समाचारं

रॉकेट्स्-क्लबं ६-४ इति स्कोरेन पराजय्य सी जियाहुई सऊदी-मास्टर्स्-क्रीडायाः सेमीफाइनल्-पर्यन्तं गत्वा विश्व-क्रमाङ्कने प्रथमवारं top16-क्रीडायां प्रवेशं प्राप्तवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के प्रातःकाले सऊदी स्नूकरमास्टर्स् इति क्रीडासमूहेन चीनस्य एकमात्रः युवा खिलाडी सी जियाहुई इत्यनेन रॉकेट् ओ'सुलिवन् इत्यस्य सामना कृतः ।

अस्मिन् सऊदी-मास्टर्स्-क्रीडायां रॉकेट् ओ’सुलिवन् चीनदेशस्य खिलाडयः लेइ पेइफान्, झाङ्ग् अण्डा च पराजय्य क्वार्टर्-फाइनल्-क्रीडायां प्रविष्टवान् । सी जियाहुई टॉम् फोर्ड्, पाङ्ग जुन्क्सु च पराजयित्वा क्वार्टर् फाइनलं प्राप्तवान् । यथा जिओ गुओडोङ्गः शीन् मर्फी इत्यनेन सह २-६ इति स्कोरेन पराजितः, तथैव चीनीयसेनायाः सेमीफाइनल्-पर्यन्तं गन्तुं कार्यं २२ वर्षीयस्य सी जियाहुइ इत्यस्य उपरि पतितम् । पूर्वं ६ वारं द्वयोः पक्षयोः विरुद्धं क्रीडितम्, सी जियाहुइ इत्यनेन केवलं एकवारं रॉकेट्स् इति टीमं पराजितम् । एतादृशे विशाले पुरस्कारधनेन स्पर्धायां रॉकेट्स्-क्लबं निपातयितुं कस्यापि क्रीडकस्य कृते वस्तुतः कठिनम् अस्ति ।

प्रथमे क्रीडने ओ'सुलिवन् अग्रतां स्वीकृत्य त्रुटिं कर्तुं पूर्वं २१ अंकं प्राप्तवान् । सी जियाहुई ३६ अंकं प्राप्तवान्, पक्षद्वयं च रक्षात्मकयुद्धे प्रविष्टवन्तौ । सी जियाहुइ इत्यनेन पुनः ६७-२१ अंकाः प्राप्ताः, सी जियाहुइ इत्यनेन च उत्तमः आरम्भः कृतः । द्वितीयक्रीडायां ओसुलिवन् पुनः ३७ अंकं प्राप्त्वा त्रुटिं कृतवान्, परन्तु दुर्भाग्येन कृष्णकन्दुकं क्रीडन् संकेतकन्दुकं पुटके पतितम् । रॉकेट्स्-क्लबः रक्षात्मके युद्धे त्रुटिं कृतवान् ।