समाचारं

वाङ्ग यी आफ्रिकादेशेन सह अन्तर्राष्ट्रीयसहकार्यविषये चीनस्य त्रिबिन्दुप्रस्तावस्य विषये वदति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी इत्यनेन सह सेनेगल-देशस्य विदेशमन्त्री फालरः, चीन-आफ्रिका-सहकार-मञ्चस्य वर्तमान-आफ्रिका-सह-अध्यक्षः, विदेशमन्त्री गाकोसो च of the republic of congo, अग्रिमः सह-अध्यक्षः चीन-विदेशीय-पत्रकारैः सह संयुक्तरूपेण मिलित्वा प्रश्नानाम् उत्तरं दत्तवान् ।

आफ्रिकादेशेन सह अन्तर्राष्ट्रीयसहकार्यं कथं पश्यति इति विषये एकस्य संवाददातुः प्रश्नस्य उत्तरे वाङ्ग यी इत्यनेन उक्तं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिकादेशेन सह अन्तर्राष्ट्रीयसहकार्यस्य अग्रणीः उज्ज्वलः प्रकाशः अभवत्। अधुना अन्ये देशाः अपि आफ्रिकादेशं प्रति ध्यानं प्रेषयितुं, आफ्रिकादेशस्य समर्थनं, साहाय्यं च कर्तुं इच्छन्ति, चीनदेशः च अस्मिन् विषये प्रसन्नः अस्ति । आफ्रिकादेशेन सह अन्तर्राष्ट्रीयसहकार्यस्य विषये वाङ्ग यी इत्यनेन सर्वेषु पक्षेषु सहमतिः निर्मातुं आशां कुर्वन् त्रीणि प्रस्तावानि प्रस्तावितानि ।

प्रथमं न्यायस्य आग्रहः ।आधुनिकीकरणं प्राप्तुं कतिपयानां देशानाम् विशेषाधिकारः नास्ति। आफ्रिकादेशे यत् औपनिवेशिकं लुण्ठनं जातम्, तत् विचार्य विशेषतया विकसितदेशैः स्वदायित्वं स्कन्धे धारयितव्यं, उत्तरदक्षिणसहकार्यं सुदृढं कर्तव्यं, आफ्रिकादेशस्य विकासे निवेशं वर्धयितुं च आवश्यकम् तस्मिन् एव काले वयं दक्षिण-दक्षिण-सहकार्यस्य महत्त्वं निरन्तरं ददामः, अन्तर्राष्ट्रीय-सहकार्यं च निर्मास्यामः |

द्वितीयं तु समतासाधनम् ।अस्माभिः सदैव आफ्रिकादेशस्य स्वरं श्रोतव्यं, आफ्रिकादेशस्य जनानां स्वस्य विकासमार्गस्य अन्वेषणस्य आदरः करणीयः च, अस्माभिः विनयशीलाः न भवेयुः, किं पुनः आज्ञापयितुं।

तृतीयम्, अस्माभिः व्यावहारिकतायाः वकालतम् अवश्यं कर्तव्यम्।अस्माभिः स्ववचनेषु सत्यं भवितव्यं, स्वकर्मसु दृढनिश्चयाः च भवितुमर्हन्ति, अस्माभिः यत् वदामः तत् कर्तव्यं, आफ्रिका-जनानाम् कृते दृश्यमानं मूर्तं च परिणामं आनेतुं मूर्तसहकार्यस्य उपयोगः करणीयः |.

(सीसीटीवी संवाददाता हुआङ्ग हुइक्सिन्, झाओ चाओयी च)