समाचारं

अमेरिकादेशः युक्रेनदेशाय चुपके क्रूजक्षेपणानि प्रदातुं योजनां करोति, किं तत् द्वन्द्वस्य स्वरूपे महत्त्वपूर्णं परिवर्तनं करिष्यति?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-अधिकारिणः अवदन् यत् ते युक्रेन-देशाय चुपके-क्रूज्-क्षेपणास्त्र-प्रदानस्य योजनां कुर्वन्ति ।

"ग्लोबल नेटवर्क्" इत्यस्य अनुसारं रूसीमाध्यमानां यथा आरआइए नोवोस्टी इत्यस्य समाचारानाम् उद्धृत्य सितम्बर् ४ दिनाङ्के रूसस्य विदेशमन्त्री लावरोवः रूसी संवाददात्रेण सह साक्षात्कारे युक्रेनदेशाय क्रूजक्षेपणानि प्रदातुं अमेरिकादेशस्य योजनायाः विषये पृष्टः रूसस्य रक्तरेखायाः विषये मजाकं न कर्तुं .

"जस्म" श्रृङ्खलायां क्षेपणास्त्राः चुपकेरूपेण डिजाइनं स्वीकुर्वन्ति, तेषां रक्षाप्रवेशक्षमता च दृढा भवति ।

अमेरिकी-शरद-सैन्य-सहायता-योजनायां "जस्म्"-क्षेपणास्त्रं समाविष्टं भवितुम् अर्हति

अमेरिकी-अधिकारिणः वदन्ति यत् अमेरिका-देशः युक्रेन-देशेन सह युक्रेन-देशेन सह दीर्घदूर-क्रूज्-क्षेपणानि प्रदातुं सम्झौतेः समीपे अस्ति, ये रूस-देशस्य गभीरं गन्तुं शक्नुवन्ति, परन्तु कीव-देशेन कतिपयान् मासान् अपि प्रतीक्षितव्यं भवितुम् अर्हति यतः अमेरिका-देशेन तान्त्रिक-समस्यानां श्रृङ्खलायाः समाधानस्य आवश्यकता वर्तते | . मीडिया-समाचारस्य अनुसारं अमेरिका-देशः यत् दीर्घदूर-दूरगामी क्रूज-क्षेपणास्त्रं युक्रेन-देशाय प्रदातुम् इच्छति तत् सक्रियसेवायां "जस्म"-क्षेपणास्त्रम् (agm-158) अस्ति " क्षेपणास्त्रं युक्रेनदेशस्य सैन्यसूचीयां "जस्म" क्षेपणास्त्रात् बृहत्तरम् अस्ति। यत्किमपि स्थापनशस्त्रं उन्नतं भवति तथा च रूसस्य सर्वाधिकशक्तिशालिनः रक्षाप्रणालीषु प्रवेशं कर्तुं समर्थः भवति।

प्रतिवेदनानुसारं सूत्रेषु उक्तं यत् अमेरिकादेशः अस्मिन् शरदऋतौ युक्रेनदेशं प्रति सैन्यसहायतायोजनायां "जस्म" क्षेपणास्त्रं समाविष्टं भविष्यति इति घोषयिष्यति इति अपेक्षा अस्ति, परन्तु अद्यापि अन्तिमनिर्णयः न कृतः।

"जस्म" क्षेपणास्त्रं विश्वस्य उन्नततमेषु वायुप्रक्षेपितेषु क्रूजक्षेपणेषु अन्यतमम् इति मन्यते मूलभूतसंस्करणस्य व्याप्तिः ३७० किलोमीटर् अस्ति तथा च विस्तारितायाः परिधिसंस्करणस्य व्याप्तिः प्रायः १,००० किलोमीटर् यावत् भवति लॉकहीड मार्टिन कम्पनी। इदं क्षेपणास्त्रं उच्चमूल्यं, सुरक्षितं, नियतं, चललक्ष्यं च नाशयितुं निर्मितं भवति, वाहकविमानं च प्रतिद्वन्द्वस्य भूवायुरक्षाप्रणाल्याः बहिः आक्रमणं कर्तुं शक्नोति "जस्म" क्षेपणास्त्रस्य चोरीक्षमता अपि अस्ति तथा च दिवारात्रौ सर्वमौसमं च कार्यं कर्तुं शक्नोति येषु विमानप्रकारेषु एतत् क्षेपणास्त्रं वहितुं शक्नोति तेषु एफ-१६ युद्धविमानानि सन्ति ।

द पेपर (www.thepaper.cn) इत्यस्य साक्षात्कारे सैन्यविशेषज्ञः झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् "जस्म" इति क्षेपणास्त्रं चोरीकृतं डिजाइनं स्वीकुर्वति, तस्य रक्षाप्रवेशक्षमता च दृढा अस्ति तथा तस्य प्रतिद्वन्द्वीनां उच्चमूल्यलक्ष्याणि। झाङ्ग ज़ुफेङ्गस्य दृष्ट्या "जस्म" क्षेपणास्त्रस्य "स्टॉर्म शैडो" तथा "स्कैप्"-ईजी इत्येतयोः अपेक्षया पूर्वं ब्रिटेन-फ्रांस्-देशयोः युक्रेन-देशाय प्रदत्तस्य "स्टॉर्म-शैडो"-इत्यस्य अपेक्षया उत्तमं चोरी-प्रदर्शनं भवति, तस्य प्रवेश-क्षमता च अधिका अस्ति

"युद्धक्षेत्रम्" इति जालपुटे प्रकाशितेन लेखेन उक्तं यत् "जस्म" क्षेपणास्त्रं उन्नतमार्गदर्शनयन्त्रैः, शक्तिशालिभिः युद्धशिरैः च सुसज्जितम् अस्ति तथा च रूसीसैनिकानाम् मुख्यसङ्घटनक्षेत्राणि गोलाबारूदभण्डारणस्थानानि च लक्ष्यं कर्तुं शक्नोति रूसी-यूक्रेन-अग्रपङ्क्तिः , कमाण्ड-सुविधाः, प्रशिक्षणकेन्द्राणि अन्ये च महत्त्वपूर्णाः लक्ष्याः गम्भीरं खतरान् जनयन्ति । आवश्यके सति क्षेपणास्त्रस्य उपयोगेन "अधिककालसंवेदनशीललक्ष्याणि" आक्रमणं कर्तुं अपि शक्यते ।

अमेरिकीनिर्मित-एफ-१६-युद्धविमानेषु "जस्म्"-क्षेपणानि सज्जीकर्तुं शक्यन्ते, येषु प्रत्येकं द्वौ क्रूज-क्षेपणास्त्रौ वहितुं शक्नोति । अमेरिकी-अधिकारिणा उक्तं यत् युक्रेनदेशः स्वस्य अपाश्चात्य-युद्धविमानानाम् अस्य क्षेपणास्त्र-प्रक्षेपणस्य क्षमतां सज्जीकर्तुं कार्यं कुर्वन् अस्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अगस्तमासस्य ४ दिनाङ्के सामाजिकमञ्चेषु सन्देशः प्रकाशितः यत् अन्यदेशैः सहाय्येन एफ-१६ युद्धविमानानि युक्रेनदेशे आगत्य तेषां प्रयोगे स्थापितानि इति पुष्टिः कृता। ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य विमानचालकाः युद्धे भागं ग्रहीतुं एफ-१६ युद्धविमानानाम् उपयोगं कर्तुं आरब्धवन्तः। परन्तु युक्रेनदेशेन प्राप्तानां एतादृशानां युद्धविमानानाम् संख्या सः न अवदत् । ज़ेलेन्स्की डेन्मार्क्, नेदरलैण्ड्, अमेरिका इत्यादिदेशेभ्यः कृतज्ञतां प्रकटितवान् । विश्लेषणानुसारं युक्रेन-वायुसेनायाः प्रथमः समूहः १० एफ-१६ युद्धविमानानां समूहः प्राप्तः, येषु अमेरिका-सहायकविमानद्वयं यत् उड्डयनं कर्तुं समर्थं नासीत्

परन्तु एफ-१६-विमानं युक्रेन-देशं प्रविष्टस्य एकमासात् अपि न्यूनं जातम् । ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं अगस्तमासस्य २९ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सैन्येन पुष्टिः कृता यत् २६ दिनाङ्के एफ-१६ युद्धविमानं दुर्घटितम् अभवत्, तस्य चालकस्य मृत्युः अभवत् युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः घोषणां कृतवान् यत् एफ-१६ युद्धविमानं वायुरक्षाबलैः सह सम्पर्कं त्यक्त्वा रूसीवायुलक्ष्यं अवरुद्ध्य दुर्घटनाग्रस्तं जातम् क्षेत्र।

"युक्रेन-वायुसेनायाः सु-२४एम-युद्धविमान-बम्ब-विमानानाम् अपि परिवर्तनं करणीयम् यत् 'जास्म'-क्षेपणास्त्रं वहति । एतत् युद्धविमानं पश्चिमस्य साहाय्येन 'स्टॉर्म शैडो' 'स्कैप'-इत्येतयोः प्रक्षेपणार्थं परिवर्तनं कृतम् अस्ति ईजी वायु-प्रक्षेपण-क्रूज-क्षेपणास्त्र-क्षमताम्" इति झाङ्ग-क्सुफेङ्ग् अवदत् ।

युक्रेनदेशेन सुसज्जिताः एफ-१६ युद्धविमानाः ।

"द्वन्द्वस्य सामरिकपरिदृश्यं महत्त्वपूर्णरूपेण परिवर्तयति"?

अमेरिकी-अधिकारिणः मन्यन्ते यत् युक्रेन-देशाय "जास्म्"-क्षेपणास्त्र-प्रदानेन द्वन्द्वस्य सामरिक-प्रतिमानं महत्त्वपूर्णतया परिवर्तयितुं शक्यते, यतः एतेन रूस-देशस्य अधिकानि क्षेत्राणि युक्रेन-देशस्य सटीक-निर्देशित-शस्त्राणां परिधिमध्ये स्थापितानि भविष्यन्ति

अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् युक्रेनदेशस्य "जस्म" क्षेपणास्त्रस्य स्वामित्वस्य अर्थः अस्ति यत् रूसस्य उन्नतवायुप्रक्षेपितेन स्टैण्ड-ऑफ-शस्त्रेण सह व्यवहारः करणीयः अस्ति "अस्य शस्त्रस्य आपूर्तिः प्रायः असीमितं भवति, रूसस्य सर्वाधिकशक्तिशालिनः रक्षासु प्रवेशं कर्तुं शक्नोति च" इति " व्यवस्था।

पूर्वं युक्रेन-सेना ब्रिटेन-फ्रांस्-देशयोः प्रदत्तस्य "स्टॉर्म-शैडो"- "स्कैप्"-ईजी-इत्येतयोः उपयोगेन क्रीमिया-देशे उच्चमूल्यकक्ष्येषु, यथा कृष्णसागर-बेडा-अड्डेषु, शिपयार्ड्-वायुसेना-अड्डेषु च बहुविध-आक्रमणानि कृत्वा अनेके लक्ष्याणि नष्टानि अभवन् .

हड़तालकार्यक्रमेषु युक्रेनसेना प्रायः संयुक्तकार्यक्रमेषु आत्मघाती ड्रोन्, एडीएम-१६० वायुप्रक्षेपितानां प्रलोभनानां, विकिरणविरोधीक्षेपणानां च उपयोगं करोति, येन उपर्युक्तानां क्रूजक्षेपणानां सफलप्रवेशस्य सम्भावना वर्धते

अमेरिकीसैन्यस्य दावान् करोति यत् युक्रेनदेशे वर्तमानकाले उपलब्धानां अधिकांशसदृशानां क्षेपणानां अपेक्षया जास्म्म-क्षेपणास्त्रस्य दीर्घदूरता अस्ति, अतः रूसदेशः स्वस्य सैन्यसभाक्षेत्राणि, आपूर्ति-आगाराः च शतशः किलोमीटर्-पर्यन्तं पृष्ठतः धकेलितुं बाध्यं कर्तुं शक्नोति एतेन रूसस्य आक्रामककार्यक्रमं स्थापयितुं क्षमता भृशं दुर्बलं भविष्यति तथा च सम्भाव्यतया युक्रेनदेशाय सामरिकं लाभं प्राप्स्यति। यदि एतत् क्षेपणास्त्रं उत्तरे युक्रेनदेशस्य रूससीमायाः समीपे स्थितात् स्थानात् प्रक्षेपितं भवति तर्हि रूसदेशस्य वोरोनेज्-ब्रायन्स्क्-इत्यादीनां दूरस्थेषु सैन्यसुविधासु प्रक्षेपणं कर्तुं शक्नोति; .

झाङ्ग ज़ुफेङ्गस्य मतेन "जस्म" क्षेपणास्त्रं द्वन्द्वस्य प्रतिमानं महत्त्वपूर्णतया परिवर्तयिष्यति वा इति अमेरिकीसहायतायाः परिमाणस्य उपरि निर्भरं भवति यदि एतत् एकदर्जनं वा दर्जनशः क्षेपणास्त्राः सन्ति तर्हि रूस-युक्रेन-सङ्घर्षे तस्य अल्पः प्रभावः भविष्यति शतशः क्षेपणास्त्राः सन्ति, रूस-युक्रेनयोः संघर्षे तस्य बहु प्रभावः न भविष्यति ।

"यदि संख्या महती भवति तर्हि युक्रेन-सेना एतस्य क्षेपणास्त्रस्य उपयोगेन रूसीविमानस्थानकेषु, वायुरक्षास्थानेषु, ऊर्जासंरचनायाः अन्येषु लक्ष्येषु च निरन्तरं आक्रमणं कर्तुं शक्नोति। आत्मघाती ड्रोन्-बैलिस्टिक-क्षेपणास्त्र-आक्रमणैः सह मिलित्वा एतस्य महत् प्रभावः भविष्यति रूसी अग्रपङ्क्तिकार्यक्रमेषु बृहत् हस्तक्षेपः युद्धस्य दिशां प्रभावितं करिष्यति" इति झाङ्ग ज़ुफेङ्गः अवदत्।

jasm क्षेपणास्त्रं f-16 युद्धविमानैः प्रक्षेपितुं शक्यते ।

प्रासंगिकपेन्टागन-रिपोर्ट् दर्शयति यत् पञ्चदश-संस्थायाः पूर्वं "जस्म"-क्षेपणास्त्रस्य २००० तः अधिकानि प्रारम्भिकानि मॉडलानि क्रीतानि सन्ति यदि तस्य विस्तारिता-परिधिः, व्युत्पन्न-माडलाः च समाविष्टाः सन्ति तर्हि अमेरिकी-सैन्यस्य योजना अस्ति यत् अस्याः श्रृङ्खलायाः १२,००० तः अधिकानि क्षेपणास्त्राणि सज्जीकर्तुं शक्नुवन्ति अस्य अपि अर्थः अस्ति यत् युक्रेन-वायुसेनायाः सैद्धान्तिकरूपेण दीर्घदूरपर्यन्तं सटीकगोलाबारूदस्य पर्याप्तः भण्डारः भविष्यति । परन्तु अमेरिकीसञ्चारमाध्यमाः अपि चिन्तिताः सन्ति यत् यदि अमेरिकीसैन्यं युक्रेनदेशाय अत्यधिकं "जस्म"-क्षेपणास्त्रं प्रदाति तर्हि अमेरिकीसैन्यस्य युद्धसज्जतायोजनां गम्भीररूपेण प्रभावितं करिष्यति इति।

सम्प्रति अमेरिकी-सर्वकारेण युक्रेन-देशः रूसी-लक्ष्येषु आक्रमणं कर्तुं उन्नत-स्टैण्ड-ऑफ-शस्त्राणां उपयोगं कर्तुं न अनुमन्यते, "हैमास्"-रॉकेट-प्रक्षेपकेन प्रक्षेपितानि "सेना-रणनीतिक-क्षेपणानि" इत्यादीनि न्यूनानि उन्नतानि शस्त्राणि अपि केवलं सीमापार-प्रति-आक्रमणानां कृते एव अनुमोदिताः सन्ति .यदि अमेरिकीसर्वकारः युक्रेनदेशाय "जस्म"-क्षेपणास्त्रस्य आपूर्तिस्य अनुमोदनस्य अर्थः अस्ति यत् सम्बद्धेषु विषयेषु अमेरिका-देशस्य दृष्टिकोणे परिवर्तनम्।

समाचारानुसारं ३० अगस्तदिनाङ्के युक्रेनदेशस्य रक्षामन्त्री उमेरोवः रूसदेशे लक्ष्याणां सूचीं अमेरिकादेशं प्रस्तौति स्म यत् यूक्रेनदेशः एतेषु लक्ष्येषु आक्रमणार्थं अमेरिकादेशस्य दीर्घदूरपर्यन्तं सेना सामरिकमिसाइलप्रणाल्याः (atacms) उपयोगं कर्तुं अनुमतिं प्राप्नुयात् इति। परन्तु बाइडेन् प्रशासनम् अद्यापि विचार्यते। तस्मिन् एव दिने ज़ेलेन्स्की पुनः पाश्चात्त्यदेशेभ्यः आह्वानं कृतवान् यत् ते युक्रेन-सेनायाः विदेशीय-शस्त्र-प्रयोगे प्रतिबन्धान् शिथिलं कुर्वन्तु, रूस-देशे दीर्घदूर-शस्त्र-प्रयोगस्य अनुमतिं च दद्युः

अमेरिकी-अधिकारिणः अवदन् यत्, द्वन्द्वस्य वर्धनस्य चिन्ताम् अपि विहाय वाशिङ्गटन-नगरं सम्प्रति न मन्यते यत् शस्त्र-प्रयोगे प्रतिबन्धान् शिथिलं कृत्वा युद्धे महत्त्वपूर्णः अन्तरः भविष्यति इति। "युद्धे विजयं प्राप्तुं जादूगोली नास्ति" इति एकः अमेरिकी अधिकारी अवदत् ।

तदतिरिक्तं रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं क्षेपणास्त्रस्य उपयोगेन "जस्म" क्षेपणास्त्रस्य रहस्यं प्रकाशितं भविष्यति इति अपि अमेरिकीसैन्यस्य चिन्ता वर्तते। अमेरिकीसैन्यस्य मतं यत् यदा एतस्य क्षेपणास्त्रस्य उपयोगः रूसदेशे लक्ष्येषु आक्रमणं भविष्यति तदा क्षेपणास्त्रस्य मलिनमवशेषाः वा पूर्णाः क्षेपणास्त्राः अपि रूसीसेनायाः हस्ते अवश्यमेव पतन्ति इति रूसस्य अस्य अमेरिकीसैन्यस्य मुख्यस्य कार्यप्रदर्शनस्य लक्षणस्य च सावधानीपूर्वकं अध्ययनस्य अवसरः भविष्यति क्रूज मिसाइल। अमेरिकीमाध्यमेन उक्तं यत् एकदा प्रतिद्वन्द्विना क्षेपणास्त्रस्य कार्यक्षमता आविष्कृता चेत् अमेरिकीसैन्यस्य क्षेपणास्त्रस्य उपयोगेन "बृहत्शक्तिस्पर्धायाः" निवारणार्थं सज्जतां क्षीणं करिष्यति।

पूर्वं रूसदेशेन ब्रिटिश-"स्टॉर्म शैडो"-क्षेपणास्त्रस्य तुल्यकालिकं पूर्णं भग्नावशेषं प्रदर्शितम् आसीत्, प्रासंगिकाः रूसी-संस्थाः च अस्य क्षेपणास्त्रस्य विषये विस्तृतं शोधं कुर्वन्ति