समाचारं

प्रकाशस्य अनुसरणं |. रोनाल्डो - केवलं अहमेव जानामि यत् एतत् कियत् कठिनम् अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ तमे, बीजिंगसमये प्रातःकाले यूईएफए-राष्ट्र-लीगस्य प्रथम-परिक्रमे पुर्तगाली-दलेन क्रोएशिया-देशं २-१ इति स्कोरेन पराजितम्, क्रिस्टियानो रोनाल्डो-इत्यनेन स्वस्य करियरस्य ९००तमं गोलं कृत्वा, व्यावसायिक-गोलानां कृते नूतनं अभिलेखं निरन्तरं स्थापितं स्वयं । तस्मिन् एव काले सः इतिहासे प्रथमः व्यावसायिकः क्रीडकः अपि अभवत् यः ९०० गोलानि कृतवान् । क्रीडायाः अनन्तरं साक्षात्कारे रोनाल्डोः अवदत् यत् सः सम्यक् जानाति यत् एतत् माइलस्टोन् प्राप्तुं कियत् कठिनं भवति, तदर्थं च कियत् परिश्रमः कर्तव्यः इति।

सऊदीलीगस्य नूतने सत्रे रोनाल्डो इत्यस्य स्थितिः अतीव उत्तमः अस्ति । यद्यपि सः युवा नास्ति तथापि ग्रीष्मकालस्य विश्रामस्य समायोजनस्य च अनन्तरं "अध्यक्षः" क्लबस्य क्रीडाङ्गणे उच्चैः मनोबलेन उपस्थितः अभवत्, ऋतुस्य प्रथमेषु ४ क्रीडासु सः ४ गोलानि कृतवान्, दलस्य कृते २ सहायताः च दत्तवान् अस्य यूईएफए नेशन्स् लीग्-क्रीडायाः पूर्वं तस्य करियर-लक्ष्य-सङ्ख्या आश्चर्यजनकं ८९९ गोलानि प्राप्तवान् आसीत्, यत् ९००-गोल-चिह्नात् एकं पदं दूरम् आसीत् । तस्य राज्यात् न्याय्यं चेत् नूतनं माइलस्टोन् प्राप्तुं अस्मिन् अन्तर्राष्ट्रीयक्रीडादिने भवितुम् अर्हति।

रोनाल्डो निराशं न कृतवान्, सः प्रथमपरिक्रमे क्रोएशियाविरुद्धं कृतवान् । सङ्गणकस्य सहचरस्य मेण्डेस् इत्यस्य सटीकं पासं प्राप्य रोनाल्डो इत्यनेन सहजतया शॉट् इत्यनेन गोलं कृत्वा दलस्य अग्रतां विस्तारयितुं साहाय्यं कृतम्, स्वस्य व्यक्तिगतं ९०० गोलस्य माइलस्टोन् च प्राप्तम् गोलं कृत्वा रोनाल्डो अतीव उत्साहितः आसीत् सः उत्सवं कर्तुं जानुभ्यां न्यस्तवान्, उत्थाय च बहुकालं यावत् समयः अभवत् ।

क्रीडायाः अनन्तरं एकस्मिन् साक्षात्कारे रोनाल्डो अपि अस्य गौरवपूर्णस्य क्षणस्य विषये उक्तवान् सः अवदत् यत् "एतस्य बहु अर्थः अस्ति। एतत् कार्यं मया चिरकालात् कर्तुम् इच्छितम्, अहं जानामि यत् अहं तत् करिष्यामि। परन्तु केवलं अहं जानामि।" ९०० गोलानि कर्तुं कियत् कठिनम् अस्ति?अहं प्रतिदिनं तस्य कृते परिश्रमं करोमि .