समाचारं

अलीबाबा अमेरिकीव्यापारस्य विस्तारार्थं नूतनं दृष्टिकोणं स्वीकुर्वति: क्रेडिट् कार्ड् निर्गन्तुम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा

ifeng.com technology news 6 सितम्बर् दिनाङ्के बीजिंगसमये अलीबाबा-समूहः मास्टरकार्ड् च अमेरिकी-क्रेडिट्-कार्डस्य विकासाय सहकार्यं कृतवन्तौ, अमेरिकी-लघु-व्यापारिणः अलीबाबा-संस्थायाः ऑनलाइन-मञ्चे मालक्रयणार्थं प्रोत्साहयितुं आशां कुर्वन्तौ।

अलीबाबा गुरुवासरे विज्ञप्तौ उक्तवान् यत् अस्मिन् वर्षे वार्षिकशुल्कं १९९ डॉलरं स्वीकृत्य स्वस्य बिजनेस एज् क्रेडिट् कार्ड् प्रारम्भं करिष्यति।कार्डधारकाः अलीबाबा अन्तर्राष्ट्रीयस्थानके (alibaba.com) us$40,000 तः अधिकं मूल्यस्य मालस्य क्रयणकाले 3% नकदं वापसीं वा 60 दिवसानां व्याजमुक्तं भुगतानं वा चयनं कर्तुं शक्नुवन्ति। तदतिरिक्तं यदि ते स्वस्य आदेशेन सन्तुष्टाः न सन्ति तर्हि ते ९० दिवसेषु धनवापसीं याचयितुम् अर्हन्ति ।

अलीबाबा-अन्तर्राष्ट्रीय-स्थानकस्य अध्यक्षः झाङ्ग-कुओ इत्यनेन उक्तं यत्, क्रेडिट्-कार्डस्य निर्गमनस्य उद्देश्यं अमेरिकन-लघु-व्यापारिणां आपूर्तिकर्ताभ्यः (मुख्यतया चीन-देशे स्थितेभ्यः) प्रत्यक्षतया माल-क्रयणस्य आत्मविश्वासं वर्धयितुं, उच्च-व्याज-दर-वातावरणे व्ययस्य रक्षणाय तेषां सहायतां कर्तुं च अस्ति।

सम्प्रति अलीबाबा चीनदेशे जेडी डॉट् कॉम्, पिण्डुओडुओ इत्येतयोः सह मार्केट्-शेयरार्थं भृशं स्पर्धां कुर्वन् अस्ति, अन्तर्राष्ट्रीयव्यापारस्य विस्तारं कर्तुं च उत्सुकः अस्ति ।गतमासे अलीबाबा-संस्थायाः वित्तीयप्रतिवेदनं प्रकाशितम् यत् प्रथमवित्तत्रिमासे राजस्वस्य वृद्धिः केवलं ४% अभवत्, चीनस्य वाणिज्यिकव्यापारे न्यूनातिन्यूनं एकवर्षे प्रथमः संकोचनः अभवत् (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।