समाचारं

गुब्बारा - रूस-युक्रेन-सङ्घर्षे ड्रोन्-प्रतियोगितायाः नूतना योजना

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षे ड्रोन्-आक्रमणाय रक्षायै च प्रयुक्ताः विविधाः उपकरणाः उष्णशब्दाः अभवन् ).

"युद्धक्षेत्रम्" इति लेखस्य शीर्षकं "गुब्बारे-वाहित-संवेदकं यः ड्रोन-सञ्चालकानां सटीकं स्थानं ज्ञातुं शक्नोति" इति यूक्रेन-कम्पनी क्वेर्टस्-इत्यनेन शत्रु-यन्त्र-सञ्चालकस्य निरीक्षणाय, तालान्-करणाय च डिजाइनं कृतं गुब्बारे-वाहितं इलेक्ट्रॉनिक-निगरानी-प्रणाली विकसितवती अस्ति यद्यपि एरो एजिमुथ् प्रणाली (चित्रे) इति नाम्ना प्रसिद्धस्य एरो एजिमुथ् प्रणाल्याः (चित्रे) सटीकं तकनीकीस्थितिः सम्प्रति अस्पष्टा अस्ति तथापि तस्य प्रक्षेपणसंकेता एरोस्टैट्-माउण्टेड्-संवेदकेषु रुचिं नवीनं कृतवती

यद्यपि इलेक्ट्रॉनिकनिगरानीयप्रणाली पूर्वमेव भूनियोजनेषु प्रकटिता अस्ति तथापि एतत् प्रथमं विमानप्रयोगं दृश्यते, यत्र अन्यस्य युक्रेनदेशस्य एरोस्टेट् इत्यस्य उपयोगः कृतः इति प्रतिवेदने उक्तम्। एरो एजिमुथ् प्रणाल्यां गुब्बारे प्रक्षेपणार्थं पुनः प्राप्तुं च विन्चयुक्तः ट्रेलरः, महङ्गानि प्रणाली इत्यादीनि अपि सन्ति । क्वर्टस् इत्यस्य मते, प्रायः १५ किलोमीटर् यावत् रूसी ड्रोन-सञ्चालकानां संकेतानां निरीक्षणं कृत्वा ततः युक्रेन-सैन्य-आक्रमण-सेनाभ्यः रूसी-ड्रोन्-क्रियाकलापानाम् पूर्वचेतावनी-प्रदानं कृत्वा युक्रेन-सेनायाः तात्कालिक-आवश्यकतानां पूर्तये एषा प्रणाली विकसिता आसीत् क्वर्टस्-संस्थायाः प्रवक्ता अवदत् यत् एरोस्टेट्-इत्यत्र इलेक्ट्रॉनिक-निगरानी-प्रणालीं परिनियोजयित्वा ६० किलोमीटर्-पर्यन्तं अन्वेषण-परिधिः विस्तारितः भवितुम् अर्हति । एरो एजिमुथ्-प्रणाल्याः विशिष्टः वाससमयः अद्यापि न घोषितः, परन्तु तया वहितः हीलियम-एरोस्टेट् ७ दिवसान् यावत् उच्च-उच्चतायां स्थातुं समर्थः इति कथ्यते, प्रायः २५ किलोग्राम-भारस्य पेलोड् अपि वहितुं शक्नोति

"युद्धक्षेत्रम्" इत्यनेन उक्तं यत् एरो एजिमुथ् प्रणाल्याः लाभः अस्ति यत् तुल्यकालिकविस्तृतक्षेत्रे निरन्तरं कवरेजं प्रदाति, क्रयणव्ययः अपि अत्यन्तं सस्तो भवति यदा भूमौ अन्यैः संवेदकैः सह इलेक्ट्रॉनिकनिगरानीयजालं निर्माति तदा एकः संवेदकः नष्टः भवति चेदपि हानिः तुल्यकालिकरूपेण सीमितः भविष्यति एवं प्रकारेण रूसी-ड्रोन्-सञ्चालकानां अथवा युद्धक्षेत्रस्य कमाण्ड्-पोस्ट्-स्थानानां निरीक्षणं, स्थानं च ज्ञातुं शक्यते, ये दर्जनशः वा अधिकानि वा ड्रोन्-वाहनानां उत्तरदायी भवितुम् अर्हन्ति यदि एरो एजिमुथस्य निरन्तरं उपस्थितिः रूसी-ड्रोन्-सञ्चालकान् रणनीतिं परिवर्तयितुं युद्धक्षेत्रात् दूरं स्थातुं च बाध्यं कर्तुं शक्नोति तर्हि रूसीसैन्यस्य युद्धप्रभावशीलतां न्यूनीकर्तुं शक्नोति तथा च तेषां वायुवाहन-रिले-प्रणालीषु अवलम्बितुं प्रवृत्तं भवितुम् अर्हति स्वस्थानं न प्रकाशयितुं रूसी-ड्रोन्-सञ्चालकाः स्वस्य ड्रोन्-विमानानाम् उड्डयनसमयं, ड्रोन्-सह-सञ्चारं च सीमितुं शक्नुवन्ति, येन रूसी-ड्रोन्-विमानानाम् युद्ध-प्रभावशीलता अधिका न्यूनीभवति

अमेरिकीमाध्यमेन अपि स्वीकृतं यत् अस्मिन् स्तरे युक्रेन-सेना युद्धक्षेत्रे एरो-एजिमुथ्-प्रणालीं नियोजितवती वा इति निर्धारयितुं असम्भवम् । परन्तु युक्रेन-कम्पनीयाः एरोस्टेट्-इत्यस्य उपयोगः युद्धक्षेत्रस्य टोही, सिग्नल्-रिले, ड्रोन्-नियन्त्रणम् इत्यादिषु क्षेत्रेषु कृतः इति सूचनाः सन्ति

टोही-निरीक्षणयोः कृते बेलुनानां उपयोगः युक्रेन-सेनायाः कृते एव नास्ति । विदेशीयमाध्यमेन पूर्वं बहुवारं ज्ञापितं यत् रूस-युक्रेन-सङ्घर्षे रूसीसेना रडार-निगरानी-उपकरणैः सुसज्जितैः गुब्बारे उपयुज्यते स्म (झाङ्ग क्षियाङ्ग) ९.