समाचारं

२०२४ तमस्य वर्षस्य सेवाव्यापारमेला बीजिंगनगरे १२ सितम्बर् दिनाङ्के प्रारभ्यते, युआन्वर्स् अनुभवकेन्द्रस्य अनावरणं च भविष्यति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयेन बीजिंगनगरसर्वकारेण च आयोजितः २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला १२ सितम्बर् तः १६ पर्यन्तं राष्ट्रिय-सम्मेलन-केन्द्रे, शौगाङ्ग-उद्याने च भविष्यति स्थायी परिचालनसंस्थारूपेण युआनवर्स् अनुभवकेन्द्रं "नवीन" रूपं करिष्यति, यत् प्रौद्योगिकी नवीनतायाः दृश्यप्रयोगस्य च दृष्ट्या भवद्भ्यः एकं नूतनं अनुभवं आनयिष्यति।
त्रयः प्रमुखाः संचालकाः न्यून-उच्चतायाः आर्थिक-उपार्जनानि प्रदर्शयन्ति
दूरसञ्चारस्य, सङ्गणकस्य, सूचनासेवानां च विषये विशेषप्रदर्शने दूरसञ्चारसेवासु, कृत्रिमबुद्धिः, न्यून-उच्चतायां उड्डयनं, स्मार्ट-जीवनं, विशेषताः, अन्तर्राष्ट्रीय-नवीनीकरण-उष्मायनं, तथा च metaverse अत्याधुनिक अनुप्रयोगाः बृहत्क्षेत्राणि, दूरसञ्चारस्य, सङ्गणकस्य, सूचनासेवा-उद्योगानाम् द्रुतविकास-प्रवृत्तिं व्यापकरूपेण प्रतिबिम्बयन्ति, तथा च नवीन-प्रौद्योगिकीभिः, नवीन-अनुभवैः च सेवा-व्यापारस्य विकासस्य समर्थनं कुर्वन्ति
५ सितम्बर् दिनाङ्के मीडियासमूहः चीनस्य यूनिकॉम जिंग्क्सी इंटेलिजेण्ट् वैली कम्प्यूटिङ्ग् सेण्टर, चाइना मोबाईल् इन्टरनेशनल् इन्फॉर्मेशन पोर्ट्, आइडीपी इन्टरनेशनल् बिग डाटा ट्रेडिंग् औद्योगिक उद्यानं च गतवान् यत्र एण्टरप्राइज् ऑनलाइन मुख्यालयः अस्ति चीन मोबाईल अन्तर्राष्ट्रीय सूचना बन्दरगाहस्य पार्क क्रमाङ्कः २ चीन मोबाईल उद्योगसहकारि नवीनता आधारस्य मुख्यनोडस्य आतिथ्यं करोति, यत् 6g, कम्प्यूटिंग पावर नेटवर्क्, तथा च कृत्रिमबुद्धिः इत्यादिषु अत्याधुनिकेषु मूलभूतेषु च वैज्ञानिकसंशोधनक्षेत्रेषु केन्द्रितं भवति, "मिशन, connection, computing power, capabilities, "व्यापारः, संयुक्तनिर्माणम्" इत्यस्य षट् प्रमुखविषयखण्डाः कथ्यन्ते । प्रदर्शनीकेन्द्रे चाइना मोबाईलस्य अग्रे-दृष्टि-विन्यासः, 5g-a तथा 6g नवीन-पीढीयाः मोबाईल-सञ्चारः, कम्प्यूटिंग्-शक्ति-जालः, कृत्रिम-बुद्धिः च इत्यादिषु अनेकेषु उदयमानप्रौद्योगिकीक्षेत्रेषु सफलतां च व्यापकरूपेण प्रदर्शितं भवति
प्रदर्शन्यां त्रयः प्रमुखाः संचालकाः न्यून-उच्चता-आर्थिकक्षेत्रे स्वस्य असाधारणं मूल्यं, स्थितिं च प्रदर्शितवन्तः, जालसञ्चारसेवासु, आँकडा-संसाधन-विश्लेषण-सेवासु अन्येषु व्यवसायेषु च महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म
एआइ स्वास्थ्यप्रौद्योगिकी ciftis इत्यत्र पदार्पणं करोति
डिजिटल प्रौद्योगिकी स्मार्टजीवने नूतनानुभवनिर्माणे सहायकं भवति boe, dongfeng motors, baic new energy इत्यादीनां कम्पनयः नवीनतमस्मार्टप्रौद्योगिकीनां अनुप्रयोगानाञ्च, यथा dongfeng warrior 917, yipai इत्यादीनां स्मार्टकारानाम् उन्नतप्रदर्शनप्रौद्योगिकीनां च आनयिष्यन्ति। बैडु नेटवर्क्, ओरियन स्टार, कोग्निजन्ट् इंटेलिजेन्स्, ज़िपु एआइ, डिपु टेक्नोलॉजी, रुइलमैन् रोबोट् इत्यादीनां शक्तिशालिनः कम्पनयः प्रदर्शन्यां नूतनानि उत्पादनानि समाधानं च आनयिष्यन्ति। कम्प्यूटिंग् शक्तिः तथा च बृहत् आँकडानां दृष्ट्या चाइना यूनिकॉमः २०२४ तमे वर्षे सेवाव्यापारमेलायां "कम्प्यूटिंग् पावर ब्रॉडबैण्ड्" इति प्रारम्भं करिष्यति, यत् 5g भौतिककार्डस्य आधारेण संचारअधिकारं कम्प्यूटिंगशक्तिअधिकारं च "पैकेज" करिष्यति, यत्र आर्टिफिशियल इन्टेलिजेन्स् पेंटिंग्, क्लाउड् डिस्क च कवरं करिष्यति , क्लाउड् गेम्स्, सुपरकम्प्यूटिंग् सेवाः अन्ये च कम्प्यूटिंगसेवाः चाइना मोबाईलः "ai intelligent sparring" इति क्रीडा-सुष्ठुता-क्रीडां प्रदर्शयिष्यति, यत् ए.आइ अस्माकं 3d फिटनेस दृश्येषु उपयोक्तृणां वास्तविकजीवनस्य चित्राणि एकीकृत्य स्थापयति।
अस्मिन् वर्षे सेवाव्यापारमेलायां विशेषप्रदर्शनक्षेत्रं बीजिंगस्य भविष्यस्य औद्योगिकविकासयोजनया सह संयोजितं भविष्यति, यस्य विषयः "विशेषज्ञता भविष्यस्य निर्माणस्य मार्गं नेति", भविष्यस्य सूचना, भविष्यस्य निर्माणं, एयरोस्पेस्, भविष्यस्य ऊर्जा, नवीनं च केन्द्रीकृत्य materials, जीवनस्य स्वास्थ्यस्य च षट् भविष्यस्य उद्योगानां मुख्यविषयाणि प्रस्तुतानि सन्ति।
भविष्ये सूचनाक्षेत्रे सामान्यकृत्रिमबुद्धिः, 6g, मेटावर्स, क्वाण्टमसूचना, ऑप्टोइलेक्ट्रॉनिक्स च सहितं पञ्च उपदिशाः सन्ति, तथा च पञ्च विशेषाणि नवीनाः च उद्यमाः सन्ति, lanzhou technology, baicaibang, liangliang vision, huayi quantum, and yandong microelectronics इति . भविष्यस्य स्वास्थ्यस्य क्षेत्रे, यत्र जीनप्रौद्योगिक्याः, कोशिकाचिकित्सायाः पुनर्जननचिकित्सायाः च चत्वारि उपदिशाः, मस्तिष्कविज्ञानं मस्तिष्क-कम्प्यूटर-अन्तरफलकं च, तथा च सिंथेटिक-जीवविज्ञानं च सन्ति, येषु चत्वारः विशेषाः नवीनाः च उद्यमाः सन्ति: युएवेई जीनः, यिमियाओ शेन्झौ, कुन्माई मेडिकल , तथा यानवेई प्रौद्योगिकी। मानवरूपी रोबोट्-उपदिशाद्वयं स्मार्ट-यात्रा च सहितं भविष्यस्य निर्माणस्य क्षेत्रे वेइजिङ्ग् इंटेलिजेण्ट्, ज़िक्सिङ्ग्झे टेक्नोलॉजी इति द्वौ विशेषौ नवीनौ च उद्यमौ प्रदर्शनौ भागं गृहीतवन्तौ
युआन् ब्रह्माण्डमण्डपस्य पुनः प्रारम्भः भविष्यति
२०२२ तमे वर्षे शौगाङ्ग पार्कस्य हॉल १० इत्यस्मिन् मेटावर्स् अनुभवकेन्द्रस्य निर्माणं कृत्वा २०२२ तमे वर्षे सेवाव्यापारमेलायां हॉट् स्पॉट् अभवत् ततः परं २०२३ तमे वर्षे अष्ट प्रमुखानि नवीनतादृश्यानि निर्मातुं सफलतया उन्नयनं कृत्वा "४ वैश्विकप्रथमानि" सफलतया प्राप्तवती अस्मिन् वर्षे सेवाव्यापारमेलायां मेटावर्स् अनुभवकेन्द्रं स्थायीसञ्चालनसंस्थारूपेण भवद्भ्यः प्रौद्योगिकीनवाचारस्य परिदृश्यप्रयोगस्य च दृष्ट्या एकं नूतनं अनुभवं आनयिष्यति।
दृश्य-अनुप्रयोगस्य दृष्ट्या, "नवीन-विशेषता" इत्यत्र ध्यानं भवति, यत्र विसर्जन-अनुभवः मूलरूपेण भवति, तथा च "चतुर्णां एकीकरणानां" माध्यमेन, बीजिंग-मेटावर्स-उद्योगस्य दृश्य-प्रदर्शन-मञ्चस्य निर्माणं भवति, तथा च मेटावर्स्-इत्यस्य व्यावसायिक-सञ्चालनस्य नूतनं प्रतिरूपम् दृश्यं निरन्तरं अन्वेषितं भवति। अस्मिन् सेवाव्यापारमेलायां वीआर-बृहत्-अन्तरिक्ष-मञ्चे आधारितं कार्यं "डुनहुआङ्ग" इति वैश्विकरूपेण प्रीमियरं भविष्यति संवेदी अनुभवाः, अभूतपूर्वं शक्तिशाली अनुभवं प्रदातुं विसर्जनात्मकः अनुभवः 500 वर्गमीटर्-अन्तरिक्षे समय-स्थानयोः मध्ये डिजिटल-कलायाः नूतना व्याख्यां प्रदाति, यत् युआनवर्स-प्रौद्योगिक्याः संस्कृति-पर्यटनस्य च एकीकरणस्य अद्वितीयं आकर्षणं पूर्णतया मूर्तरूपं ददाति।
सेवाव्यापारमेलायां देशस्य प्रथमं डिजिटलसङ्ग्रहालयं "हानवंशस्य मौसमः, सहस्रवर्षेभ्यः चित्रकला" इति युआन ब्रह्माण्डस्य अभिनवप्रौद्योगिक्याः समर्थनं भविष्यति तथा च बहुविधपरस्परक्रियायाः उपयोगः ए हानवंशस्य सांस्कृतिकावशेषाः, वास्तुकला, कलाकृतयः अन्यतत्त्वानि च संयोजयितुं प्रदर्शनविधिः सर्वेषां कृते एकस्मिन् नूतने डिजिटलकलारूपेण प्रस्तुताः भवन्ति, कृष्णशुक्लपाठं "जीवन्तं" संस्कृतिं परिणमयन्ति यत् "जीवनं प्राप्नोति" तथा च "कागजस्य उपरि स्पन्दते" ", हानवंशस्य बुद्धिः, सृजनशीलतां, उत्कृष्टानि उपलब्धयः च प्रदर्शयन् ।
प्रतिवेदन/प्रतिक्रिया