समाचारं

महिलानां बास्केटबॉलदलेन झेङ्ग वेइ इत्यस्मै वर्गात् बहिः गन्तुं किमर्थं न दत्तम्? याओ मिङ्ग् इत्यस्याः स्थापनस्य त्रीणि प्रमुखकारणानि सन्ति यत् चीनीयदलं तावत्पर्यन्तं स्वस्य प्रशिक्षकं न परिवर्तयिष्यति वा?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महिलानां बास्केटबॉल-दलस्य ओलम्पिक-क्रीडायाः निर्गमनस्य मासः अभवत् । ओलम्पिक-क्रीडायां चीन-दलस्य विनाशकारी-पराजयानन्तरं झेङ्ग-वेइ-इत्येतत् बहिः जगति उष्णविषयः अभवत् । बहवः जनानां दृष्टौ महिलानां बास्केटबॉलदलस्य पराजयेन महिलाबास्केटबॉलदलस्य मुख्यप्रशिक्षकस्य निष्कासनं केवलं कालस्य विषयः अस्ति परन्तु चीनीयमहिलाबास्केटबॉलदलस्य वर्तमानस्थितिं दृष्ट्वा महिलाबास्केटबॉलदलः प्रशिक्षकपरिवर्तनस्य विषये विचारं न कर्तुं शक्नोति, अथवा अन्येषु शब्देषु, सम्प्रति कोऽपि उपयुक्तः अभ्यर्थी नास्ति यः झेङ्गवेइ इत्यस्य स्थाने चीनीयमहिलाबास्केटबॉलदलस्य प्रभारं स्वीकुर्यात् अपि च, महिलानां बास्केटबॉलदलस्य अल्पकालीनरूपेण प्रमुखाः स्पर्धाकार्यं न भविष्यति यदि अन्यत् किमपि न भवति तर्हि याओ मिंगः झेङ्ग वेइ इत्यस्य स्थातुं शक्नोति।

१९९४ तमे वर्षे महिलाबास्केटबॉलदलस्य स्वर्णपीढीयाः राष्ट्रियक्रीडकः इति नाम्ना झेङ्ग वेइ क्रीडकत्वेन बहु कठिनयुद्धानि अकरोत् । १९९४ तमे वर्षे चीनीयमहिलाबास्केटबॉलदलस्य विश्वचैम्पियनशिप-अन्तिम-पर्यन्तं गन्तुं साहाय्यं कृतवती, अन्ततः द्वितीयस्थानं प्राप्तवती । २८ वर्षाणाम् अनन्तरं २०२२ तमे वर्षे पुनः चीन-दलस्य विश्वकप-अन्तिम-पर्यन्तं गन्तुं साहाय्यं कृतवती । २८ वर्षाणाम् अनन्तरं तस्याः भूमिका खिलाडीतः मुख्यप्रशिक्षकपर्यन्तं परिवर्तिता, परन्तु यत् अपरिवर्तितं तत् अस्ति यत् चीनीयमहिलाबास्केटबॉलदलं पुनः विश्वस्य शीर्षस्थाने स्थित्वा विश्वकपस्य उपविजेता अभवत्, इतिहासस्य सर्वोत्तमविक्रमं च बद्धवान्

वस्तुतः त्रयः मुख्यकारणानि सन्ति यत् झेङ्ग वेइ इत्यस्य वर्गात् बहिः गन्तुं न निष्कासितव्यम्। प्रथमं, महिलानां बास्केटबॉल-दलस्य पुण्य-मुख्य-प्रशिक्षिका इति नाम्ना झेङ्ग-वेई अस्मिन् दलेन तुल्यकालिकरूपेण परिचितः अस्ति । सा गतकेभ्यः वर्षेभ्यः राष्ट्रियदलस्य कृते क्रीडति । २०२२ तमे वर्षे अनन्तरं राष्ट्रियदलस्य कार्यभारग्रहणस्य अतिरिक्तं वस्तुतः झेङ्ग वेई २०२१ तमे वर्षात् पूर्वं राष्ट्रियदलस्य कृते अपि क्रीडति स्म ।तस्मिन् समये सा जू लिमिन् इत्यस्य सहायकप्रशिक्षिकारूपेण कार्यं कृतवती तथा च राष्ट्रियदले अपि आसीत् इति वक्तुं शक्यते this team, no one more परिचितः तस्याः अपेक्षया।