समाचारं

चीनदेशस्य अन्तर्राष्ट्रीयः वु शाओकोङ्गः राडोम्याक्-नगरं गच्छति, चीनदेशस्य महिला-फुटबॉलक्रीडकः याङ्ग-लीना च ऋणेन लाजिओ-नगरे सम्मिलितः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य राष्ट्रियदलस्य अग्रेसरः वु लेइ एकदा तियानजिन् क्षिजुएस् इति क्रीडासङ्घस्य कृते क्रीडितः, बार्सिलोना-क्लबस्य कृते गोलं च कृतवान्, येन प्रशंसकानां मनसि गहनं प्रभावः अभवत् । सः सम्प्रति चीनीयलीगद्वितीयस्य शाङ्घाई-बन्दर-दलस्य कृते क्रीडति, विदेशे अध्ययनं कृतवान् एकमात्रः चीनीयः पुरुष-फुटबॉल-क्रीडकः तुर्की-सुपर-लीग्-क्रीडायां rams basaksehir-दलस्य रक्षकः wu shaocong अस्ति जर्मनीदेशस्य स्थानान्तरणबाजारस्य आधिकारिकपुष्ट्यानुसारं वु शाओकोङ्ग् इत्यस्य स्थानान्तरणं पोलिशसुपरलीगदलस्य राडोमियाक् इत्यस्मै ऋणरूपेण कृतम् अस्ति । गतसीजनस्य सः चोटकारणात् यूथ् युनाइटेड्-क्लबस्य कृते केवलं १५ वारं क्रीडितः । वू शाओकोङ्ग् केवलं २४ वर्षीयः अस्ति, भविष्ये तस्य विकासस्य विस्तृतं स्थानं वर्तते ।

पुरुषाणां फुटबॉलदलस्य तुलने चीनदेशस्य महिलापदकक्रीडकाः महत्त्वपूर्णतया अधिकाः विदेशेषु क्रीडन्ति । यथा - वाङ्ग शुआङ्गः प्रीमियरलीग्-दलस्य टोटनह्याम् हॉटस्पर्-दलस्य कृते क्रीडति, ली मेङ्ग्वेन् ब्राइटन्-महिला-फुटबॉल-दलस्य कृते, शेन् मेङ्गलु-इत्यस्य कृते बुण्डेस्लिगा-क्लबस्य बायर-लेवरकुसेन्-दलस्य कृते, वाङ्ग-यान्वेन्-इत्यस्य च लिग्-१-डिजोन्-महिला-फुटबॉल-दलस्य कृते क्रीडति अद्य चीनीयमहिलापदकक्रीडादलेन विदेशेषु नूतनं सदस्यं योजितम्।

नवीनतमवार्ता दर्शयति यत् सेरी ए-दलेन लाज़ियो-महिला-फुटबॉल-दलेन घोषितं यत्, चीनीय-शङ्घाई-ग्रामीण-वाणिज्यिक-बैङ्कस्य महिला-फुटबॉल-दलस्य मध्यक्षेत्रस्य खिलाडी याङ्ग-लीना-इत्येतत् दलस्य सदस्यतायै ऋणं दत्तवान् इति। याङ्ग लीना इत्यस्य व्यापककौशलं वर्तते, सः अङ्कणे आक्रमणं कर्तुं रक्षणं च कर्तुं शक्नोति, रक्षात्मकस्थानानि च समीचीनतया चयनं करोति । उत्तमपदकक्रीडाकौशलस्य अतिरिक्तं सा स्वस्य सुन्दररूपेण अपि प्रसिद्धा अस्ति, "महिलापदकक्रीडायाः जियाङ्गशुयिंग्" इति नाम्ना च प्रसिद्धा अस्ति ।