समाचारं

न मुखं अवशिष्टम्! दक्षिणकोरिया प्यालेस्टाइन-देशेन सह ०-० इति बराबरी अभवत्, प्रशंसकैः च ताडितः, परन्तु किम मिन्-जे आदरं प्राप्तुं आकांक्षति स्म

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य रात्रौ विश्वकपस्य एशिया-शीर्ष-१८-क्रीडायाः प्रथमः दौरः अनेकैः क्रीडैः समाप्तः तेषु दक्षिणकोरिया-दलः स्वगृहे दुःखितः आसीत्, विश्वे ९६ तमे स्थाने स्थितेन प्यालेस्टिनी-दलेन ०-० इति बराबरी कर्तुं बाध्यः अभवत् अस्य निराशाजनकस्य क्रीडायाः अनन्तरं कोरिया-दलस्य प्रशंसकाः दलस्य प्रदर्शनेन अत्यन्तं असन्तुष्टाः भूत्वा उच्चैः कूजन्ति स्म, येन क्रीडकाः प्रबलविरोधं अनुभवन्ति स्म

विश्वस्तरीयदलत्वेन दक्षिणकोरियादलस्य महत् मूल्यं वर्तते, तत्र बहवः क्रीडकाः शीर्षस्थेषु यूरोपीयलीगेषु क्रीडन्ति । परन्तु प्यालेस्टाइनस्य सम्मुखीभूय केवलं ९.४३ मिलियन यूरो मूल्यस्य एतत् दलं वस्तुतः किमपि उपलब्धिं न कृतवान् तथा च गोलं कर्तुं असफलम् अभवत् । तदपेक्षया प्रशंसकाः पादकन्दुकक्रीडां द्रष्टुं आगन्तुं धनं व्यययन्ति स्म, परन्तु एतादृशे "प्रहसनेन" ते प्रतिस्पर्धायाः अनुरागं विना ०-० इति बराबरीम् अपश्यन् ।

किं अधिकं भ्रान्तिकं यत् क्रीडायाः अनन्तरं दक्षिणकोरियादेशस्य दलस्य रक्षकः किम मिन्-जे पार्श्वे गत्वा "कृपया सम्मानं कुर्वन्तु" इति इशारान् कृतवान् । परन्तु गृहे स्थिताः कोरिया-प्रशंसकाः तत् न क्रीतवन्तः, अपितु अधिकाधिकं भयंकरं स्वस्य असन्तुष्टिं प्रकटितवन्तः । अस्मिन् समये किम मिन्-जे इत्यस्य व्यवहारः लज्जाजनकः इति वर्णयितुं शक्यते सः क्षेत्रे दलस्य दुर्बलं प्रदर्शनं विस्मृतवान् इव आसीत्, प्रशंसकाः तेषां सम्मानं करिष्यन्ति इति अपेक्षितवान्

अस्मिन् परिस्थितौ कथं सम्मानः अपेक्षितः ? प्रशंसकाः न केवलं समयं धनं च निवेशितवन्तः, अपितु दलस्य विजये अपि आशां स्थापितवन्तः । यदा ते कन्दुकं सम्पादयन्तं दलं अव्यवस्थितं पश्यन्ति, प्रतिद्वन्द्वस्य धमकी च प्रायः स्वस्य लक्ष्यं प्रति आगच्छति तदा ते अवश्यमेव निराशाः क्रोधं च अनुभविष्यन्ति ०-० इति बराबरी न केवलं बलस्य विषमता, अपितु प्रशंसकानां भावानाम् अपि महती निराशा।