समाचारं

उच्चतापमानस्य कारणेन विद्यालयस्य आरम्भे विलम्बः किमर्थं आवश्यकः ?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |
निरन्तरं उच्चतापमानस्य मौसमेन प्रभावितः चोङ्गकिंग् इत्यनेन अद्यैव प्राथमिकमाध्यमिकविद्यालयानाम् बालवाड़ीनां च २०२४ तमस्य वर्षस्य पतनसत्रस्य आरम्भं ९ सितम्बरपर्यन्तं स्थगयितुं सूचना जारीकृता अस्ति सिचुआन्-नगरस्य ज़िगोङ्ग्, नान्चोङ्ग्, सुइनिङ्ग्, लुझोउ, लेशान्, मेइशान्, जियाङ्ग इत्यादिषु स्थानेषु अपि विद्यालयानां उद्घाटने विलम्बस्य घोषणा कृता अस्ति ।
समाचारानुसारं सिचुआन्-बेसिन्-मध्ये यत् उच्चतापमानं भवति तत् अस्मिन् एव काले दुर्लभं भवति, न केवलं अगस्तमासस्य अन्ते आरभ्य न्यूनातिन्यूनं सेप्टेम्बरमासस्य आरम्भपर्यन्तं उच्चतापमानं दीर्घकालं यावत् भवति, अपितु उच्चतापमानं भवति अपि तीव्रं भवति, यत्र केषुचित् क्षेत्रेषु ४०°c इत्यस्मात् अधिकं तापमानं निरन्तरं भवति । उदाहरणार्थं, चोङ्गकिङ्ग्-नगरस्य शापिङ्ग्बा-नगरे अष्टदिनानि यावत् क्रमशः ४०°c अतिक्रान्तः अस्ति, अगस्तमासस्य अन्ते ४०°c+ पूर्णा उपस्थितिः इति ऐतिहासिकं अभिलेखं स्थापयितुं शक्नोति
एतादृशे अत्यन्तं उष्णवायुमण्डले विश्वविद्यालयानाम्, मध्यविद्यालयानाम्, प्राथमिकविद्यालयानाम्, बालवाड़ीनां च उद्घाटने विलम्बः शिक्षाधिकारिणां वैज्ञानिकचिन्तनस्य, सुरक्षाजागरूकतायाः च अभिव्यक्तिः अस्ति, छात्राणां स्वास्थ्यस्य मानवीयपरिचर्या च प्रतिबिम्बयति।
सत्यं यत् बहिः श्रमिकाणां तुलने छात्राणां उपरि उष्णवायुस्य प्रभावः तुल्यकालिकरूपेण अल्पः भवति तथापि अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् अभिभावकानां छात्राणां च अग्रे-पश्चात् त्वरितम् अवश्यमेव भवति विद्यालयस्य प्रथमदिने विषयान् सम्पादयितुं विविधानां विषयाणां अतिरिक्तं शारीरिकशिक्षावर्गादिकं बहिः क्रियाकलापानाम् अपि सामना भवति यत् तापमानं बहुधा 40°c अधिकं भवति, तत् प्रौढानां कृते असह्यम् अस्ति, अनिवार्यतया च तीव्रं आनयिष्यति बालशरीरेषु आव्हानानि। अस्मिन् समये विद्यालयस्य आरम्भे समुचितरूपेण विलम्बः करणीयः यत् छात्राः तान् दिवसान् परिहरितुं शक्नुवन्ति यदा उच्चतापमानं चरमस्थाने भवति। यतः छात्राणां शारीरिकस्वास्थ्यं सर्वदा प्रथमं भवेत्।
वस्तुतः उष्णवायुना शिक्षायाः, शिक्षणयोजनायाः च परिवर्तनस्य पूर्वानुमानं वर्तते । २०२२ तमे वर्षे नानजिङ्ग्-नगरस्य विद्यालयद्वयेन सैन्यप्रशिक्षणं राष्ट्रियरक्षाशिक्षणं च स्थगितम् अथवा रद्दं कृतम् । चाङ्गशा शिक्षा ब्यूरो इत्यनेन आपत्कालीनसूचना अपि जारीकृता यत् नगरे सर्वे कनिष्ठ उच्चविद्यालयस्य नवीनाः छात्राः सैन्यप्रशिक्षणं स्थगयिष्यन्ति यदा तापमानं ३५°c (३५°c सहितम्) अधिकं भवति तदा बहिः सैन्यप्रशिक्षणं कर्तुं सख्यं निषिद्धम् अस्ति ). सिचुआन्-नगरस्य नेइजियाङ्ग-नगरस्य बहवः विद्यालयाः अपि अस्मिन् वर्षे सैन्यप्रशिक्षणं स्थगितवन्तः । सैन्यप्रशिक्षणं स्थगयितुं वा रद्दीकर्तुं वा व्यक्तिगतविद्यालयैः स्वतन्त्रनिर्णयात् प्रान्तीयनगरपालिकाशिक्षाविभागैः निर्गतानाम् आवश्यकतानां यावत्;एतत् नूतनशैक्षिकसंकल्पनायाः लोकप्रियीकरणं अपि अस्ति, अर्थात् शिक्षाक्षेत्रे "जनानाम्" मूल्यं अधिकाधिकं दृश्यते, जनानां अधिकारानां सम्मानः, जनानां भावनानां परिचर्या च अन्येषां शैक्षिकमूल्यांकनसूचकानाम् अग्रे स्थापितं भवति
ज्ञातव्यं यत् एतादृशं लचीलं निष्कासनं नीतिव्यवस्थाभिः अपि समर्थितम् अस्ति । २०२१ तमे वर्षे राष्ट्रियविकाससुधारआयोगेन जारीकृते "महत्त्वपूर्णनगरीयमूलसंरचनानां सुरक्षासंरक्षणस्य सुदृढीकरणविषये आपत्कालीनसूचना" स्पष्टतया उक्तवती यत् एकदा चरममौसमं अन्ये च असाधारणपरिस्थितयः भवन्ति तदा उच्चतमस्तरीयप्रतिक्रियाः तत्क्षणमेव स्थगितव्याः , तथा कार्यं स्थगितव्यं ये व्यापाराः निरुद्धाः भवेयुः, ये कार्याणि निरुद्धानि भवेयुः। अत्यन्तं मौसमस्य प्रतिक्रियारूपेण विद्यालयनिलम्बनव्यवस्थानां कार्यविलम्बस्य च विषये विभिन्नस्थानीयविनियमानाम् अपि प्रवर्तनं कृतम् अस्ति । सिचुआन् प्रान्ते अद्यैव "हाले उच्चतापमानस्य मौसमे उत्पादनस्य सुरक्षां कर्तुं सूचना" जारीकृता यद्यपि मुख्यतया सुरक्षाउत्पादनार्थं, शिक्षायाः कृते, मूलभूतजीविकायाः ​​क्षेत्ररूपेण नियोजितम् अस्ति यत् नाबालिगानां अधिकारैः हितैः च प्रत्यक्षतया सम्बद्धं भवति तथा च कुण्डम् -सहस्राणि गृहाणि इति कारणतः, महामारीयाः प्रतिक्रियारूपेण सम्बोधनस्य आवश्यकता वर्तते भाग्यस्य कृते, पक्षाघातं अतिक्रान्तुं, यथाशक्ति उन्नतं व्यापकं च भवितुम् प्रयत्नः करणीयः।
पूर्वं एतत् मतं आसीत् यत् बालकानां "कष्टं सहितुं" आवश्यकता वर्तते, शिक्षायां कष्टानि, विघ्नाः च अनुभवितव्याः, अन्यथा व्यायामः, वृद्धिः, प्रगतिः च असम्भवःअधुना "कष्टरहितभोजनम्" इति एषा अवधारणा क्रमेण जनदृष्ट्या बहिः क्षीणा भवति । बालकानां शारीरिकसुष्ठुतायाः इच्छाशक्तिः च प्रशिक्षणं तात्कालिकं न भवति, अपितु वैज्ञानिकरूपेण, मापितरूपेण च कर्तव्यम् इति जनाः अधिकाधिकं अवगच्छन्तिअत्यन्तं मौसमस्य मानवजीवनस्य स्वास्थ्यस्य च हानिः पूर्णतया अवगन्तुं प्रतिकूलप्रभावं न्यूनीकर्तुं प्रभावी उपायान् कर्तुं च सहमतिः प्रवृत्तिः च अस्ति
हॉट विडियो अनुशंसाः
↓↓↓
"guangming commentary" wechat विडियो खातेः अनुसरणं कुर्वन्तु
“पितुः विशेषः” अभिभावकशिक्षकसम्मेलने काः अपेक्षाः प्रतिबिम्बिताः सन्ति?
भवता आदेशितं टेकअवे "भूत"-भण्डारतः आगन्तुं शक्नोति वा?
प्रतिवेदन/प्रतिक्रिया