समाचारं

द्वौ बङ्कौ नूतनानां उपाध्यक्षाणां स्वागतं कुर्वतः!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बैंक् आफ् हाङ्गझौ तथा बैंक् आफ् वेइफाङ्ग इत्येतयोः प्रत्येकस्य उपाध्यक्षः आसीत् यस्य योग्यता नियामकैः अनुमोदिता आसीत् ।

बैंक् आफ् हाङ्गझौ इत्यस्य उपाध्यक्षः झाङ्ग जियान्फु इत्यनेन नियुक्तेः अनुमोदनं कृतम्
कतिपयदिनानि पूर्वं बैंक् आफ् हाङ्गझौ इत्यनेन एकां घोषणां जारीकृतं यत् "वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य झेजियांग पर्यवेक्षणब्यूरोतः झाङ्ग जियानफू इत्यस्य योग्यतायाः अनुमोदनं" (झेजिन्फु [२०२४] क्रमाङ्कः ३१७) २ सितम्बर् दिनाङ्के प्राप्तः वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य झेजियांग पर्यवेक्षण ब्यूरो इत्यनेन झाङ्ग जियानफू इत्यस्य हाङ्गझौ बैंकस्य उपाध्यक्षत्वेन योग्यतायाः अनुमोदनं कृतम् अस्ति।
सार्वजनिकसूचनाः दर्शयन्ति यत् १९७७ तमे वर्षे मार्चमासे जन्म प्राप्य झाङ्ग जियान्फु इत्यस्य विश्वविद्यालयस्य उपाधिः, लेखाशास्त्रे स्नातकोत्तरपदवी च अस्ति, सः वरिष्ठः लेखाधिकारी च अस्ति । सः सम्प्रति हाङ्गझौ-बैङ्कस्य दलसमितेः सदस्यः, वित्तीयनिदेशकः, कार्यालयस्य (पार्टीसमितिकार्यालयस्य) निदेशकः (समवर्तीरूपेण) च अस्ति । एकदा सः हाङ्गझौ-बैङ्कस्य योजना-वित्त-विभागस्य सहायक-महाप्रबन्धकः उपमहाप्रबन्धकः च, हाङ्गझौ-बैङ्कस्य वेन्झौ-शाखायाः उपाध्यक्षः, उपमहाप्रबन्धकः (कार्यप्रभारी), खुदरा-विक्रयस्य महाप्रबन्धकः च इति रूपेण कार्यं कृतवान् हाङ्गझौ-बैङ्कस्य वित्तविभागः, तथा च हाङ्गझौ-बैङ्कस्य वित्तीयप्रबन्धनविभागस्य महाप्रबन्धकः सः हाङ्गझौ-बैङ्कस्य "दिग्गजः" अस्ति ।
पूर्वं जुलै-मासस्य ३ दिनाङ्के हाङ्गझौ-बैङ्केन घोषितं यत् कम्पनीयाः निदेशकमण्डलाय उपाध्यक्षा, बोर्डसचिवः च सुश्री माओ क्षियाहोङ्ग् इत्यनेन कार्यपरिवर्तनस्य कारणेन कम्पनीयाः उपाध्यक्षत्वेन, बोर्डसचिवात् च राजीनामापत्रं प्राप्तम्।
तस्मिन् एव दिने बैंक् आफ् हाङ्गझौ इत्यनेन घोषितं यत् संचालकमण्डलेन झाङ्ग जियान्फुमहोदयं कम्पनीयाः उपाध्यक्षत्वेन नियुक्तुं निर्णयः कृतः, तस्य कार्यकालः संचालकमण्डलस्य अष्टमसत्रस्य समाप्तेः समये समाप्तः भविष्यति कम्पनीयाः उपाध्यक्षरूपेण सेवां कर्तुं श्री झाङ्ग जियानफू इत्यस्य योग्यता अद्यापि वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य झेजियांग पर्यवेक्षणब्यूरोद्वारा अनुमोदितं नास्ति; तत्दिनपर्यन्तं राज्यप्रशासनस्य वित्तीयपर्यवेक्षणब्यूरोद्वारा अनुमोदितम्।
२९ अगस्त दिनाङ्के बैंक् आफ् हाङ्गझौ इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनप्रतिवेदनं प्रकटितम् ।प्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे बैंक् आफ् हाङ्गझौ इत्यस्य शुद्धराजस्वं लाभं च "द्विगुणं वर्धितम्", १९.३४ अरब युआन्, ए वर्षे वर्षे ५.३६% वृद्धिः, तथा च कम्पनीयाः भागधारकाणां कृते शुद्धलाभं प्राप्तुं लाभः ९.९९६ अरब युआन् आसीत्, यत् २०.०६% वर्षे वर्षे वृद्धिः अभवत् । प्रतिवेदनकालस्य अन्ते अप्रदर्शनऋणानुपातः ०.७६% आसीत्, यत् पूर्ववर्षस्य अन्ते समानम् आसीत् ।
बैंक् आफ् वेइफाङ्ग् इत्यस्य उपाध्यक्षः वाङ्ग झीगाङ्ग इत्यस्य नियुक्त्यर्थं अनुमोदनं प्राप्तम्
शाण्डोङ्गवित्तीयनिरीक्षणब्यूरोद्वारा २ सितम्बर् दिनाङ्के प्रकाशिता प्रशासनिकअनुज्ञापत्रसूचना ज्ञायते यत् ब्यूरो वेइफाङ्गबैङ्कस्य वाङ्ग झीगाङ्गस्य योग्यतां अनुमोदितवान् अस्ति।
शाण्डोङ्ग वित्तीय पर्यवेक्षण ब्यूरो "वेइफाङ्ग बैंकस्य वांग ज़िगाङ्गस्य योग्यतायाः अनुमोदनस्य उत्तरे" उक्तवान् यत् "चीन-वित्तपोषितव्यापारिकबैङ्कानां प्रशासनिक-अनुज्ञापत्र-प्रकरणानाम् कार्यान्वयन-उपायानां" अनुसारं, "निदेशकानां योग्यतायाः प्रबन्धनस्य उपायाः ( निदेशकाः) तथा बैंकिंगवित्तीयसंस्थानां वरिष्ठप्रबन्धकाः", इत्यादीनि प्रासंगिकविनियमाः, समीक्षायाः अनन्तरं, वेइफाङ्गबैङ्कस्य उपाध्यक्षपदस्य वाङ्गझिगाङ्गस्य योग्यताः अनुमोदिताः। तस्मिन् एव काले ब्यूरो वेइफाङ्ग-बैङ्केन अनुमोदन-दस्तावेजस्य निर्गमन-तिथितः ३ मासानां अन्तः वाङ्ग-झिगाङ्ग-इत्यस्य कार्यभारग्रहणस्य व्यवस्थां कर्तुं, शाण्डोङ्ग-वित्तीय-पर्यवेक्षण-ब्यूरो-इत्यत्र वेइफाङ्ग-वित्तीय-पर्यवेक्षण-शाखायाः च प्रतिवेदनं कर्तुं अपेक्षितम् अस्ति
सार्वजनिकसूचनाः दर्शयति यत् वेइफाङ्गबैङ्कस्य स्थापना अगस्त १९९७ तमे वर्षे अभवत् तथा च २०१८ तमे वर्षे स्वस्य स्वामित्वसंरचनायाः अनुकूलनं सम्पन्नं कृत्वा स्थानीयराज्यनियन्त्रितव्यापारिकबैङ्कः अभवत् वर्तमान समये बैंक् आफ् वेइफाङ्ग इत्यस्य काउण्टी-नगरयोः अधिकारक्षेत्रे १६ शाखाः सन्ति, तथा च किङ्ग्डाओ, लिआओचेङ्ग, बिन्झौ, यान्ताई, लिन्यी च इत्यत्र ५ शाखाः स्थापिताः, यत्र कुलम् १३४ उपशाखाः सन्ति पश्चिम तट हैहुई ग्रामीण बैंक।

सर्वे पश्यन्ति

चीनस्य कृषिबैङ्कः चीननिर्माणबैङ्कः च सम्मिलिताः! चत्वारः अपि प्रमुखाः बङ्काः भागं गृहीतवन्तः
xu xiang इत्यस्य स्टॉकमूल्येषु हेरफेरस्य कारणेन प्रयासः कृतः आसीत् ◆ sec: ठीकम्! ◆कनाडा, व्याजदरेषु कटौती ◆युक्रेनदेशस्य बहवः वरिष्ठाः अधिकारिणः राजीनामा दत्तवन्तः
वित्तीय पर्यवेक्षणस्य राज्यप्रशासनस्य नवीनतमं प्रकटीकरणं!
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : १.यु जियाक्सिन ज़ुओ शी
सम्पादकः युन्याङ्गः
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया