समाचारं

एकेन पाषाणेन दशतारकं मारय ! मम देशः geely constellation 03 उपग्रहान् सफलतया प्रक्षेपितवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ६ दिनाङ्के बीजिंग-समये २:३० वादने मम देशः ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रे दीर्घमार्च-६ वाहक-रॉकेटस्य उपयोगेन जीली-नक्षत्र-०३ उपग्रहस्य सफलतया प्रक्षेपणं कृतवान् १० उपग्रहाः पूर्वनिर्धारित-कक्षायां, प्रक्षेपण-मिशनं च सफलतया प्रविष्टवन्तः पूर्णतया सफलता अभवत् .

(छायाचित्रम् : एण्डी)

इदं मिशनं चाङ्ग-६ रॉकेट् इत्यनेन अद्यपर्यन्तं कृतं बृहत्तमं सामूहिकप्रक्षेपणमिशनम् अस्ति । चीनदेशे प्रथमं द्रवप्रक्षेपणवाहनं यत् "त्रिस्तरीय" परीक्षणं प्रक्षेपणविधिं च अङ्गीकृतवान्, चाङ्ग-६ रॉकेटः प्रथमवारं एकीकृतपरिवहन-स्थापन-प्रणालीनां नवविकसितस्य द्वितीयसमूहस्य उपयोगं करोति, तथैव परिचालनसुविधायां सुधारं करोति तथा पर्यावरणीय अनुकूलनीयता, इदमपि महत्त्वपूर्णं प्रदाति अनावश्यकं डिजाइनं परीक्षणक्षमता च डिजाइनं लिङ्के योजितं भवति यत् डॉकिंग्, इरेक्शन्, लैण्डिंग् समयं द्वितृतीयभागं न्यूनीकर्तुं भवति, येन प्रभावीरूपेण प्रक्षेपणस्थलस्य कार्यदक्षतायां सुधारः भवति।

"एकेन रॉकेटेन सह १० उपग्रहाणां" लिफाफस्य आवश्यकतां पूर्तयितुं रॉकेटः त्रिस्तरीयं पार्श्व-माउण्टेड् उपग्रहविन्यासयोजनां स्वीकुर्वति, यत् फेयरिंग्-अन्तर्गतस्य स्थानस्य उपयोगे अधिकं सुधारं करोति, यथोचितपृथक्करण-अनुक्रम-निर्माणस्य, बहु-गोलस्य च माध्यमेन of separation simulation review, इदं प्रभावीरूपेण 10 उपग्रहानां सुरक्षितं विश्वसनीयं च पृथक्करणं सुनिश्चितं करोति।

(स्रोतः : बीजिंग दैनिक ग्राहकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया