समाचारं

"मकर"-तूफानः गुआङ्गडोङ्ग-नगरे स्थलप्रवेशं कर्तुं शक्नोति : प्रथमस्तरस्य आपत्कालीनप्रतिक्रिया आरब्धा अस्ति तथा च केचन रेलमार्गाः, जलमार्गाः, वायुमार्गाः च स्थगिताः सन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मकर" तूफानः पश्चिमस्य गुआङ्गडोङ्गस्य जलस्य समीपं निरन्तरं गच्छति तथा च ६ सितम्बर् दिनाङ्के सुपर तूफानरूपेण गुआङ्गडोङ्ग-नगरे स्थलप्रवेशं कर्तुं शक्नोति, यत् ग्वाङ्गडोङ्ग-नगरे तीव्रवायु-वृष्टि-तरङ्ग-प्रभावं जनयिष्यति गुआङ्गडोङ्ग इत्यनेन ५ सितम्बर् दिनाङ्के १०:०० वादने पवननिवारणस्तरस्य द्वितीयस्य आपत्कालीनप्रतिक्रियायाः उन्नयनं कृत्वा पवननिवारणस्तरस्य प्रथमस्य आपत्कालीनप्रतिक्रियायाः उन्नयनं कृतम् ।

५ सितम्बर् दिनाङ्के १९:०० वादनपर्यन्तं याङ्गजियाङ्ग, झान्जियाङ्ग, माओमिंग् इति त्रयः प्रान्तस्तरीयाः नगराः पवननिवारणाय प्रथमस्तरस्य आपत्कालीनप्रतिक्रियाम् आरब्धवन्तः अन्येषु नगरेषु तथा च सम्पूर्णे प्रान्ते १०७ काउण्टीषु, जिल्हेषु च वायुनिवारणाय आपत्कालीनप्रतिक्रिया आरब्धा अस्ति। ५ सेप्टेम्बर् दिनाङ्के ६:०० वादनपर्यन्तं सम्पूर्णे प्रान्ते भूमौ २७,४३३ जनाः पूर्वमेव निष्कासिताः आसन् । सम्प्रति प्रान्ते सर्वाणि ८४,८७३ मत्स्यनौकाः बन्दरगाहे आश्रयं गृहीतवन्तः, सर्वेऽपि १,१७८ समुद्रीयपशुपालनकर्मचारिणः तटे आगताः सन्ति, प्रान्ते कुलम् ७६ तटीयदृश्यस्थानानि (स्नानसमुद्रतटसहिताः) बन्दाः अभवन्

तूफानस्य विकासस्य स्थितिः आधारीकृत्य राष्ट्रिय आपदानिवारणं, न्यूनीकरणं, राहतसमितिः, आपत्कालीनप्रबन्धनमन्त्रालयः च राष्ट्रियधान्यसामग्रीभण्डारब्यूरो इत्यनेन सह मिलित्वा ग्वाङ्गडोङ्गस्य पूर्णसमर्थनार्थं गुआङ्गडोङ्ग-देशाय केन्द्रीय-आपदा-राहतसामग्रीणां ३५,००० खण्डान् तत्कालरूपेण आवंटितवन्तः प्रभावितजनानाम् स्थानान्तरणं पुनर्वासं च कर्तुं।

५ सितम्बर् दिनाङ्के प्रान्तीय-आपदा-निवृत्ति-कार्यालयेन प्रान्तीय-धान्य-आरक्षित-ब्यूरो-सहितं शीघ्रमेव झान्जियाङ्ग-नगराय प्रान्तीय-आपदा-राहत-सामग्रीणां १९,६००-खण्डाः आवंटिताः, येषु ३,००० शीतल-रजतयः, ३,००० तौल्य-रजतानि, २००० तन्तुशय्याः च सन्ति