समाचारं

दुग्धचायस्य मूल्यानां "गोताखोरी" उपभोगस्य अवनतिः नास्ति丨जिउपाई टीका

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/जिउपाई समाचार टिप्पणीकार वेन हेडाओ

अधुना # milkteapricecollectivelydiving# तथा # milkteabackreturningbelow10yuan# इत्यादयः विषयाः चर्चायाः उष्णविषयाः अभवन् केचन मन्यन्ते यत् तेषां पृष्ठतः कारणानि उपभोगस्य अवनयनेन सह प्रत्यक्षतया सम्बद्धानि सन्ति।

क्षीरचायस्य मूल्यं खलु अन्तिमेषु वर्षेषु न्यूनीकृतम् इति सर्वेषां कृते स्पष्टम् । परन्तु विलासितावस्तूनि, मिशेलिन् च इव अस्मिन् समये प्रतिस्थापनं न लोकप्रियं, अपितु स्वयं एव ।

विगतकेषु वर्षेषु प्रत्येकं उपभोक्ता एतादृशान् परिवर्तनान् अवलोकितवान्: पङ्क्तिस्थापनस्य अनुभवस्य उन्नयनं कृतम्, कच्चामालस्य उन्नयनं कृतम्, उत्पादस्य सृजनशीलतायाः उन्नयनं कृतम्, विकल्पानां श्रेणी विविधता च महती उन्नतिः अभवत्

अद्यतनस्य दुग्धचायविपण्ये न्यूनवसायुक्तेषु लघुकैलोरीषु च केन्द्रीक्रियमाणाः ब्राण्ड्-रेखाः, चाय-उत्पत्तेः सुगन्धं प्रति केन्द्रीकृताः ब्राण्ड्-रेखाः, सेवायां सृजनशीलतायां च केन्द्रीकृताः ब्राण्ड्-रेखाः अपि सन्ति, अपि च स्थानीय-लक्षणेषु केन्द्रीकृताः ब्राण्ड्-रेखाः सन्ति केवलं आडम्बरपूर्णवर्णैः, प्रवृत्तिविषयैः च सह फोटोग्राफं ग्रहीतुं पेयं क्रेतुं जनानां दीर्घपङ्क्तौ घण्टाभिः प्रतीक्षा न भवति । प्रत्युत जनाः स्वस्य आवश्यकतानुसारं तेषां कृते अधिकं उपयुक्तानि उत्पादनानि चिन्वितुं शक्नुवन्ति, उपभोगस्य अनुभवः च सर्वेषु पक्षेषु उन्नयनं कृतम् अस्ति

वक्तुं शक्यते यत् २०१८ तमे वर्षे २९.९ युआन् मूल्यस्य दुग्धचायस्य तुलने अद्य ९.९ युआन् मूल्यस्य दुग्धचायस्य मूल्यात् परं अन्यस्मात् दृष्ट्या उन्नयनम् अस्ति, न तु अवनतिः।

एतत् स्पष्टतया उपभोगस्य अवनयनार्थं "मात्रं पर्याप्तं" "लचीलता लचीलता च" इति "मूर्खशिक्षण" अवधारणायाः विपरीतदिशि गच्छति

सामान्यविपण्यप्रतिस्पर्धायाः कारणेन यत्किमपि अवनतिमूल्यसमायोजनं अतिशयोक्तिं कर्तुं "उपभोग-अवरोहण" इत्यस्य दुरुपयोगः न केवलं पूर्णतया दुर्बोधः, अपितु विपण्य-वातावरणस्य सामान्यदिशायाः निर्णयं अपि अस्पष्टं करोति

नवविंशति युआन् तः नवनवति युआन् यावत् गुणवत्तायाः सेवायाः च त्यागं विना कथं कृतम्?

स्वस्य उत्पादनप्रक्रियायाः अनुकूलनं कुर्वन्तु, आपूर्तिशृङ्खलायाः उपरिभागं अधः च उद्घाटयन्तु... सर्वं मूलभूततम औद्योगिकतर्कं प्रति गच्छति। एषा प्रक्रिया एकः प्रक्रिया अस्ति यस्मिन् विपण्य-आपूर्ति-माङ्गयोः सन्तुलनं क्रमेण सन्तुलितं भवति, एषा प्रक्रिया यस्मिन् विपण्यमूल्येषु जलं क्रमेण निपीड्यते, एषा प्रक्रिया च यस्मिन् विपण्यस्य स्पर्धायां निरन्तरं सुधारः भवति

एतत् सर्वं केवलं तस्मात् कारणात् यत् क्षीरचायः "फैशन-वस्तु" न अपितु पेयस्य सारं प्रति आगच्छति ।

पूर्वानुमानं भवति यत् जनानां उत्तमजीवनस्य वर्धमानानाम् आवश्यकतानां सह अनेके उद्योगाः चाय-कॉफी-उद्योगस्य सदृशं उद्भवं, "अराजकता", परिवर्तनं, पुनर्स्थापनं च अनुभविष्यन्ति |. तथापि अन्तिमपरिणामः वर्षा एव भवितुमर्हति । "मूल्यस्य अवनतिः" अपरिहार्यः, परन्तु "उपभोगस्य अवनतिः" अपवादः नास्ति । तरङ्गाः वालुकायाः ​​प्रक्षालनं कुर्वन्ति, ये निवसन्ति ते एव अन्तिमं हास्यं कर्तुं शक्नुवन्ति ।

जिउपाई टीका प्रस्तुति ईमेल: [email protected]

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया