समाचारं

"मेड इन चाइना" तः "मेड इन इण्डिया" यावत्? अमेजनस्य नूतना आपूर्तिश्रृङ्खलारणनीतिः उजागरिता

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के गृहीतस्य अस्मिन् छायाचित्रे भारतीयध्वजस्य पुरतः अमेजन-चिह्नयुक्तः स्मार्टफोनः स्थापितः अस्ति ।

ifeng.com technology news बीजिंगसमये ५ सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं अमेजन-अधिकारिणः प्रकटितवन्तः यत् अस्मिन् वर्षे कम्पनी भारतात् निर्यातं कर्तुं योजनां कृत्वा लघुवस्तूनाम् मूल्यं प्रायः ५ अरब अमेरिकी-डॉलर् यावत् भवितुं शक्नोति, यत् प्रायः ३ अरब अमेरिकी-डॉलर् यावत् अभवत् 2023. महत्त्वपूर्णवृद्धिः, एतेषां उत्पादानाम् आपूर्तिः मुख्यतया संयुक्तराज्यसंस्था, यूनाइटेड् किङ्ग्डम् इत्यादिषु विपण्येषु भविष्यति,अमेजनः स्वस्य आपूर्तिशृङ्खलाविन्यासस्य भारतं प्रति स्थानान्तरणं त्वरयति इति एतत् कदमः संकेतं ददाति।

विश्वस्य प्रमुखेषु ई-वाणिज्य-विशालकायेषु अन्यतमः इति नाम्ना अमेजनस्य सामरिकसमायोजनं वैश्विक-आपूर्ति-शृङ्खला-व्यवस्थायां भारतस्य वर्धमानं महत्त्वं प्रकाशयति, तथा च चीन-देशात् बहिः क्षेत्रेभ्यः क्रयणं कर्तुम् इच्छन्तीनां बहुराष्ट्रीय-कम्पनीनां प्रवृत्तिम् अपि प्रतिबिम्बयति

अन्यः खुदराविशालकायः वालमार्टः अपि दूरं न पृष्ठतः अस्ति तथा च भारतात् स्वस्य क्रयणस्य मात्रां २०२० तमे वर्षे प्रायः ३ अरब अमेरिकीडॉलर् यावत् २०२७ तमे वर्षे १० अरब अमेरिकीडॉलर् यावत् महत्त्वपूर्णतया वर्धयितुं योजनां करोति अमेजनस्य वैश्विकव्यापारनिदेशकः भूपेन् वाकङ्करः गुरुवासरे रायटर्-पत्रिकायाः ​​साक्षात्कारे स्पष्टं कृतवान् यत् भारतं अमेजनस्य महत्त्वपूर्णेषु मालस्रोतेषु अन्यतमं जातम्।

वाकङ्करः एतत् बोधयति यत् अमेजनः भारतीयवाणिज्यमन्त्रालयेन व्यापारसङ्घैः च सह सक्रियरूपेण देशे सहस्राणि लघुनिर्मातृभिः सह निकटसम्बन्धं निर्मातुं कार्यं कुर्वन् अस्ति, यत्र वस्त्रं, आभूषणं, गृहसाजसज्जा इत्यादीनां विविधानां औद्योगिकशृङ्खलानां कवरं भवति।

अन्तिमेषु वर्षेषु अमेजनः, वालमार्ट-स्वामित्वयुक्तः फ्लिप्कार्ट् च भारतीय-खुदरा-विपण्ये परिवर्तनस्य तरङ्गं प्रवृत्तम् ।अरब-अरब-रूप्यकाणां निवेशस्य माध्यमेन फ्लिप्कार्ट् न केवलं अनेकेषां लघुव्यापाराणां ऑनलाइन-विक्रय-मार्गस्य विस्तारे सहायतां करोति, अपितु बृहत्-परिमाणस्य प्रचार-माध्यमेन बहूनां उपभोक्तृणां आकर्षणं करोति परन्तु द्वयोः कम्पनयोः व्यापारिकराजनैतिकक्षेत्रयोः आलोचना अपि अभवत् भारतस्य वाणिज्यमन्त्री तेषां उपरि शिकारीमूल्यनिर्धारणस्य आरोपं कृतवान् अस्ति तथा च ई-वाणिज्य-उद्योगस्य तीव्रविकासः घरेलुभौतिकभण्डार-अर्थव्यवस्थायां प्रभावं जनयिष्यति इति चिन्तितः अस्ति।

गतवर्षस्य जूनमासे अमेजन इत्यनेन घोषितं यत् सः आगामिषु दशवर्षेषु भारते स्वस्य कुलनिवेशं २६ अरब अमेरिकीडॉलर् यावत् वर्धयिष्यति, यत्र तस्य क्लाउड्-व्यापारे प्रमुखनिवेशः अपि अस्ति वाकङ्करः अपि प्रकटितवान् यत् २०१५ तमे वर्षे वैश्विकविक्रययोजनायाः आरम्भात् आरभ्य २०२३ तमस्य वर्षस्य अन्ते यावत् अमेजन इत्यनेन प्रायः १५०,००० भारतीयलघुनिर्यातकानां सफलतापूर्वकं सहायता कृता यत् ते प्रत्यक्षतया विदेशेषु विपण्येषु प्रायः ८ अरब अमेरिकीडॉलर् मूल्यस्य मालविक्रयं कुर्वन्ति, तथा च प्रयत्नार्थं लक्ष्याणि निर्धारितवन्तः भारतस्य कुल ई-वाणिज्यनिर्यातस्य नूतनं माइलस्टोन् प्राप्तुं २०२५ तमे वर्षे २० अरब अमेरिकी-डॉलर् यावत्। (लेखक/हान तियानशु) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।