समाचारं

प्यू सर्वेक्षणम् : अमेरिकनजनानाम् आर्धभागः टिकटोक्-प्रतिबन्धस्य समर्थने शङ्कते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टिकटोक

ifeng.com technology news बीजिंगसमये ६ सितम्बर् दिनाङ्के नूतनसर्वक्षणस्य अनुसारं सम्भाव्यटिकटोक्प्रतिबन्धस्य अमेरिकनजनानाम् समर्थनं १८ मासपूर्वस्य तुलने न्यूनीकृतम् अस्ति। बाइडेन् प्रशासनेन बाइटडान्स इत्यनेन आगामिवर्षस्य जनवरीमासे पूर्वं टिकटोक् इत्यस्य अमेरिकीसम्पत्त्याः विक्रयणं करणीयम् अन्यथा एप् प्रतिबन्धितः भविष्यति।

गुरुवासरे प्यू रिसर्च सेण्टर् इत्यनेन प्रकाशितस्य सर्वेक्षणस्य आँकडानां मध्ये ज्ञातं यत् अमेरिकनवयस्कानाम् केवलं ३२% जनाः एव टिकटोक् प्रतिबन्धस्य समर्थनं कुर्वन्ति।गतपतने अमेरिकनप्रौढानां ३८% जनाः प्रतिबन्धस्य समर्थनं कृतवन्तः, २०२३ तमस्य वर्षस्य मार्चमासे ५०% अमेरिकनवयस्काः प्रतिबन्धस्य समर्थनं कृतवन्तः ।इदानीं अमेरिकनजनानाम् अर्धभागः टिक्टोक् प्रतिबन्धितः भविष्यति इति शङ्कते, ते "अति असम्भाव्यं वा किञ्चित् असम्भाव्यं वा" इति वदन्ति ।

प्यू इत्यनेन ज्ञातं यत् टिकटोक् विषये अमेरिकनजनानाम् दृष्टिकोणाः पक्षपातपूर्णरेखाभिः विभक्ताः एव सन्ति । रिपब्लिकन्-दलस्य रिपब्लिकन्-पक्षस्य झुकावस्य निर्दलानां च टिकटोक्-इत्यनेन राष्ट्रियसुरक्षायाः कृते खतरा वर्तते इति अधिकं विश्वासः भवति, यत्र प्रतिबन्धस्य समर्थनं डेमोक्रेट्-पक्षस्य, डेमोक्रेटिक-पक्षस्य पक्षपातस्य च निर्दलीयानां अपेक्षया प्रायः द्विगुणं अधिकम् अस्तिपरन्तु तदपि २०२३ तमस्य वर्षस्य मार्चमासात् आरभ्य प्रतिबन्धस्य द्विपक्षीयसमर्थनं प्रायः २० प्रतिशताङ्केन न्यूनीकृतम् अस्ति ।

अस्मिन् सर्वेक्षणे ज्ञायते यत् गतसार्धवर्षेअनेके अमेरिकनजनाः टिक्टोक् विषये स्वभावं परिवर्तयन्ति,तस्मिन् गतपञ्चमासाः अपि अन्तर्भवन्ति यदा बाइडेन् टिक्टोक् इत्यस्य विनिवेशं कर्तुं बाध्यं कृत्वा कानूनम् अङ्गीकृतवान्। सर्वेक्षणे उत्तरदातृभ्यः न पृष्टं यत् तेषां मतं किमर्थं परिवर्तितम् इति। अमेरिकीराष्ट्रपतिः ट्रम्पः २०२० तमे वर्षे टिकटोक् प्रतिबन्धं कर्तुं प्रयतितवान्, परन्तु अधुना सः स्वस्य मनोवृत्तिं विपर्ययम् अस्मिन् वर्षे प्रारम्भे टिकटोक् खातं निर्मितवान् । अमेरिकी उपराष्ट्रपतिः हैरिस् अपि अस्मिन् वर्षे नवम्बरमासस्य निर्वाचनस्य गतिं निर्मातुं टिकटोक् इत्यस्य उपयोगं कृतवान् । बाइडेन् स्वकीयं टिक्टोक् खाता अपि निर्मितवान् । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।