समाचारं

दक्षिणकोरियादेशस्य निरीक्षणसेवा : राष्ट्रपतिकार्यालयस्य आधिकारिकनिवासस्य च स्थानान्तरणस्य समये यूं सेओक्-युए इत्यस्य प्रशासनेन नियमानाम् उल्लङ्घनं कृतम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे स्थानीयसमये .दक्षिणकोरियादेशस्य लेखापरीक्षानिरीक्षणमण्डलेन पुष्टिः कृता यत् राष्ट्रपतिकार्यालयस्य आधिकारिकनिवासस्थानस्य च स्थानान्तरणस्य समये यूं सेओक्-युए प्रशासनेन प्रासंगिककायदानानां नियमानाञ्च उल्लङ्घनं कृतम्।

△दक्षिण कोरिया के राष्ट्रपति यूं सेओक-युए (दत्तांश मानचित्र)

लेखापरीक्षानिरीक्षणमण्डलस्य सूत्रस्य अनुसारं राष्ट्रपतिकार्यालयस्य स्थानान्तरणस्य समये अवैधकार्याणां निरीक्षणस्य परिणामेषु अद्यैव लेखापरीक्षानिरीक्षणमण्डलेन मतदानं कृतम्।आगामिसप्ताहे तत्सम्बद्धं प्रतिवेदनं सार्वजनिकं भविष्यति इति अपेक्षा अस्ति. एषः निष्कर्षः अस्ति यत् २०२२ तमस्य वर्षस्य डिसेम्बरमासे लेखापरीक्षानिरीक्षणमण्डलेन निरीक्षणं आरब्धम् यत् सत्तायाः दुरुपयोगः इत्यादीनि भ्रष्टाचारः अभवत् वा, राष्ट्रपतिकार्यालयस्य आधिकारिकनिवासस्य च स्थानान्तरणस्य समये प्रासंगिककायदानानां उल्लङ्घनं जातम् वा इति।

लेखापरीक्षानिरीक्षणमण्डलेन तस्य पुष्टिः कृता इति अवगम्यतेराष्ट्रपतिकार्यालयः नवीनीकरणपरियोजनायाः उत्तरदायीकम्पन्योः चयनं कर्तुं कानूनीप्रक्रियाणां अनुसरणं कर्तुं असफलः अभवत् ।. अन्वेषणस्य क्रमेण लेखापरीक्षानिरीक्षणमण्डलेन राष्ट्रपतिसुरक्षासेवाप्रमुखस्य निर्माणकम्पन्योः च साझेदारीविषये ज्ञातं, गतवर्षस्य अक्टोबर्मासे च अभियोजककार्यालयं प्रमुखस्य अन्वेषणार्थं नियुक्तम्।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे दक्षिणकोरियादेशस्य नागरिकसमाजसङ्गठनानि दर्शितवन्तः यत् राष्ट्रपतिकार्यालयस्य स्थानान्तरणपरियोजनया राष्ट्रियवित्तस्य अपव्ययः अभवत् अस्मिन् क्रमे यूं सेओक्-युए-सर्वकारे प्रासंगिकाः व्यक्तिः स्वशक्तिं दुरुपयोगं कृत्वा परियोजनायाः आज्ञापनम् इत्यादीन् विशेषलाभान् प्रदत्तवन्तः विशिष्टकम्पनीभ्यः, लेखापरीक्षानिरीक्षणमण्डलाय निरीक्षणं प्रस्तावितं च। (मुख्यालयस्य संवाददाता झाङ्ग युन्)