समाचारं

माइक्रोसॉफ्ट् इत्यनेन रोड्रीगो केडे लीमा इत्यस्य एशियायाः नूतनः अध्यक्षः नियुक्तः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल्स्मैन् इत्यनेन ज्ञापितं यत् सेप्टेम्बर्-मासस्य ६ दिनाङ्के विदेशीय-समाचारानुसारं माइक्रोसॉफ्ट-संस्थायाः रोड्रीगो केडे लिमा-इत्यस्य माइक्रोसॉफ्ट-एशिया-संस्थायाः नूतन-अध्यक्षत्वेन नियुक्तिः अभवत्, ततः तत्क्षणमेव नियुक्तिः प्रभावी अभवत् सः पञ्चवर्षपर्यन्तं पदं धारयन् अहमदमझरी इत्यस्य उत्तराधिकारी अस्ति । २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं सुचारुरूपेण संक्रमणं सुनिश्चित्य तौ मिलित्वा कार्यं करिष्यतः ।

स्वस्य नूतने भूमिकायां रोड्रीगो डिजिटलरूपान्तरणं चालयितुं सहकार्यं च चालयितुं स्वस्य अनुभवस्य लाभं गृहीत्वा क्षेत्रे माइक्रोसॉफ्टस्य प्रयत्नानाम् नेतृत्वं करिष्यति।

सः २० देशेषु कार्यं कुर्वतां ३०,००० जनानां विविधदलस्य नेतृत्वं करिष्यति, यत् एशियायाः अभिनवधारस्य तालान् उद्घाटयितुं, स्थायि-आर्थिक-लचीलतायाः समृद्धेः च अवसरानां निर्माणे केन्द्रितः अस्ति |.

रोड्रीगो माइक्रोसॉफ्टस्य कार्यकारी उपाध्यक्षं मुख्यव्यापारिकं अधिकारी च जुडसन आल्थोफ् इत्यस्मै प्रतिवेदनं दास्यति।

जुडसन आल्थोफ् अवदत् यत् - माइक्रोसॉफ्ट एशिया इत्यस्य नूतनाध्यक्षत्वेन रोड्रीगो केडे लीमा इत्यस्य स्वागतं कृत्वा अहं प्रसन्नः अस्मि। रोड्रीगो डिजिटलरूपान्तरणस्य चालने स्वस्य विस्तृतानुभवेन सिद्धनेतृत्वकौशलेन च अस्य पदस्य सम्यक् अभ्यर्थी अस्ति। अस्माकं कर्मचारिणां, ग्राहकानाम्, भागिनानां च सशक्तिकरणाय तस्य प्रतिबद्धता महत्त्वपूर्णा अस्ति यतः वयं क्षेत्रस्य एआइ-परिवर्तनस्य नेतृत्वं कुर्मः, वयं येषु समुदायेषु सेवां कुर्मः तेषु महत्त्वपूर्णं प्रभावं कुर्मः |. एशियादेशे विश्वसनीयसाझेदारत्वेन माइक्रोसॉफ्टस्य प्रतिष्ठानिर्माणे महत्त्वपूर्णं योगदानं दत्तवान् अहमदमजहारी इत्यपि धन्यवादं दातुम् इच्छामि।

२०२० तमे वर्षे माइक्रोसॉफ्ट-संस्थायां सम्मिलितस्य अनन्तरं रोड्रीगोः बहुविध-नेतृत्व-भूमिकाः स्वीकृतवान्, यत्र माइक्रोसॉफ्ट-अमेरिका-सङ्घस्य निगम-अध्यक्षः अपि अस्ति, यत्र सः कनाडा, लैटिन-अमेरिका, संयुक्तराज्यसंस्था च इति त्रयोः भौगोलिक-सञ्चालन-एककयोः सर्वेषां उद्यम-खातानां प्रबन्धनस्य उत्तरदायी आसीत्

माइक्रोसॉफ्ट-लैटिन-अमेरिका-संस्थायाः अध्यक्षत्वेन रोड्रीगोः २२-विपण्येषु ३० कार्यालयेषु ग्राहकानाम् समुदायानाञ्च सशक्तिकरणं कृत्वा विकासस्य नवीनतायाः च अग्रणीः अभवत् ।

माइक्रोसॉफ्ट-संस्थायां सम्मिलितुं पूर्वं रोड्रीगोः ibm-संस्थायां विविधानि घरेलु-अन्तर्राष्ट्रीय-पदानि धारयति स्म, यत्र ibm-ब्राजील्-संस्थायाः अध्यक्षः, लैटिन-अमेरिका-देशस्य अध्यक्षः च आसीत् । तस्य निगमवित्तविषये विस्तृतः अनुभवः अस्ति, प्रौद्योगिक्यां प्रमुखानां उपक्रमानाम् नेतृत्वं च कृतवान् ।

रोड्रीगो केडे लीमा अवदत् यत् - माइक्रोसॉफ्ट एशिया इत्यस्य अध्यक्षत्वेन सेवां कृत्वा अहं बहु गौरवान्वितः उत्साहितः च अस्मि। अयं प्रदेशः अङ्कीयपरिवर्तनस्य अग्रणीः अस्ति, अधुना कृत्रिमबुद्धेः युगे विश्वस्य नेतृत्वस्य अवसरः अस्ति । अहं अस्माकं प्रतिभाशालिनः दलेन सह नवीनतां चालयितुं अस्माकं ग्राहकानाम् भागिनानां च अग्रिमतरङ्गस्य सवारीं कर्तुं साहाय्यं कर्तुं प्रतिबद्धः अस्मि। एवं कृत्वा वयं सम्पूर्णे एशिया-देशे समावेशी-वृद्धिं प्रदास्यामः |

रोड्रीगोः यूनिवर्सिडाड कैटोलिका डी रियो डी जनेरियोतः यांत्रिक-उत्पादन-इञ्जिनीयरिङ्ग-विषये उपाधिं प्राप्तवान्, साओ पाउलो-नगरस्य insper-महाविद्यालयात् वित्त/राजधानी-बाजारेषु एमबीए-पदवीं प्राप्तवान्, हार्वर्ड-व्यापार-विद्यालयस्य amp 192-वर्गस्य स्नातकः च अस्ति विरक्तसमये रोड्रीगो सर्फिंग्, बाईकिंग्, पठनं, परिवारेण सह यात्रां च कर्तुं रोचते । सः विवाहितः पुत्रद्वयेन सह अस्ति, सः कनेक्टिकट्-देशस्य ग्रीनविच्-नगरात् सिङ्गापुर-नगरं गतः ।