समाचारं

ज़िबो-नगरस्य एकस्मिन् पार्किङ्ग-स्थाने बहुविध-टङ्क-वाहनानां लीकं जातम्, येन कुक्कुट-मृत्युः, चिकित्सां याचमानानां ग्रामजनानां, हरित-वनस्पतयः च शुष्क-मृत्युः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शु लोंगहुआन

अधुना एव शाण्डोङ्ग-प्रान्तस्य ज़िबो-नगरस्य लिन्जी-मण्डलस्य फेङ्गहुआङ्ग-नगरस्य सिन्क्सिङ्ग्-ग्रामे ग्रामजनाः अवदन् यत् ग्रामस्य एकस्मिन् पार्किङ्ग-स्थले बहुविध-टङ्क-ट्रक-वाहनानां लीक-करणेन कुक्कुट-पक्षिणां मृत्युः, हरित-वनस्पतयः च शुष्काः अभवन् इति शङ्का अस्ति, केचन ग्रामिणः चिकित्सां याचन्ते स्म उपचार। सितम्बर्-मासस्य ५ दिनाङ्के लिन्जी-मण्डलस्य अधिकारिणः जिमु-न्यूज-सञ्चारकर्तृभ्यः प्रतिक्रियां दत्तवन्तः यत् टङ्क्यां स्थिते माध्यमे कार्बन-ब्लैक्-तैलम् अस्ति, दुर्घटने कोऽपि न मृतः इति

दुर्घटनास्थलम् (वीडियो स्क्रीनशॉट्) २.

जिमु न्यूज इत्यस्य पूर्वसमाचारानुसारं २९ अगस्तदिनाङ्के सायंकाले फेङ्गहुआङ्ग्-नगरात् गच्छन् एकः टैंकर-बेडाः सिन्क्सिङ्ग्-ग्रामे एकस्मिन् पार्किङ्ग-स्थाने रात्रौ एव पार्कं कृतवान् टङ्कवाहनस्य पतनम् अभवत्, येन सामग्रीः अतिप्रवाहितः अभवत्, विचित्रगन्धं च उत्सर्जितवान् ।

५ सितम्बर् दिनाङ्के फेङ्गहुआङ्ग-नगरसर्वकारस्य प्रभारी सम्बद्धः व्यक्तिः जिमु न्यूज इत्यस्मै अवदत् यत् टङ्क-बेडा चालयति स्म यदा टङ्कस्य सामग्रीषु रासायनिक-विक्रिया अभवत् तदा संयोगेन फेङ्गहुआङ्ग-नगरात् गच्छति स्म, ततः सः स्थगितवान् रात्रौ एव स्थानम् । कतिपयेभ्यः घण्टेभ्यः अनन्तरं टङ्क्यां स्थापितानां पदार्थानां रसायनिकविक्रिया हिंसकः आसीत्, ततः दुर्घटना अभवत्, परन्तु कोऽपि न मृतः ।

कुक्कुटाः मृताः, हरितवनस्पतयः च शुष्काः अभवन् (video screenshot)

प्रभारी व्यक्तिः दर्शितवान् यत् प्रारम्भिकबोधानन्तरं टङ्क्यां स्थिते माध्यमे कार्बनब्लैक् तैलं भवति, तथा च सामग्रीनां दहनानन्तरं अवशिष्टानि भस्म अवशेषाणि च गौणप्रदूषणं निवारयितुं पॅकेजं कृत्वा सीलबद्धानि सन्ति सम्प्रति स्थले एव टैंकरः निरुद्धः अस्ति, पार्किङ्गस्थानं च अस्थायीरूपेण स्थगितम् अस्ति । टङ्क्यां स्थापितानां पदार्थानां रासायनिकविक्रियायाः कारणेन उत्तेजकाः वायुः उत्पन्नाः, येन केषुचित् ग्रामजनेषु श्वसनमार्गस्य उत्तेजनं जातम्, तेषां परीक्षणार्थं चिकित्सालयं गन्तव्यम् आसीत्

कुक्कुटस्य मृत्युः, हरितवनस्पतयः शुष्कता च अस्य दुर्घटनायाः सम्बन्धी अस्ति वा ? प्रभारी व्यक्तिः अवदत् यत् पर्यावरणसंरक्षणविभागेन निरीक्षणार्थं नमूनानि गृहीताः, परन्तु परिणामाः अद्यापि न बहिः आगताः। नगरसर्वकारेण तृतीयपक्षीयकम्पनीं ग्रामजनानां हानिः आकलनीया इति आह। सम्प्रति प्रासंगिकविभागाः बेडानां, आपूर्ति-रसीदस्य, पार्किङ्गस्थानानां च अन्वेषणं कुर्वन्ति ।

५ दिनाङ्के जिबो पारिस्थितिकपर्यावरणब्यूरो इत्यस्य लिन्जीशाखायाः सम्बन्धितविभागानाम् कर्मचारिणः अवदन् यत् ब्यूरो इत्यस्य अवगमनानुसारं टङ्क्यां यत् माध्यमं भवति तस्मिन् कार्बनब्लैक् तैलं समावेशितम् अस्ति। घटनायाः अनन्तरं ब्यूरो वायुमण्डलीयवातावरणस्य आपत्कालीननिरीक्षणं कृतवान्, सामग्रीनां खतरनाकलक्षणानाम् अभिज्ञानं विश्लेषणं च कर्तुं तृतीयपक्षं न्यस्तवान्, तथा च फेङ्गहुआङ्गनगरसर्वकारेण सह कार्यं कृत्वा स्थलस्थसामग्रीणां दूषितमृदायाश्च शीघ्रं निष्कासनं कृतवान् . कर्मचारिणः सदस्यः अवदत् यत् प्रासंगिकनिरीक्षणं, पहिचानविश्लेषणं, निष्कासनपरिणामाः च अद्यापि विभागाय पुनः न प्रदत्ताः।