समाचारं

किमर्थं शिक्षकान् न लज्जयिष्यामि इति शपथं करिष्यामि, किमर्थं च उत्पीडनस्य चलच्चित्रं न अभिलेखनं वा न करिष्यामि इति प्रतिज्ञां कर्तव्यम्?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मातापितरौ वक्षसि हस्तौ स्थापयित्वा बालवाड़ीं शपथं कुर्वन्तु यत् "किमपि समयं न भवतु, अहं कदापि शिक्षकस्य मुखं न नष्टं करिष्यामि" इति।

अभिभावकाः छात्राः च विद्यालये हस्ताक्षरं कृत्वा प्रतिज्ञां कुर्वन्तु यत् "वयं कदापि विद्यालयस्य उत्पीडनस्य घटनानां छायाचित्रं वा विडियो वा न गृह्णीमः।"

एतादृशेन गम्भीरेण स्वाभाविकेन च संस्कारस्य एषः व्यर्थः भावः कृतः ।

संस्कारस्य भावः एकप्रकारस्य संज्ञानात्मकविसंगतिं सृजति ।

समस्या अस्ति यत् ये जनाः फसन्ति ते दुर्लभाः एव "न" इति वदन्ति यतोहि ते दुर्बलस्थितौ सन्ति ।

यदा कश्चित् एतत् संस्कारभावं याचते तदा ते मूलतः शक्तिघोषणां कुर्वन्ति ।

न केवलं परिसरः एव । अस्माकं समाजः "दृढतर्कस्य" मूल्यं अधिकाधिकं ददाति इव दृश्यते। दुर्बलानाम् कृते जनाः तुच्छाः तर्कः तुच्छः इति यावत् ।

तानि वर्षत्रयं न वदामः यदा बिडाल-कुक्कुरयोः पात्राणि रक्त-बाहुपट्टिकां धारयन्ति तदा ते बाहून् पार्श्वतः न गन्तुं शक्नुवन्ति ।

किञ्चित् दूरं गत्वा एकदा एकया सम्पत्तिकम्पनी समुदायस्य स्वामिभ्यः सूचनां जारीकृतवती यत् "अनुज्ञां विना सम्पत्तिविषये चर्चा न कर्तव्या" इति ।

अद्यतनतरं उदाहरणं किङ्ग्डाओ-लैण्ड-रोवर-महिला अस्ति या कस्मैचित् प्रहारं कृत्वा विपरीतदिशि आहतः भूत्वा पलायितवती, सा केवलं "भवतः प्रहारस्य किं दोषम्" इति आह्वयति स्म ।

"दृढमूल्यानां" अन्तर्गतं जनाः दुर्बलाः न तु बलवन्तः भवितुम् इच्छन्ति ।

"दृढतर्कस्य" कटौतीयाः परिणामः अस्ति यत् जनाः सामाजिकशक्तेः अनन्यः "राक्षसः" भवितुम् प्रयतन्ते, निरन्तरं रक्षात्मकं आत्मविस्तारं च प्राप्नुवन्ति, येन समाजः तनावपूर्णः भवति

दुर्बलानाम् व्यवस्थित-अत्याचारस्य अन्तर्गतं दुर्बलाः प्रायः केवलं बलवन्तः कृते "पृष्ठभूमिः" भवन्ति, ते केवलं तेषां "भवितायाः" वशी-सामाजिक-भूमिकां एव कर्तुं शक्नुवन्ति

दुर्बलः बलवन्तस्य बलस्य मूर्तरूपं केवलं साधनम् इति जनानां भावः अपि दातुं शक्नोति ।

सार्वजनिकसत्तायां केचन जनाः अपि अप्रतिरक्षिताः न सन्ति, तेषां शिकायतां वास्तविकनामभिः सह ऑनलाइन-रूपेण शिकायतुं, सूचनां च दातव्यानि। यतः ते बलिष्ठेषु दुर्बलाः, तेभ्यः उपरि च बलिष्ठाः सन्ति।

अहं बहु आशासे यत् उपरितः (सरकारीसंस्थाः, सामाजिक-अभिजातवर्गः) अधः (जनमतं, संस्कृतिः, नैतिकता) यावत् वयं दुर्बलानाम् प्रबल-उत्पीडनस्य, समर्थनस्य प्रवृत्तेः निर्माणस्य च निन्दां कर्तुं स्थायि-सशक्त-बलस्य उपयोगं कर्तुं शक्नुमः | दुर्बलाः ।

परन्तु सहस्रवर्षेभ्यः सामन्तपरम्परायाः दशकशः योजनाकृतस्य आर्थिकव्यवस्थायाः च "दृढतर्कस्य" भयंकरः आदतिः निर्मितवती अस्ति ।

प्रबल-उत्पीडनस्य सम्मुखे प्रतिरोधस्य विषये स्वस्य जागरूकतां सुदृढां कर्तुं न्यायस्य भावाः च सुदृढाः कर्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति ।

यदा ते अयुक्तानि, अविवेकी, अवैधवस्तूनि च सम्मुखीभवन्ति तदा ते प्रायः एतत् आज्ञापयन्ति, पौत्रवत् अन्येषां पूर्तिं कुर्वन्ति, अन्धरूपेण च आह क्यू इव सहिष्णुतायाः वञ्चनं कुर्वन्ति, यत् केवलं अन्येषां साहाय्यस्य, दासत्वस्य च गुणं संवर्धयितुं शक्नोति