समाचारं

रिपोर्टरस्य टिप्पणयः|"जिआओलोङ्ग" इत्यत्र गहने समुद्रे गोतां कुर्वन्तु।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी "गहरे समुद्र नम्बर १" रिपोर्टरस्य टिप्पणीः ५ सितम्बर् दिनाङ्के "जिआओलोङ्ग" इत्यत्र गहरे समुद्रे गोताखोरीं कुर्वन्तु |.
सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
वायव्यप्रशान्तमहासागरपर्वतानां मध्ये स्थिते आल्बो-समुद्रपर्वते ५०० तः अधिकाः पर्वताः सन्ति, सर्वोच्चः जलपृष्ठात् केवलं प्रायः ५०० मीटर् दूरे अस्ति विशेषा स्थलाकृतिः समुद्रीजीवानां कृते उपयुक्तं जीवनवातावरणं प्रदाति, अत्र गहनसमुद्रजगत् समृद्धं विविधं च करोति ।
४ सितम्बर् दिनाङ्के संवाददातारः "जिआओलोङ्ग" मानवयुक्तं डुबकीयानं गृहीतवन्तः, यत् २०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रा-वैज्ञानिक-अभियानं चालयति, गभीरे समुद्रे गोतां कर्तुं, अस्य अद्वितीयस्य समुद्रपर्वतस्य निकटतः ज्ञातुं च
चित्रे दृश्यते यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के "जिआओलोङ्ग्"-नौका स्वस्य गोतां सम्पन्नं कृत्वा पश्चिमप्रशान्तसागरे जलात् निर्गतवती । २०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रा-वैज्ञानिक-अभियान-दलेन १८ अगस्त-दिनाङ्के पश्चिम-प्रशान्त-जलक्षेत्रे "जियाओलोङ्ग"-यात्रायाः प्रथमं गोताखोरी सफलतया सम्पन्नम् ।एतत् अपि प्रथमं ७,००० मीटर्-बृहत्-गहन-मानवयुक्तं पनडुब्बी "जिआओलोङ्ग" स्वतन्त्रतया डिजाइनं कृत्वा स्वतन्त्रतया एकीकृतं च अस्ति मम देशेन ३०० तमः गोता। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओनौकायां प्रायः ७ वादने "जिआओलोङ्ग" इति पटं जले स्थापितं । पनडुब्बी फू वेण्टाओ इत्यनेन संवाददातारः, हाङ्गकाङ्ग-जीवविज्ञानी च किउ जियान्वेन् च अष्टघण्टायाः गहनसमुद्रयात्रायां गृहीताः ।
२.१ मीटर् व्यासस्य मानवयुक्ते केबिने केवलं त्रयः जनाः एव स्थातुं शक्नुवन्ति, परन्तु विश्वस्य समानमानवयुक्तेषु डुबकीयानेषु अस्य महती क्षमता अस्ति फू वेण्टाओ मध्ये उपविश्य मुख्यचालकरूपेण कार्यं कृतवान् । बन्दरगाहपक्षे उपविष्टः किउ जियानवेन् जलान्तरस्य परिदृश्यस्य अवलोकनं, छायाचित्रणं च कृत्वा जलपृष्ठेन सह संवादं कर्तुं पायलटस्य सहायतां कृतवान् आसीत् सङ्ग्रह।
जलपृष्ठनिरीक्षणं कृत्वा "जिआओलोङ्ग" जलेन पूरयितुं मज्जितुं च आरब्धवान् । यथा यथा प्रदर्शननियन्त्रणपटले गभीरतामूल्यं वर्धते तथा तथा खिडक्याः बहिः वर्णः क्रमेण हल्केन नीलवर्णात् कृष्णः भवति, अन्ते च १२० मीटर् मध्ये कृष्णवर्णः भवति
अपेक्षायाः विपरीतम् "जिआओलोङ्ग" गोताखोरीकाले अतीव शान्तः आसीत्, किमपि कम्पनं विना । केवलं जलान्तरस्य ध्वनिसञ्चारव्यवस्था नियमितरूपेण ध्वनिं करोति ।
४० निमेषेभ्यः अनन्तरं "जिआओलोङ्ग" इति जहाजः १,२४४ मीटर् व्यासस्य समुद्रतलं प्राप्तवान्, तस्य पुरतः गहनसमुद्रजीवानां जगत् प्रकाशयति स्म, डुबकीयानस्य प्रकाशः किउ जियान्वेन् परितः स्थितिं अवलोकयितुं प्रतीक्षां कर्तुं न शक्तवान् । सः पत्रकारैः अवदत् यत् अस्मिन् गभीरे जैवद्रव्यं प्रायः तुल्यकालिकरूपेण प्रचुरं भवति, खिडक्याः बहिः दृश्यस्य प्रत्येकं फ्रेमं च त्यक्तुं न शक्यते ।
८:२० वादने मम पुरतः समुद्रस्य गिल् आविर्भूतः । अयं समुद्रतलः वालुकातरङ्गानाम् आधिपत्यं धारयति, श्वेतसमुद्रतट इव अधिकं दृश्यते । रिम् इत्यादयः विविधाः स्पञ्जाः पत्रेषु वर्धन्ते ते जलप्रवाहेन सह मन्दं प्लवन्ति, अतीव सुन्दराः च भवन्ति ।
तस्मिन् एव काले फू वेण्टाओ इत्यनेन समुद्रजलस्य, अवसादस्य च नमूनाकरणकार्यं सम्पन्नम् अस्ति ।
प्रथमपर्वतस्य विदां कृत्वा वयं अन्यस्य पर्वतस्य शिखरं प्रति अगच्छाम ।
"पर्वतस्य उपरि गमनस्य" प्रक्रियायाः कालखण्डे भूरूपे बहु परिवर्तनं जातम् अस्ति । तेषु केचन भोजनं अन्विषन्ति, केचन सुप्ताः, केचन विशालकाय "जिआओलोङ्ग" इत्यनेन सह "निगूढं" कुर्वन्ति ।
फू वेण्टाओ इत्यस्य अङ्गुलीयाः निर्देशं अनुसृत्य वयं पीतं तारा मत्स्यं दृष्टवन्तः । "अस्य तारा मत्स्यस्य १४ बाहूः सन्ति, ये मया दृष्टाः सर्वाधिकाः सन्ति।"
प्रायः ३ किलोमीटर् यावत् वाहनं कृत्वा वयं समुद्रात् प्रायः ७५० मीटर् दूरे अस्य पर्वतस्य शिखरं प्राप्तवन्तः, तत्र मुख्यतया तारा मत्स्याः, समुद्री-उर्चिन्, प्रवालाः, समुद्र-एनीमोन् च द्रष्टुं शक्यन्ते
एतत् पर्वतशिखरं, चट्टानं च अस्ति फू वेण्टाओ कुशलतया "जिआओलोङ्ग" इति वाहनं चालयित्वा विपरीतभागे अन्यं पर्वतशिखरं प्रति नीतवान् । अत्र त्वरया तरन्तं स्क्विड् विहाय बहु न्यूनाः प्राणिनः सन्ति ।
यात्रायाः समाप्तेः पूर्वं गहनसमुद्रयात्रायाः समाप्तिः भवति ।
"समुद्रपर्वतेषु अद्यतनगोताखोराणां तुलने अद्यत्वे वयं गोतां कृतवन्तः अल्बोसमुद्रपर्वतस्य जैवद्रव्यमानं विशालं नास्ति, परन्तु जीवानां ढालवितरणं अतीव स्पष्टम् अस्ति। स्पञ्जाः, तारामत्स्याः, समुद्रककड़ीः इत्यादयः जीवाः प्रायः जलगहनतायाः अनुसारं वितरिताः सन्ति जियान्वेन् उक्तवान्।
जहाजे १५:०० वादने "जिआओलोङ्ग" इति जहाजं समये एव स्वभारं पातयित्वा ३५ निमेषेभ्यः अनन्तरं जलं प्रति प्रत्यागतवती ।
केबिनस्य बहिः "डोङ्ग्" इति शब्दः अभवत् इति निष्पन्नं यत् "मण्डूकाः" लघुनौकाम् "जिआओलोङ्ग" इति केबिनस्य छतौ कूर्दितवन्तः, कुशलतया केबल्-पट्टिकाः लम्बितवन्तः, अस्मान् च आकर्षितवन्तः पुनः पोतं प्रति ।
पञ्चनिमेषेभ्यः अनन्तरं "जिआओलोङ्ग्" इति जहाजः "डीप् सी नम्बर् १" इति जहाजस्य पृष्ठभागं प्रति प्रत्यागतवान् । किउ जियान्वेन् अवदत् यत् "अद्य वयं २० तः अधिकाः जैविकनमूनानि एकत्रितवन्तः। समुद्रपर्वतस्य पादे स्पञ्जाः, तारा मत्स्यः, समुद्रककड़ी च प्रमुखाः जीवाः सन्ति, पर्वतस्य शिखरस्य प्रमुखाः जीवाः झींगा, केकडा च सन्ति।
वैज्ञानिकाः व्यावसायिकसमूहेषु विभक्ताः सद्यः नमूनानां संसाधनं विश्लेषणं च कृतवन्तः, ततः जहाजस्य प्रयोगशाला व्यस्तः अभवत् ।
व्यावसायिकज्ञानेन सीमितं अद्यतनजलान्तरनिरीक्षणस्य नमूनाकरणस्य च प्रतिवेदनेषु संवाददातारः केवलं जीवानां वर्णविविधतां च अभिलेखयन्ति, केचन केवलं तेषां रूपं अपि आकर्षितुं शक्नुवन्ति संवाददाता स्पेनदेशस्य वर्गीकरणविदः एण्ड्रयू इत्यस्मै मोबाईल-फोनेन गृहीताः छायाचित्रं दर्शितवान्, ततः सः तेषु त्रयाणां प्राणिनां नामानि लिखितवान् अन्येषां अज्ञातजीवानां विषये अद्यापि सर्वैः सह चर्चां कृत्वा आदान-प्रदानं करणीयम्
अस्मिन् यात्रायां वैज्ञानिक-अभियान-दलस्य सदस्याः ८ देशेभ्यः आगच्छन्ति, तथा च प्रत्येकस्य समुद्र-पारिस्थितिकी-विज्ञानम्, सूक्ष्मजीव-समुद्री-भूविज्ञानम् इत्यादिषु स्वकीया विशेषज्ञता अस्ति सर्वे एकत्र उपविश्य गोताखोरी-वीडियाः पश्यन्ति स्म, जैविकजातीनां पहिचानं कुर्वन्ति स्म, जैविक-अभ्यासानां आदान-प्रदानं कुर्वन्ति स्म, प्रयोगशालायां परस्परं साहाय्यं कुर्वन्ति स्म, शिक्षन्ति स्म च, "गहनसागरस्य व्याख्यानभवनम्" इत्यादिषु जहाजे वैज्ञानिक-संशोधन-कार्यक्रमेषु ज्ञानं बुद्धिं च साझां कुर्वन्ति स्म
प्रयोगशालायाः बहिः गच्छन्, "गहनसागरक्रमाङ्कः १" जहाजस्य पृष्ठभागे "जिआओलोङ्ग"-सञ्चालन-रक्षण-समर्थन-दलः अग्रिम-गोताखोरी - निरीक्षणं, चार्जिंग्, भारस्य संयोजनं, आक्सीजन-पूरणं च - सज्जतां कर्तुं आरब्धवान् अस्ति , तथा वहनसञ्चालनसाधनानाम् स्थापना।
संवाददातुः कृते गहने समुद्रे गोतां कृत्वा जादुई दिवसः आसीत्;
दिनद्वये अग्रिमगोताखोरीयां "जिआओलोङ्ग" जैवविविधतायाः पर्यावरणसर्वक्षणस्य च कृते नूतनसमुद्रपर्वते गमिष्यति । कालः गच्छति, दिने दिने चीनदेशस्य गहनसमुद्रकर्मचारिणः विशालसमुद्रस्य अन्वेषणं कदापि न त्यजन्ति ।
प्रतिवेदन/प्रतिक्रिया