समाचारं

इन्टेल् धनसङ्ग्रहार्थं मोबाईल्-इत्यस्मिन् स्वस्य भागं न्यूनीकर्तुं इच्छति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाजारवार्ता सूचयति यत् इन्टेल् (intc.o) स्वायत्तवाहनकम्प्यूटिंग् कम्पनी mobileye global (mbly.o) इत्यस्मिन् स्वस्य भागं विक्रेतुं विकल्पं विचारयति यत् तस्य रणनीत्याः व्यापकसमीक्षायाः भागः अस्ति। इन्टेल् मोबाईल् आई इत्यस्मिन् स्वस्य ८८% भागं मुक्तविपण्ये अथवा तृतीयपक्षाय विक्रयद्वारा विक्रेतुं शक्नोति । मोबाईल्-आइ अस्मिन् मासे अन्ते बोर्ड-समागमं करिष्यति यत्र इन्टेल्-संस्थायाः योजनानां विषये चर्चा भविष्यति । गतवर्षे इन्टेल्-कम्पनी मोबाईल्-आइ-इत्यस्मिन् स्वस्य भागस्य भागं विक्रीतवान्, ततः प्रायः १.५ अब्ज-डॉलर्-रूप्यकाणि नगदं कृतवान् । यदि इन्टेल् इत्ययं धनसङ्ग्रहार्थं मोबाईल्-आइ-शेयर-विक्रयणस्य उपयोगं निरन्तरं कुर्वन् अस्ति तर्हि मोबाईल्-आइ-इत्यस्य कठिनसमये भविष्यति । अस्मिन् वर्षे मोबाईल्-आइ-संस्थायाः भागाः प्रायः ७१% न्यूनाः अभवन्, येन तस्य विपण्यमूल्यं प्रायः १०.२ अब्ज-डॉलर्-रूप्यकाणि प्राप्तानि, कम्पनी च तृतीयवर्षे क्रमशः हानिः सम्मुखीभवति (अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया