समाचारं

के वेन्झे हस्तकपाटं कृत्वा कारागारस्य वैने निरोधकेन्द्रं नीतः, दृश्यानि उजागरितानि

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्लान्यायालयेन ५ दिनाङ्के सायं ५ वादने निर्णयः कृतः यत् के वेन्झे इत्यस्य भ्रष्टाचारस्य कारणेन निरोधस्य अनुमतिः नास्ति सः प्रायः सायं ६ वादने कारागारस्य कारं आरुह्य केवलं "विशेषकारेन" ताइपे निरोधकेन्द्रं नीतः। कारागारस्य मार्गे को वेन्झे इत्यस्य दृश्यं ताइवानस्य मीडियाद्वारा उजागरितम् सः हस्तौ कफः कृत्वा अभियोजकैः सह कारागारस्य कारं प्रति गच्छन् दृश्यते स्म। सः समग्रप्रक्रियायाः कालखण्डे एकं वचनं अपि न वदन् माध्यमैः सह उक्तवान्। यदा कारागारस्य वैनः ताइपे-जिल्ला-अभियोजककार्यालयात् बहिः गच्छति स्म तदा समीपस्थाः समर्थकाः "आगच्छतु!"

अश्वेतवर्णीयं कोटं धारयन् हस्तकपाटं च धारयन् के वेन्झे कारागारस्य वैनमध्ये पदानि स्थापयति स्म फोटो स्रोतः : ताइवानस्य मीडिया।

अश्वेतवर्णीयं कोटं धारयन् हस्तकपाटं च धारयन् के वेन्झे कारागारस्य वैनमध्ये पदानि स्थापयति स्म फोटो स्रोतः : ताइवानस्य मीडिया।

को वेन्झे इत्यस्य निरोधः कृतः, तस्य दर्शनं च प्रतिषिद्धम् अस्ति सः अधुना निरोधकेन्द्रे आगतः अस्ति।

कुओमिन्टाङ्ग-पक्षस्य अध्यक्षस्य के वेन्झे इत्यस्य प्रकरणस्य अन्वेषणं अभियोजकेन च कृतम्, यदा सः ताइपे-नगरस्य मेयरः आसीत् तदा जिङ्हुआ-नगरस्य प्रकरणस्य कारणतः ताइपे जिलान्यायालयेन निर्णयः कृतः यत् द्वितीयदिनाङ्कस्य प्रातःकाले सः जमानतरहितः प्रत्यागन्तुं ताइपे जिला अभियोजककार्यालयेन सफलतापूर्वकं विरोधः कृतः उत्तरन्यायालयः ५ दिनाङ्के अपराह्णे २ वादने आधिकारिकतया उद्घाटितः, अपराह्णे ४:३० वादने च समाप्तः। सायं ५:०८ वादने न्यायालयेन "निरोधः निषिद्धः" इति निर्णयः घोषितः, निरोधस्य त्रयः कारणानि अपि उजागरितानि ।

उत्तरन्यायालयेन दर्शितं यत् प्रश्नोत्तरानन्तरं के वेन्झे इत्यनेन आवेदनपत्रे उल्लिखितानां केषाञ्चन तथ्यानां विवादः न कृतः, प्रतिवादी, सहकारिणां, साक्षिणां, प्रासंगिकदस्तावेजसामग्री च इत्यादीनि पर्याप्तसाक्ष्याणि सन्ति के वेन्झे जानाति स्म यत् जिंग्हुआ-नगरं प्रति ५६०% अधिकं क्षेत्रं वर्धयितुं "कानूनस्य" विरुद्धम् अस्ति, परन्तु सः तदपि तस्य आग्रहं कृतवान्, स्वस्य इच्छां च निर्वहति स्म । फलतः जिंग्हुआ-नगरस्य प्रकरणे शेन् किङ्ग्जिङ्ग् इत्यस्य सहभागिनः २० अरब-युआन् (न्यू ताइवान-डॉलर्, अधः एवम्) अधिकं अवैधलाभं प्राप्तवान् प्रतिवादी ताइवानदेशे "भ्रष्टाचार-भ्रष्टाचारविनियमानाम्" अनुच्छेद-६, मद-१, अनुच्छेद-४ इत्यस्य अन्तर्गतं "लाभं याचयितुम्" अपराधं कृतवान् इति गम्भीरः शङ्कितः अस्ति

उत्तरन्यायालयेन स्पष्टीकृतं यत् एषः प्रकरणः वर्तमान-अनुप्रयोगे उक्तसामग्रीणां आधारेण तथा च अन्वेषण-अभियोजकेन गृहीतानाम् प्रकरण-तथ्यानां आधारेण "भ्रष्टाचार-अपराध-अध्यादेशस्य" अनुच्छेद-६ मध्ये "लाभ-अपराधस्य" आवश्यकतां औपचारिकरूपेण पूरयति। परन्तु के वेन्झे इत्यनेन यत् कृतं तत् केवलं जिंग्हुआ-नगरस्य सहचरस्य शेन् किङ्ग्जिंग् इत्यस्य लाभाय आसीत् वा, अथवा सः स्वसहकारिणा शेन् किङ्ग्जिंग् इत्यनेन सह तिथिं कृतवान् वा स्वकर्तव्यस्य उल्लङ्घनेन घूसमपि स्वीकृतवान् वा इति अन्वेषणकाले प्राप्तं विशिष्टं प्रमाणम्।

न्यायाधीशस्य मतं यत् अन्वेषणं प्लवमानावस्थायां वर्तते, यथा यथा प्रमाणं सूचना च प्राप्यते तथा तथा अपराधस्य विशिष्टरूपरेखा क्रमेण निर्मितं भविष्यति, अपि च गुरुदण्डेन सह "घूस-अपराधः" अपि परिणतुं शक्नोति के वेन्झे अस्थायीरूपेण केचन तथ्यानि स्वीकुर्वति चेदपि तीव्रदण्डं न प्राप्नुयात् तथापि सः महत्त्वपूर्णविन्दून् परिहरति, पूर्वशब्दान् परिवर्तयितुं, भविष्ये सहकारिभिः साक्षिभिः वा सह साझेदारी अपि कर्तुं शक्नोति

अपि च, के वेन्झे इत्यनेन यत् उक्तं तत् अद्यापि शेन् किङ्ग्जिंग्, यिंग जिओवेई, पेङ्ग झेन्शेङ्ग इत्यादीनां वक्तव्यैः सह असङ्गतम् अस्ति ये के इत्यस्य क्रॉस्-एक्जामिनेशनस्य अधिकारस्य रक्षणार्थं भविष्ये साक्षिणः साक्ष्यस्य पतिव्रतायाश्च रक्षणार्थं, के च वेन्झे सम्प्रति "लाभं प्राप्तुं" अपराधे सम्बद्धः अस्ति, लघुतमः दण्डः ५ वर्षाणाम् अधिकस्य कारावासस्य दण्डः अस्ति, यदि पर्याप्ततथ्यानि सन्ति यत् सः प्रमाणानां नाशस्य संकटे अस्ति तथा च सहकारिभिः वा साक्षिभिः सह साझेदारी कृत्वा क अपराधः ।

निर्णये सूचितं यत् को वेन्झे इत्यस्य अधिकारानां रक्षणस्य जनहितस्य निर्वाहस्य च मध्ये गतिशीलसन्तुलनं विचारणीयम्, तथैव ताइवानस्य वर्तमानसंवैधानिकप्रावधानेषु समानुपातिकतायाः सिद्धान्तस्य विषये विशेषतया आपराधिकप्रक्रियाकायदे प्रभावी निवारणं नास्ति सहभागिभिः साक्षिभिः वा सह साझेदारीविषये प्रावधानाः, तथा च "आपराधिकप्रक्रियाकानूनम्" निर्धारयति यत् प्रतिवादी सुरक्षानिक्षेपेण सुरक्षितः भविष्यति यत् प्रतिवादी पलायितः चेत् एव जब्धः कर्तुं शक्यते।

निर्णये उक्तं यत् प्रमाणानां संरक्षणार्थं, तथा च भ्रष्टाचार-अपराधस्य कारणेन शेन् किङ्ग्जिंग्-इत्यनेन जिंगहुआ-नगरस्य प्रकरणे २० अरब-युआन्-अधिकं अवैधलाभं प्राप्तम् इति मापितस्य अनन्तरं, यस्य समाजे गहनः प्रभावः अभवत्, जनहितं भवितुमर्हति रक्षितः । अतः जमानत, उत्तरदायित्वं, प्रतिबन्धितनिवासः च प्रतिस्थापनं खलु असम्भवम् इति मन्यते स्म, तथा च के आपराधिकप्रक्रियाकायदानानुसारं ताइपे-निरोधकेन्द्रे निरुद्धः आसीत्, तस्य दर्शनं, संवादं च कर्तुं निषिद्धः आसीत् .