समाचारं

याङ्ग डोङ्गनिङ्ग्, नूतनं स्थानं गृह्णाति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीनस्य निर्यात-आयातबैङ्कस्य आधिकारिकजालस्थले "वरिष्ठप्रबन्धनम्" इति स्तम्भं अद्यतनं कृत्वा दर्शयति यत्,याङ्ग डोङ्गनिङ्गः दलसमितेः सदस्यः, बैंकस्य उपाध्यक्षः च नियुक्तः अस्ति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् याङ्ग डोङ्गनिङ्ग् इत्यस्य जन्म १९७६ तमे वर्षे मार्चमासे अभवत् ।सः पेकिङ्ग् विश्वविद्यालयात् तथा च लण्डन् विश्वविद्यालयस्य प्राच्य-आफ्रिका-अध्ययनस्य विद्यालयात् दर्शनशास्त्रे डॉक्टरेट्-उपाधिं, डॉक्टरेट्-उपाधिं च प्राप्तवान् .

याङ्ग डोङ्गिङ्ग् इत्यस्य वित्तीयसंस्थासु वित्तीयपर्यवेक्षणे च अनुभवः अस्ति सः प्रारम्भिकेषु वर्षेषु सिटीबैङ्क् (लण्डन्) इत्यत्र कार्यं कृतवान् ।

नवम्बर २००५ तः जून २०१४ पर्यन्तं याङ्ग डोङ्गनिङ्ग् चीनबैङ्किंग नियामकआयोगस्य पूर्वनीतिविनियमनविभागस्य (अनुसन्धानब्यूरो) सामान्यकार्यालयस्य (पक्षसमितिकार्यालयस्य) उपशोधकः निदेशकश्च कार्यं कृतवान्

जून २०१४ तः मार्च २०२० पर्यन्तं याङ्ग डोङ्गनिङ्गः पूर्वस्य चीनबैङ्किंगनियामकआयोगस्य सामान्यकार्यालयस्य (पार्टीसमितिकार्यालयस्य) उपनिरीक्षकः, प्रचारविभागस्य (पार्टीसमितिप्रचारविभागस्य) उपनिदेशकः (उपमन्त्री), तथा च पूर्वचीनबैङ्किंग् तथा... बीमा नियामक आयोगः समितिस्य बैंकिंगसंस्थानिरीक्षणब्यूरोस्य उपनिदेशकः, तथा च अप्रैल २०१६ तः अप्रैल २०१७ पर्यन्तं डोङ्गचेङ्गमण्डलस्य, बीजिंगस्य उपनिदेशकरूपेण कार्यं कृतवान्

२०२० तमे वर्षे याङ्ग डोङ्गनिङ्गः चीनबैङ्किङ्ग-बीमा-नियामक-आयोगस्य नवीनता-व्यापार-पर्यवेक्षणविभागस्य पूर्वनिदेशकरूपेण नियुक्तः ।

२०२३ तमे वर्षे चीनबैङ्किंग-बीमा-नियामक-आयोगस्य आधारेण राज्यस्य वित्तीय-पर्यवेक्षण-प्रशासन-ब्यूरो-संस्थायाः स्थापना अभवत् राज्यस्य वित्तीयपरिवेक्षणप्रशासनस्य बीजिंगपरिवेक्षणब्यूरो इत्यस्य। सा एकदा राज्यवित्तनिरीक्षणप्रशासनस्य स्थानीयब्यूरोमध्ये कनिष्ठतमा "शीर्षनेत्री" आसीत् ।

अस्मिन् वर्षे जूनमासे याङ्ग डोङ्गनिङ्ग् चीनदेशस्य निर्यात-आयातबैङ्कस्य पार्टीसमितेः सदस्यत्वेन नियुक्तः, स्वस्य नूतनपदं स्वीकृतवान् ।

स्रोतः/bailuzhou zhizheng, चीनस्य निर्यात-आयातबैङ्कस्य आधिकारिकजालस्थलम्

प्रतिवेदन/प्रतिक्रिया