्।
——अनलाईन मञ्चानां समीक्षादायित्वं सुदृढं कुर्वन्तु।"ऑनलाइन-गृह-बुकिंग्-कृते ऑनलाइन-सेवा-मञ्चः सरलः प्रदर्शन-मञ्चः नास्ति, अपितु एकः मध्यस्थः मञ्चः अस्ति, विशेषतः गृह-भाडा-सेवानां कृते। सर्वाधिकं मूलभूतं वस्तु गृहस्य प्रामाणिकताम्, सुरक्षां च सत्यापयितुं भवति, वकिलः झाङ्ग युक्सिया, वरिष्ठः भागीदारः शङ्घाई शेनहाओ लॉ फर्म, उक्तवान्, मञ्चैः आवाससूचीविमोचनार्थं आवेदनं कुर्वन् संचालकसूचना, सम्पत्तिप्रकारः इत्यादीनां समर्थनसामग्रीणां प्रस्तुतीकरणाय ऑनलाइन-कक्ष-बुकिंग-सञ्चालकानां कृते बाध्यं कर्तव्यम्। सूचनायाः प्रामाणिकतायाः व्यापकरूपेण समीक्षां कर्तुं बुकरस्य नाम, आईडी नम्बरः अन्यसूचनाः च सार्वजनिकसुरक्षाएजेन्सी प्रणाल्या सह समये एव संयोजयन्तु।
“तदतिरिक्तं नाबालिगानां कृते सुरक्षानिर्देशाः इत्यादयः संकेताः ऑनलाइन-कक्ष-बुकिंग्-उपभोक्तृ-अन्तरफलके योजयितुं शक्यन्ते, ‘सुरक्षा-प्रोम्प्ट् + सिस्टम्-समीक्षा’ इत्यस्य माध्यमेन नाबालिगानां मातापितृणां वा अन्यस्य वा सहमतिः विना केवलं ऑनलाइन-कक्ष-बुकिंग्-मध्ये प्रवेशं कर्तुं निवारयितुं शक्यते अभिभावकाः अथवा अन्यैः प्रौढैः सह संवादं करणात् जनानां स्थितिः ऑनलाइन आरक्षणं चेकं कुर्वन्ति" इति झाङ्ग युक्सिया अवदत्।
——सञ्चालनसंस्थानां प्रबन्धनदायित्वं समेकनं कुर्वन्तु।शङ्घाई यान यान् लॉ फर्मस्य निदेशकः यान् यान् इत्यनेन सुझावः दत्तः यत् ऑनलाइन-कक्ष-बुकिंग्-सञ्चालकानां कृते स्वव्यापार-परिसरस्य नियमित-निरीक्षणं कर्तुं अपेक्षितं भवितुम् अर्हति यदि कश्चन संचालकः ज्ञायते यत् नाबालिगस्य व्यक्तिगतस्य वा सम्पत्ति-अधिकारस्य उल्लङ्घनं जातम् अथवा तेषां वाससमये उल्लङ्घनस्य शङ्का अस्ति तर्हि सः तत्क्षणमेव सार्वजनिकसुरक्षा-अङ्गानाम् सूचनां दास्यति तथा च नाबालिगस्य मातापितृभिः अन्यैः अभिभावकैः वा शीघ्रं सम्पर्कं करिष्यति ऑनलाइन-कक्ष-बुकिंग-उद्योगे सक्षम-अधिकारिणां स्पष्टीकरणानन्तरं सक्षम-अधिकारिभिः शीघ्रमेव तेषां ऑनलाइन-कक्ष-बुकिंग-व्यापार-संस्थानां साक्षात्कारः वा दण्डः वा कर्तव्यः, येषु बहुवारं समस्याः अभवन्
प्रतिवेदन/प्रतिक्रिया