समाचारं

google photos us "ask photo content" परीक्षणकार्यं प्रारभते: प्राकृतिकभाषायाः समर्थनं करोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: अमेरिकादेशे गूगलफोटोस् इत्यनेन "फोटो सामग्रीं पृच्छतु" इति परीक्षणकार्यं प्रारब्धम्: जेमिनी एआइ मॉडल् इत्यस्य आधारेण प्राकृतिकभाषायाः समर्थनं च

it house इत्यनेन 6 सितम्बर् दिनाङ्के ज्ञापितं यत् google इत्यनेन अद्य google photos इत्यस्य अमेरिकी उपयोक्तृभ्यः "ask photos" इति परीक्षणकार्यं प्रारब्धम् अधुना प्रासंगिकक्षेत्रेषु परीक्षणयोग्यतायुक्ताः उपयोक्तारः प्रत्यक्षतया स्वस्य android/ios उपकरणेषु ai इति पृच्छितुं शक्नुवन्ति।

समाचारानुसारं .एतत् विशेषता गूगलस्य जेमिनी एआइ मॉडल् इत्यनेन चालितम् अस्ति, गूगलेन उक्तं यत् एप् इदानीं उपयोक्तुः फोटो लाइब्रेरी इत्यस्मिन् विविधबिट् एण्ड् पीस् पृष्ठतः विवरणं अवगन्तुं शक्नोति अधुना यदि उपयोक्ता कैम्पिंग् यात्रायाः योजनां कर्तुम् इच्छति तथा च स्वस्य "प्रियस्थानं" प्रति आगन्तुं इच्छति तर्हि सः एप् " कुत्र" इति पृच्छितुं शक्नोति किं वयं योसेमाइट्-नगरस्य अन्तिमयात्रायां शिविरं कृतवन्तः?" यदि उपयोक्ता पुनः "तेषां प्रियं भोजनालयं" गत्वा तदेव आदेशं कर्तुम् इच्छति तर्हि ते एप् पृच्छितुं शक्नुवन्ति "स्टैन्ले-होटेले वयं किं खादितवन्तः?

it house इत्यनेन ज्ञातं यत् "ask for photo content" इति कार्यस्य सक्षमीकरणानन्तरं उपयोक्तारः सहजतया ज्ञातुं शक्नुवन्ति यत् google photos ट्याब् ai सहायकस्य सदृशे संवादपेटिकायां परिवर्तते।सम्प्रति अन्वेषणार्थं कीबोर्डद्वारा प्राकृतिकभाषां प्रविष्टुं शक्नुवन्ति