समाचारं

"चीनदेशः यथार्थतया विकासशीलदेशानां आवश्यकतानां चिन्तां करोति"।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले राष्ट्रपतिः शी जिनपिङ्ग् बीजिंग-नगरस्य जनस्य महान्-भवने मलावी-देशस्य राष्ट्रपति-चक्वेरा-इत्यनेन सह मिलितवान्, यः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं चीनदेशे आसीत् चीन-मलेशिया-सम्बन्धं सामरिकसाझेदारीरूपेण उन्नयनं करिष्यामः इति राष्ट्रप्रमुखद्वयं घोषितवन्तौ । चक्वेरा इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् चीनेन सह सहकार्यं कृत्वा मलावीदेशः चीनेन सह विभिन्नक्षेत्रेषु आदानप्रदानं सहकार्यं च सुदृढं करिष्यति, आर्थिकव्यापारविनिमययोः निरन्तरं विस्तारं कर्तुं, सुधारं च कर्तुं उत्सुकः अस्ति द्वयोः देशयोः आर्थिकव्यापारसहकार्यस्य स्तरं नूतनानि ऊर्ध्वतानि नेतुम्।

२००७ तमे वर्षे चीन-मलेशिया-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्वयोः देशयोः सम्बन्धाः निरन्तरं स्वस्थतया च विकसिताः, यत्र ठोसराजनैतिकपरस्परविश्वासः, फलप्रदसहकार्यस्य परिणामः च अभवत् चक्वेरा उक्तवान् यत् मलावी चीनदेशेन सह स्वसम्बन्धं पोषयति। चीनदेशः सर्वैः देशैः स्वतन्त्रतया चयनितानां विकासमार्गानाम् आदरं करोति, तेषां विकासदृष्टीनां साकारीकरणे च साहाय्यं करोति । "चीनदेशः यथार्थतया विकासशीलदेशानां आवश्यकतानां चिन्तां करोति तथा च अन्तर्राष्ट्रीयप्रसङ्गेषु विकासशीलदेशानां वैधअधिकारस्य हितस्य च दृढतया रक्षणं करोति। चीनस्य समर्थनं शून्यप्रतिज्ञा नास्ति, अपितु विस्तृतेषु गहनेषु च आदानप्रदानेषु सहकार्येषु च आधारितम् अस्ति। "आफ्रिका-चीन-सहकार्यं वैश्विकं सहकार्यस्य एकं प्रतिरूपं यत् आफ्रिकादेशानां विकासे सहायकं भवति।”

२०२२ तमस्य वर्षस्य मार्चमासे चीनदेशः मलावीदेशश्च “बेल्ट् एण्ड् रोड्” इति संयुक्तरूपेण निर्माणस्य विषये सहमतिपत्रे हस्ताक्षरं कृतवन्तौ । अन्तिमेषु वर्षेषु चीनीयकम्पनयः मलावी-देशस्य आधारभूतसंरचनानिर्माणे सक्रियरूपेण भागं गृहीतवन्तः, येन स्थानीय-आर्थिक-विकासे महती उन्नतिः अभवत् । चक्वेरा इत्यनेन उक्तं यत् मलेशिया-चीन-देशयोः संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इत्यस्य निर्माणे फलप्रदं परिणामं प्राप्तवन्तौ । "'बेल्ट् एण्ड् रोड्' इत्यस्य संयुक्तनिर्माणेन मलावी-देशस्य आधारभूतसंरचनायाः सशक्तविकासे साहाय्यं कृतम् अस्ति तथा च आफ्रिकादेशान् मार्गैः, रेलमार्गैः, जलमार्गैः च उत्तमरीत्या संयोजयितुं साहाय्यं कृतम्। एतानि आधारभूतसंरचनानि न केवलं व्यापारस्य परिवहनस्य च व्ययस्य न्यूनीकरणं कुर्वन्ति, अपितु जनानां जीवनस्तरस्य सुधारं कुर्वन्ति।

जटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितेः सम्मुखीभूय चक्वेरा विश्वं एकतां सुदृढं कर्तुं आह्वयति स्म, दक्षिण-दक्षिण-सहकार्यस्य महत्त्वं च बोधयति स्म सः अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलने उभयपक्षेभ्यः संयुक्तरूपेण आव्हानानां सामना कर्तुं साधारणविकासं प्राप्तुं च महत्त्वपूर्णः अवसरः प्राप्यते। "कोऽपि देशः एकः एव जीवितुं समृद्धः च न भवितुम् अर्हति। बहुपक्षीयतायाः परिधिमध्ये देशाः सहकार्यं कुर्वन्तु, सर्वेषां देशानाम् अपि न्यायेन व्यवहारः करणीयः। दक्षिण-दक्षिण-सहकार्यं सुदृढं करणं वैश्विक-एकतायाः अनुकूलम् अस्ति।चक्वेरा इत्यनेन विशेषतया उल्लेखः कृतः यत् दक्षिण-आफ्रिकायां चीनस्य भूमिका प्रमुखा भूमिकां निर्वहति दक्षिण-दक्षिण-सहकार्ये । सः अवदत् यत् चीनदेशः संयुक्तराष्ट्रसङ्घस्य अन्येषु च बहुपक्षीयक्षेत्रेषु विकासशीलदेशानां कृते वदति, उत्तरदायी प्रमुखदेशत्वेन स्वस्य उत्तरदायित्वं च प्रदर्शितवान्।

चक्वेरा इत्यनेन उक्तं यत् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलने आफ्रिका-चीनयोः कृते सहकार्यं सुदृढं कर्तुं अवसरः प्रदास्यति, येन द्वयोः पक्षयोः संयुक्तरूपेण जोखिमानां चुनौतीनां च निवारणस्य क्षमता वर्धते, परस्परं लाभं विजयं च प्रवर्तयिष्यति उभयपक्षस्य कृते परिणामं जित्वा। मलेशिया-चीन-देशयोः सहकार्यं नूतनस्तरं प्राप्तुं, द्वयोः देशयोः सम्बन्धानां च अग्रे विकासाय वयं प्रतीक्षामहे |

(साक्षात्कारे जनानां दैनिक-अनलाइन्-पत्रिकायाः ​​युआन् मेङ्ग्, तियान यी च भागं गृहीतवन्तौ)

"जनदैनिक" (पृष्ठं १०, सितम्बर ६, २०२४)