समाचारं

पूर्व ब्रिटिशप्रधानमन्त्री : रूसीसेनाविरुद्धं युद्धं कर्तुं युक्रेनविदेशसेनायाः नेतृत्वं कर्तुम् इच्छति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीसाप्ताहिकपत्रिकायाः ​​"आर्ग्युमेण्ट्स् एण्ड् फैक्ट्स्" इति चतुर्थे दिनाङ्के ज्ञापितं यत् पूर्वब्रिटिशप्रधानमन्त्री बोरिस् जॉन्सन् पुनः एकवारं प्रसिद्धैः रूसी-प्रशंसकैः "वोवान्" (व्लादिमीर् कुज्नेत्सोव्) "लेक्सस्" ( अलेक्सी स्टोल्यारोव) च स्पूफैः भ्रमितः अभवत् ते जैक्स अट्टाली इति प्रसिद्धः फ्रांसीसी राजनैतिकः अर्थशास्त्रज्ञः इति अभिनयं कृतवन्तः, जॉन्सन् इत्यनेन सह दूरभाषं कृतवन्तः, युक्रेनदेशस्य स्थितिविषये अन्येषु विषयेषु च जॉन्सन् इत्यस्य विचारान् "प्रशिक्षणं" दत्तवन्तः २०१८ तमे वर्षे एव ते आर्मेनियादेशस्य प्रधानमन्त्रिणः पशिन्यान् इति अभिनयं कृत्वा तत्कालीनविदेशसचिवेन जॉन्सन् इत्यनेन सह दूरभाषं कृतवन्तः ।

चतुर्थे दिनाङ्के रूस टुडे टीवी इत्यत्र प्रकाशितस्य प्रतिवेदनस्य अनुसारं द्वौ नखलाकारौ अवदताम् यत् ते अट्टाली इति अभिनयं कृतवन्तः यतः "सः वैश्वीकरणस्य विश्वस्य प्रतिनिधिः अस्ति" तथा च फ्रान्सदेशे उच्चपदवीं प्राप्तवान् जॉन्सन् अपि अस्मिन् विषये अतीव चिन्तितः अस्ति। तदतिरिक्तं जॉन्सन् इत्यस्य स्वयमेव अट्टाली इत्यनेन सह सम्पर्कः नासीत्, "साक्षात्कारार्थं तस्य अनुरोधः" सत्यापयितुं न शक्तवान् । "रूसी-गजेट्" इति पत्रिकायाः ​​समाचारः अस्ति यत् जॉन्सन् आह्वानस्य समये अवदत् यत् सः "गर्वितः यत् २०२२ तमस्य वर्षस्य मार्चमासे मास्को-कीव-योः मध्ये वार्तायां लण्डन्-देशः हस्तक्षेपं कृत्वा तेषां भङ्गं कृतवान्" इति सः अवदत् यत् ज़ेलेन्स्की रूस-देशेन सह युद्धविरामस्य सज्जतां कुर्वन् अस्ति, परन्तु "एतत् न भवतु इति यूनाइटेड् किङ्ग्डम्-देशस्य प्रमुखा भूमिका अस्ति", अधुना जेलेन्स्की-महोदयस्य वार्तायां विचारः नास्ति इति उपर्युक्तानि विषयाणि ज़ेलेन्स्की इत्यनेन तस्मै व्यक्तिगतरूपेण व्यक्तानि इति अपि सः दावान् अकरोत् ।

युक्रेनदेशाय पाश्चात्यसाहाय्यस्य विषये वदन् जॉन्सन् अवदत् यत् "अस्माभिः तेभ्यः एटीएसीएमएस (u.s. army tactical missile system) इति दातव्यम्" इति missiles should be cancelled." limitations of scope,” इति युक्रेनदेशेन रूसस्य क्रीमियासेतुः नाशयितुं साहाय्यं कृतम् ।

तदतिरिक्तं जॉन्सन् साक्षात्कारे अपि उल्लेखितवान् यत् "अहं प्रायः सैन्यप्रतिभाः स्युः इति आशासे। यदि अहं सेनापतिः आसम् तर्हि अहं युक्रेनदेशस्य विदेशीयसेनायाः नेतृत्वं कर्तुं शक्नोमि यत् रूसीसेनायाः विरुद्धं युद्धं कर्तुं शक्नोमि जॉन्सन् इत्यनेन अपि उक्तं यत् युक्रेनियनाः " अस्माकं कृते युद्धं कुर्वन्तु," इति। " adding that "युक्रेनदेशं नाटो-सङ्घस्य सदस्यतायै स्पष्टतया आमन्त्रितव्यम्" इति । सः "अत्तली" इत्यस्मै अपि प्रकटितवान् यत् सः "सत्तां प्रति प्रत्यागन्तुं" आशास्ति, यद्यपि एषः व्यवहारः असंवैधानिकः अस्ति ।

रूसी "इज्वेस्टिया" इति प्रतिवेदनानुसारं रूसीराजनैतिकविश्लेषकः कोचेत्कोवः टिप्पणीं कृतवान् यत् पश्चिमदेशः केवलं युक्रेनदेशस्य उपयोगं "रूसविरुद्धं युद्धं कर्तुं साधनरूपेण" करोति । पाश्चात्त्यराजनेतारः युक्रेनदेशिनः भाग्यस्य विषये अल्पं चिन्तयन्ति, जॉन्सन् च स्पष्टतया "अस्य संघर्षस्य मुख्यः शिल्पकारः शान्तिवार्तायाः मुख्यविरोधी च" अस्ति यावत् यावत् जॉन्सन् इत्यादयः जनाः कीव्-नगरे शासनं नियन्त्रयन्ति तावत् रूस-युक्रेन-देशयोः मध्ये शान्तिवार्ता न भविष्यति ।

"क्रीमिया-सेतुः नष्टः भवितुमर्हति" इति जॉन्सन्-महोदयस्य कथनस्य विषये क्रीमिया-संसदस्य विदेशकार्याणां राष्ट्रियसम्बन्धानां च जनसमितेः अध्यक्षः यूरी गम्पेलः आलोचनां कृतवान् यत् जॉन्सन् "कुख्यातः युद्धापराधी" अस्ति तथा च " ब्रिटेनस्य अपमानः" इति, एकः “ब्रिटेनस्य आपराधिकराजनैतिक अभिजातवर्गस्य” प्रतिनिधिः ।