समाचारं

बृहत् समाचारः! अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकस्य विषये→

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनराष्ट्रीय-अन्तरिक्ष-प्रशासनात् संवाददाता ज्ञातवान् यत् सितम्बर्-मासस्य ५ दिनाङ्के आयोजिते गभीर-अन्तरिक्ष-अन्वेषणविषये द्वितीय-अन्तर्राष्ट्रीय-सम्मेलने चीन-राष्ट्रीय-अन्तरिक्ष-प्रशासनस्य मुख्य-इञ्जिनीयरः ली गुओपिङ्ग्, सेनेगल-अन्तरिक्ष-संस्थायाः निदेशकः मल्लम् काइलः च "अन्तर्राष्ट्रीयचन्द्रसंशोधनकेन्द्राणां मध्ये सहकार्यस्य विषये सम्झौते" हस्ताक्षरं कृतवान् । गभीर-अन्तरिक्ष-अन्वेषण-प्रयोगशाला सर्बिया-देशस्य बेल्ग्रेड्-वेधशाला, स्विट्ज़र्ल्याण्ड्-देशस्य स्पेस-टॉक, अमीरात्-कक्षीय-अन्तरिक्ष-कम्पनी, पनामा-अन्तरिक्ष-विज्ञान-नवाचार-केन्द्रं, इन्डोनेशिया-देशस्य बाण्डा-लम्पुङ्ग-विश्वविद्यालयः, पाकिस्तान-देशस्य विज्ञान-प्रौद्योगिकी-राष्ट्रीय-विश्वविद्यालयः, "बेल्ट्-एण्ड्-रोड्"-विज्ञान-प्रौद्योगिक्याः च सहकार्यं करोति एसोसिएशन, दक्षिण आफ्रिका रेडियो खगोल विज्ञान वेधशाला, आफ्रिका अन्तरिक्षविकासप्रतिष्ठानं, आफ्रिकाव्यापारगठबन्धनं च सहितं दश अन्तर्राष्ट्रीयसङ्गठनानि "अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकेषु सहकार्यस्य विषये समझौताज्ञापनपत्रे" हस्ताक्षरं कृतवन्तःअन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकं नूतनवैश्विकसाझेदारानाम् स्वागतं करोति

२०१७ तमे वर्षे चीनराष्ट्रीय-अन्तरिक्ष-प्रशासनेन अन्तर्राष्ट्रीयसमुदायस्य कृते अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकसहकार्यस्य उपक्रमः आधिकारिकतया प्रारब्धः, यस्य विषये व्यापकं ध्यानं सकारात्मकप्रतिक्रिया च प्राप्ता छिन्नअद्यपर्यन्तं १० तः अधिकाः देशाः (अन्तर्राष्ट्रीयसंस्थाः) ४० तः अधिकाः अन्तर्राष्ट्रीयसंस्थाः च अस्माकं देशे सम्बन्धितपक्षैः सह अन्तर्राष्ट्रीयसहकार्यदस्तावेजेषु हस्ताक्षरं कृतवन्तः।अंशा। अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानकं एकं व्यापकं वैज्ञानिकप्रयोगसुविधा अस्ति यत् चीनेन अन्यैः देशैः सह मिलित्वा चन्द्रपृष्ठे, चन्द्रकक्षायां, भूमौ च चन्द्र-भू-संपर्कस्य निर्माणं कृतम् अस्ति यत् दीर्घकालं यावत् स्वायत्ततया कार्यं करोति, अल्पकालीन-मानव-सहभागिता सह, विस्तारयोग्यं च परिपालनीयं च भवति।

स्रोतः सीसीटीवी न्यूज क्लाइंट

प्रतिवेदन/प्रतिक्रिया