समाचारं

साइरसस्य नूतना एसयूवी उजागरिता: सुपर इलेक्ट्रिक हाइब्रिड् यस्य चक्रस्य आधारः प्रायः २.८ मीटर् अस्ति, किं मूल्यं सोङ्ग प्रो इत्यस्मात् न्यूनं भवितुम् अर्हति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जाक्षेत्रे उच्चस्तरीयः खिलाडी इति नाम्ना साइरसस्य एआइटीओ श्रृङ्खलायाम् विपण्यां बहवः उत्कृष्टाः उपलब्धयः निर्मिताः सन्ति । केचन नेटिजनाः पूर्वं अवदन् यत् यद्यपि वेन्जी उत्तमः अस्ति तथापि मूल्यं न्यूनं नास्ति। न, साधारण उपभोक्तृणां आवश्यकतानां पूर्तये व्यय-प्रभावि-माडलस्य पूर्तये, साइरस-अन्तर्गतं ब्लू इलेक्ट्रिक-ब्राण्ड् इत्यनेन अद्यैव नूतनं मॉडल् - ब्लू इलेक्ट्रिक् e5 plus इति प्रक्षेपणं कृतम्, तथा च आन्तरिकस्य आधिकारिकचित्रं उजागरितम् अवगम्यते यत् नूतनं कारं प्लग-इन् हाइब्रिड् suv अस्ति यत् de-i सुपर इलेक्ट्रिक हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितं भविष्यति यदा पश्चात् प्रक्षेपणं क्रियते तदा मूल्यं song plus dm-i इत्यस्मात् न्यूनं भवितुम् अर्हति। नूतनं यानं कथं वर्तते ? तदनन्तरं क्वान् भ्रात्रा सह तस्य विषये ज्ञास्यामः ।

डिजाइनः अधिकं अवान्ट-गार्ड् अस्ति तथा च चक्रस्य आधारस्य महत् लाभः अस्ति

पूर्वं उजागरितानां वास्तविककारचित्रेभ्यः न्याय्यं चेत्, blue power e5 plus इत्यस्य डिजाइनभाषा न केवलं पारिवारिकलक्षणं धारयति, अपितु अनेके नवीनतत्त्वानि अपि समाविष्टानि सन्ति। कारस्य अग्रभागः रिंग-आकारस्य प्रकाशस्तम्भ-हेडलाइट्-सहितं सील-कृतं डिजाइनं स्वीकुर्वति, येन प्रौद्योगिक्याः भविष्यस्य च प्रबलः भावः सृज्यते, एतत् डिजाइनं न केवलं सुन्दरं सुरुचिपूर्णं च अस्ति, अपितु नूतन-ऊर्जा-वाहनस्य रूपेण अपि अधिकं ज्ञातुं शक्यते तत्सह, अधः वामदक्षिणपार्श्वयोः कृष्णवायुप्रवेशविन्यासः अपि कारस्य अग्रे किञ्चित् गतिभावं योजयति

यद्यपि blue power e5 plus इत्येतत् विलम्बेन आगतं तथापि प्रतिस्पर्धात्मकानां उत्पादानाम् स्थितिं "अवगतं" अतः अस्य शरीरस्य आकारस्य, विस्तारस्य, ऊर्ध्वतायाः च दृष्ट्या blue power e5 plus इत्यस्य लाभः अस्ति । 1710mm, तथा च wheelbase 2785mm प्राप्तवान् अस्ति न केवलं song pro इत्यस्मात् बृहत्तरः, तस्य wheelbase लाभः song plus इत्येतत् अपि पराजयितुं शक्नोति, अपि च 5-सीट् तथा 7-सीट् लेआउट् विकल्पान् अपि प्रदाति, यत् अधिकांशजनानां पूर्णतया सन्तुष्टिं कर्तुं शक्नोति पारिवारिककारस्य आवश्यकता अस्ति।

आन्तरिकभागः अधिकं उन्नतः अस्ति तथा च de-i सुपर इलेक्ट्रिक् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितः अस्ति ।

आन्तरिकभागे blue electric e5 plus इत्यस्य उच्चस्तरीयं भावः महत्त्वपूर्णतया वर्धितः अस्ति । नूतनकारः अखरोटस्य भूरेण आन्तरिकवर्णस्य उपयोगं करोति, येन केबिनस्य उष्णं आरामदायकं च वातावरणं निर्मीयते । केन्द्रकन्सोल् भागः पूर्वस्य ब्लू इलेक्ट्रिक् e5 इत्यस्य द्वयपट्टिकाः परित्यजति, तस्य स्थाने स्वतन्त्रप्लवमानयन्त्राणां संयोजनं 15.6-इञ्च् विशालं केन्द्रनियन्त्रणपर्दे च स्वीकरोति, यत् न केवलं प्रौद्योगिक्याः भावनां वर्धयति, अपितु चालकस्य संचालनस्य सुविधां अपि करोति

तस्मिन् एव काले नूतनकारेन त्रिस्पोक् सुगतिचक्रस्य अपि उन्नयनं कृत्वा भौतिकबटनं रद्दं कृत्वा तस्य स्थाने जेबप्रकारस्य शिफ्टतन्त्रं स्थापितं, येन सम्पूर्णं काकपिट् अधिकं संक्षिप्तं फैशनयुक्तं च अभवत् तदतिरिक्तं नूतनं कारं नूतनं स्मार्टकारप्रणालीं अपि स्वीकुर्यात्, यत् अन्तरफलकविन्यासस्य, अन्तरक्रियाशीलस्य अनुभवस्य, स्मार्टकारनियन्त्रणस्य च दृष्ट्या व्यापकरूपेण उन्नयनं कृतम् अस्ति, येन उत्तमः उपयोक्तृअनुभवः प्राप्यते

शक्तिस्य दृष्ट्या आधिकारिकसूचनानुसारं landian e5 plus इत्यत्र de-i super electric hybrid system इत्यस्य उपयोगः भवति, यस्मिन् 1.5l इञ्जिनस्य अधिकतमशक्तिः 70 किलोवाट्, मोटरस्य अधिकतमशक्तिः 160 किलोवाट्, अधिकतमं च भवति 330 n·m. बैटरी जीवनस्य दृष्ट्या, guoxuan hi-tech इत्यस्य लिथियम आयरन फॉस्फेट बैटरी पैक् इत्यनेन सुसज्जितः, cltc शुद्धविद्युत् क्रूजिंग् रेन्जः १५० किलोमीटर् पर्यन्तं भवति पूर्णईंधनेन पूर्णचार्जेन च व्यापकः क्रूजिंग् रेन्जः १३०० किलोमीटर् यावत् भवति

एकलक्ष-युआन्-रूप्यकाणां नूतन-ऊर्जा-विपण्यस्य कृते स्पर्धां कुर्वन्

अन्तिमेषु वर्षेषु नूतन ऊर्जावाहनविपण्यं निरन्तरं प्रफुल्लितं वर्तते यत् अस्याः पृष्ठभूमितः स्वतन्त्रानां नूतनानां ऊर्जावाहनानां कोणेषु अतिक्रमणस्य अवसरः प्राप्तः । यद्यपि साइरसः उच्चस्तरीयविपण्ये उत्तमं परिणामं प्राप्तवान् तथापि यदि सः विक्रये सफलतां प्राप्तुम् इच्छति तर्हि blue power e5 plus इत्यस्य उद्भवेन तत्र विपण्यां कृते अन्तरं पूरितम् एकलक्ष-युआन्-परिवारस्य एसयूवी-इत्यस्य कृते स्थानं नास्ति ।

बाजारस्य स्थितिनिर्धारणस्य दृष्ट्या, blue electric e5 plus उपभोक्तृसमूहं प्रति लक्षितम् अस्ति यस्य नूतन ऊर्जावाहनानां माङ्गलिका अस्ति परन्तु मूल्यप्रदर्शने ध्यानं ददाति अयं समूहः परिमाणेन विशालः अस्ति तथा च विशालः उपभोगक्षमता अस्ति निःसंदेहं तेषां कारक्रयणस्य आवश्यकतां पूरयन्ति। तस्मिन् एव काले विभिन्नेषु स्थानेषु नूतन ऊर्जाकारक्रयणार्थं प्राधान्यनीतीनां कार्यान्वयनेन, साइरसब्राण्डस्य मान्यतायाः वृद्ध्या च blue power e5 plus इत्यस्य विपण्यसंभावनाः व्यापकाः भविष्यन्ति

सामान्यतया landian e5 plus इत्यस्य उद्भवेन उपभोक्तृभ्यः अधिकविकल्पाः प्राप्ताः इति निःसंदेहम् । साइरसस्य अन्यत् कृतित्वेन नूतनकारेन रूपविन्यासे, आन्तरिकविन्यासे, शक्तिपरिधिषु च व्यापकं उन्नयनं प्राप्तम्, तस्य उत्पादप्रतिस्पर्धा अपि अधिकबलवती अस्ति मूल्यस्य विषये, वर्तमानस्य blue electric e5 इत्यस्य आरम्भमूल्यस्य आधारेण 99,800 युआन् इत्यस्य आधारेण, quan ge इत्यस्य भविष्यवाणी अस्ति यत् blue electric e5 plus भविष्ये प्रक्षेपणानन्तरं वर्तमानस्य मॉडलस्य स्थाने स्थास्यति, प्रवेशमूल्यं च अधिकतया भविष्यति 100,000 युआन् इत्यस्मात् न्यूनं नूतनस्य गीतवंशस्य तुलने प्रो तथा सोङ्ग plus dm-i इत्यस्य मूल्यस्य अधिकं लाभः भविष्यति। प्रिय मित्राणि, भवन्तः कीदृशं नूतनं ऊर्जायानं चिन्वन्ति ?