समाचारं

महाविद्यालयेषु विश्वविद्यालयेषु च गहनं कार्मिकसमायोजनं कृतम् अस्ति, एतेषु महाविद्यालयेषु विश्वविद्यालयेषु च शैक्षणिकाध्यक्षाणां स्वागतं कृतम् अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ६ (सम्वादकः शाओ मेङ्ग) अद्यतनकाले पार्टीसमित्याः सचिवानां घरेलुविश्वविद्यालयानाम् अध्यक्षानां च मध्ये गहनः कार्मिकपरिवर्तनः अभवत्, अकादमीद्वयस्य केचन शिक्षाविदः विश्वविद्यालयस्य अध्यक्षत्वेन नूतनानि पदं स्वीकृतवन्तः। तदतिरिक्तं "८० तमस्य दशकस्य अनन्तरं" महाविद्यालयस्य कार्यकर्तारः अपि बहु जनस्य ध्यानं आकर्षितवन्तः ।

५ दिवसेषु ५ महाविद्यालयेषु प्रशिक्षकाः परिवर्तिताः

शिक्षामन्त्रालयस्य आधिकारिकजालस्थलस्य अनुसारं ३ सितम्बर् दिनाङ्के शिक्षामन्त्रालयस्य कार्मिकविभागेन शान्क्सी सामान्यविश्वविद्यालये शिक्षामन्त्रालयस्य पार्टीसमितेः नियुक्तिनिर्णयस्य घोषणा कृता तथा च ली क्षियाओबिङ्गः पार्टीरूपेण नियुक्तः शानक्सी सामान्य विश्वविद्यालय के सचिव। एतावता अगस्तमासस्य ३० दिनाङ्कात् आरभ्य पञ्च महाविद्यालयाः विश्वविद्यालयाः च प्रशिक्षकान् परिवर्तितवन्तः।

ली क्षियाओबिंग। चित्रस्य स्रोतः : बीजिंग सामान्यविश्वविद्यालयस्य आधिकारिकजालस्थलम्

सार्वजनिकसूचनाः दर्शयन्ति यत् ली क्षियाओबिङ्ग् इत्यस्य जन्म १९६७ तमे वर्षे डिसेम्बरमासे अभवत् ।सः १९९७ तमे वर्षे बीजिंग-सामान्यविश्वविद्यालयस्य संसाधनपर्यावरणविज्ञानविभागात् भौतिकभूगोले मुख्यशिक्षणं प्राप्तवान्, विज्ञानविषये च डॉक्टरेट्-उपाधिं प्राप्तवान् सः बीजिंग-सामान्यविश्वविद्यालये दीर्घकालं यावत् कार्यं कृतवान् अस्ति ।

२ सितम्बर् दिनाङ्के द्वयोः विश्वविद्यालययोः दलसचिवानां समायोजनं तस्मिन् एव दिने अभवत्, पूर्वोत्तरकृषिविश्वविद्यालयस्य दलसचिवरूपेण लियू याओबिन् नियुक्तः

तेषु फू किआङ्गः पूर्वोत्तरकृषिविश्वविद्यालये ३० वर्षाणाम् अधिकं कालात् अध्ययनं कृतवान् कार्यं च कृतवान् सः पूर्वोत्तरकृषिविश्वविद्यालयस्य पार्टीसमितेः अध्यक्षः उपसचिवः च इति रूपेण २०२२ जनवरीतः कार्यं कुर्वन् अस्ति लियू याओबिन् विश्वविद्यालयेषु कार्यं करोति ।