समाचारं

"शरदव्याघ्रः" स्वशक्तिं निरन्तरं दर्शयति, अनेकेषु स्थानेषु च तत्कालसूचनाः जारीकृताः: गृहशिक्षणं, कक्षानां निलम्बनं च

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
३ सितम्बर
वुहान गुआङ्गु ताङ्ग्सुन् लेक स्कूल् इत्यनेन सूचना जारीकृता
निरन्तरं सूर्य्यस्य, उष्णस्य च मौसमस्य कारणात्
४ सेप्टेम्बर् तः ९ सेप्टेम्बर् पर्यन्तम्
प्रथमवर्षस्य छात्राः सर्वं दिवसं गृहे एव पठन्ति
शिक्षणकार्यं प्रासंगिकविषयाणां शिक्षकैः व्यवस्थापितं भवति
हुबेई दैनिकस्य सर्वमाध्यमसंवादकः वुहाननगरशिक्षाब्यूरोतः ज्ञातवान् यत् उष्णमौसमस्य अन्येषां च परिस्थितीनां विचारेण नगरस्य विद्यालयेषु बालवाड़ीषु च तापविहारं निवारयितुं शीतलं च कर्तुं सावधानताः करणीयाः सन्ति विशिष्टविवरणानि निर्धारितानि भविष्यन्ति प्रत्येकस्य मण्डलस्य शिक्षाविभागाः स्वक्षेत्रस्य स्थितिम् आधारीकृत्य।
उष्णवायुस्य कारणात्
पूर्वं बहुषु स्थानेषु विद्यालयाः स्थगिताः विलम्बाः च अभवन्
जियाङ्ग्शी
२ सितम्बर
जियांगसी जिउजियांग नगर शिक्षा ब्यूरो ने आपत्कालीन सूचना जारी की
उष्णवायुस्य कारणात्
३ सितम्बर् दिनाङ्कस्य प्रातःकाला आरभ्य
सिद्धान्ततः विभिन्नस्थानेषु सार्वजनिकनिजीप्राथमिकविद्यालयाः बालवाड़ीः चकक्षायाः निलम्बनम्
कक्षाः आधिकारिकतया ९ सितम्बर् दिनाङ्के (आगामि सोमवासरे) पुनः आरभ्यन्ते।
मध्य-उच्चविद्यालयेषु कक्षाः स्थगयितुं आवश्यकता वर्तते वा ?
प्रत्येकं स्थानीयं विद्यालयं वास्तविकस्थितेः तथा तापघातनिवारणस्य शीतलीकरणस्य च स्थितिं च उत्तरदायी भविष्यति।
स्वयमेव निर्णयान् कुरुत
तदतिरिक्तं द्वितीये दिनाङ्के जियाङ्गक्सी इत्यनेन प्रकाशितवार्तानुसारं निरन्तरं सूर्य्यस्य, उष्णस्य च मौसमस्य कारणात्,नानचाङ्ग-नगरस्य केषुचित् काउण्टीषु, जिल्हेषु च प्राथमिकविद्यालयेषु कक्षायाः समयः स्थगितः अस्ति, कक्षाः आधिकारिकतया ९ सितम्बर् दिनाङ्के आरब्धाः। नानचाङ्गनगरशिक्षाब्यूरो इत्यनेन प्रकटितं यत् उष्णमौसमस्य अन्येषां च परिस्थितीनां ध्यानं दत्त्वा प्राथमिकविद्यालयानाम् विशिष्टः आरम्भसमयः प्रत्येकस्य काउण्टी-जिल्ह्याः शिक्षाविभागैः स्वक्षेत्रस्य परिस्थितेः आधारेण निर्धारितः भविष्यति।
हुबेइ
एन्शि
यतो हि "शरदव्याघ्रः" स्वशक्तिं दर्शयिष्यति एव, नगरस्य शिक्षाब्यूरो इत्यनेन तस्मिन् एव दिने सूचना जारीकृता, यत्र नगरीयप्राथमिकमाध्यमिकविद्यालयाः, न्यूनोच्चतायुक्ताः नगरविद्यालयाः च विद्यालये पुनरागमनं स्थगयिष्यन्ति इति घोषणा कृता
अस्मिन् "सूचना" इति उक्तं यत् मौसमविभागस्य मौसमपूर्वसूचनानुसारं भविष्ये अपि नगरे उच्चतापमानं निरन्तरं भविष्यति। अध्यापकानाम् छात्राणां च जीवनसुरक्षायाः शारीरिक-मानसिक-स्वास्थ्यस्य च रक्षणार्थं सम्बन्धितविभागानाम् अनुशंसानाम् आधारेण नगरीय "पञ्चकार्यालयेषु एकं नगरं च" २०२४ तमस्य वर्षस्य पतनसत्रस्य कृते औपचारिकवर्गान् स्थगयितुं निर्णयः कृतः अस्ति । प्राथमिकविद्यालयाः, कनिष्ठ उच्चविद्यालयाः, ८०० मीटर् तः न्यूनाः ऊर्ध्वतायुक्ताः नगरविद्यालयाः च, अस्थायीरूपेण ९ सितम्बर् दिनाङ्के अद्य विद्यालयं प्रति गच्छन्तु।
जिंगमेन्
जिंगमेन् वीचैट् खाते लाइव प्रसारणस्य अनुसारम् : जिंगमेन् नगरीयशिक्षाब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् उच्चतापमानस्य मौसमस्य प्रभावस्य कारणात्, छात्राणां, विभिन्नजिल्हेषु (नगरेषु), काउण्टीषु वा विद्यालयेषु वा स्वास्थ्यं सुनिश्चित्य कक्षाः विद्यालयाः च स्थगितुं शक्नुवन्ति, शिक्षणसमयं समायोजयितुं शक्नुवन्ति, बहिः क्रियाकलापाः स्थगितुं शक्नुवन्ति इत्यादीनि वास्तविकस्थितेः आधारेण।
पीतपाषाणः
हुआङ्गशीनगरस्य केचन विद्यालयाः विद्यालयस्य आरम्भं स्थगयिष्यन्ति इति घोषितवन्तः। २ सितम्बर् दिनाङ्के याङ्गक्सिन् काउण्टी, हुआङ्गशी इत्यस्य योङ्गक्सिङ्ग् प्राथमिकविद्यालयस्य वीचैट् सार्वजनिकलेखेन "उच्चतापमानस्य अवकाशस्य सूचनाः सुरक्षायुक्तयः च" प्रकाशिताः सूचनायां उक्तं यत् अद्यतनं निरन्तरं उच्चतापमानस्य कारणात् उच्चाधिकारिणां सहमतिः विद्यालयेन विद्यालयस्य आरम्भं ३ सितम्बर् दिनाङ्कात् स्थगयित्वा ९ सितम्बर् दिनाङ्के (आगामिसोमवासरे) आधिकारिकतया विद्यालयं प्रति प्रत्यागन्तुं निर्णयः कृतः। अवकाशदिनेषु मातापितरौ स्वसन्ततिनां पर्यवेक्षणे, सहायार्थं च सहकार्यं कर्तुं कृपया अनुरोधः क्रियते।
सिचुआन्
सिचुआन् दैनिकस्य अनुसारम्
२ सितम्बर, १० वा.
चेंगदू मौसम वेधशाला अद्यतन
उच्चतापमानस्य नारङ्गवर्णीयः चेतावनीसंकेतः उच्चतापमानस्य रक्तवर्णीयचेतावनीसंकेतः भवति
सः दिवसः एव दिवसः यदा नगरस्य प्राथमिक-माध्यमिक-विद्यालयाः आधिकारिकतया कक्षाः आरभन्ते ।
परिनियोजनानुसारम्
संवाददातारः विभिन्नेभ्यः विद्यालयेभ्यः शिक्षन्ते स्म
केषुचित् विद्यालयेषु अध्यापनव्यवस्थासु समायोजनस्य विषये अभिभावकानां कृते सूचनाः जारीकृताः सन्ति- १.
चेङ्गडु पाओटोङ्गशु प्राथमिक विद्यालय के शिक्षण व्यवस्था समायोजन पर सूचना
qingbaijiang जिला शिक्षा ब्यूरो से प्रासंगिक सूचना
चेङ्गडु के शिशी प्राथमिक विद्यालय के शिक्षण व्यवस्था समायोजन पर सूचना
साभार : सिन्दु जिला मुलान मध्य विद्यालय
ज़िगोंग
शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य शोधस्य निर्णयस्य च अनन्तरं नगरस्य प्राथमिकमाध्यमिकविद्यालयाः (माध्यमिकव्यावसायिकविद्यालयाः च) बालवाड़ी च २०२४ तमस्य वर्षस्य पतनसत्रस्य आरम्भं एकसप्ताहं (तृतीयश्रेणी भवेत्) स्थगयिष्यन्ति of high school will be postponed will be determined independently by the school based on school conditions and teaching actual conditions), 9 छात्राः 7 सितम्बर दिनाङ्के पञ्जीकरणं करिष्यन्ति, तथा च कक्षाः आधिकारिकतया 9 सितम्बर दिनाङ्के आरभ्यन्ते।
नान्चोङ
नान्चोङ्ग-नगरीयशिक्षा-क्रीडा-ब्यूरो-अनुसारं हालस्य उच्चतापमानस्य मौसमस्य कारणात् नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु (बालवाड़ी-माध्यमिक-व्यावसायिक-विद्यालयाः च) २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भं स्थगितम् अस्ति , तथा च आधिकारिकतया ९ सितम्बर दिनाङ्के आरभ्यते अस्य सेमेस्टरस्य शिक्षणसमयः एकसप्ताहं स्थगितः भविष्यति। नगरे स्थिताः विश्वविद्यालयाः सिचुआन् प्रान्तीयशिक्षाविभागस्य सूचनानुसारं एतत् कार्यान्विष्यन्ति।
सुइनिङ
२८ अगस्त दिनाङ्के सुइनिंग् नगरपालिकाशिक्षाक्रीडाब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य शरदऋतौ विद्यालयस्य आरम्भं स्थगयितुं सूचना जारीकृता।सुइनिंग् नगरपालिकायाः ​​मौसमविभागस्य पूर्वानुमानस्य अनुसारं सुइनिंग् इत्यस्य उच्चतापमानस्य मौसमः निरन्तरं भविष्यति शोधस्य अनन्तरं निर्णयः कृतः यत् सर्वे प्राथमिकाः तथा सुइनिंग्-नगरस्य माध्यमिकविद्यालयाः (बालवाड़ी-माध्यमिक-व्यावसायिक-विद्यालयाः च समाविष्टाः) ) २०२४ तमस्य वर्षस्य पतन-सत्रस्य शिक्षणसमयः एकसप्ताहं स्थगितः अस्ति यत् छात्राः ८ सितम्बर-दिनाङ्के पञ्जीकरणं करिष्यन्ति, तथा च कक्षाः आधिकारिकतया ९ सितम्बर्-दिनाङ्के आरभ्यन्ते
लुझौ
लुझौ नगरपालिकाशिक्षाक्रीडाब्यूरो इत्यस्य अनुसारं : हालमेव लुझौनगरे निरन्तरं उच्चतापमानस्य मौसमस्य अनुभवः अभवत् नगरपालिकायाः ​​मौसमविज्ञानस्य ब्यूरो इत्यनेन क्रमशः उच्चतापमानस्य लालचेतावनी जारीकृता अस्ति यत् शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चितं कर्तुं शक्यते लुझौ-नगरे २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भं स्थगयितुं शोधस्य अनन्तरं ।
नगरस्य बालवाड़ी, अनिवार्यशिक्षाविद्यालयाः च २०२४ तमस्य वर्षस्य पतनसत्रस्य आरम्भं ९ सितम्बरपर्यन्तं स्थगितवन्तः उच्चविद्यालयविद्यालयेषु उच्चतापमानस्य अस्य दौरस्य पूर्वं बृहत्प्रमाणेन शिक्षक-छात्र-समागमस्य, अवकाश-क्रियाकलापस्य, अन्येषां च क्रियाकलापानाम् व्यवस्थापनस्य अनुमतिः नास्ति has eased.शारीरिकव्यायामं यथासम्भवं उष्णस्य तप्तस्य च सूर्यस्य अधः परिहारः करणीयः प्रथमवर्षस्य उच्चविद्यालयस्य छात्राणां कृते सैन्यप्रशिक्षणं लुविश्वविद्यालये चयनितसमये करणीयम्, तत्सूचनानुसारं करणीयम् शिक्षाविभागः ।
लेशन
लेशान नगरीयशिक्षा ब्यूरो इत्यस्य अनुसारम् : "हाले उच्चतापमानस्य मौसमे उत्पादनं कर्तुं सुरक्षां कर्तुं लेशान नगरपालिकाकार्यसुरक्षासमितेः कार्यालयस्य सूचना" (लेआन बन्हन [2024] सं. 67) इत्यस्य भावनायाः अनुरूपम्। , वयं नगरीयमौसमविज्ञानब्यूरो इत्यस्मै पत्राणि प्रेषितवन्तः येन हालस्य १५ दिवसस्य विषये पृच्छितुं विस्तृतमौसमपूर्वसूचनायाः आधारेण शोधस्य अनन्तरं निर्णयः कृतः यत् नगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् २०२४ तमस्य वर्षस्य पतनसत्रस्य पञ्जीकरणसमयः तः अस्ति 2 सितम्बर तः 6 सितम्बर पर्यन्तं प्रत्येकस्मिन् काउण्टी (नगरं, मण्डले) प्रत्येकेन विद्यालयेन मौसमस्य स्थितिः विद्यालयस्य वास्तविकस्थितेः च आधारेण निर्धारितः भविष्यति। बालवाड़ी, माध्यमिकव्यावसायिकशिक्षाविद्यालयाः च तस्य अनुसरणं करिष्यन्ति, विद्यालयस्य आरम्भार्थं अन्यकार्यस्य आवश्यकताः अपि अपरिवर्तिताः भविष्यन्ति।
मेईशान
मेशान-नगरस्य शिक्षा-क्रीडा-ब्यूरो-अनुसारं, अद्यतन-उच्चतापमानस्य कारणात्, शिक्षकाणां छात्राणां च स्वास्थ्यं, सुरक्षां च सुनिश्चित्य, मेशान-नगरस्य प्राथमिक-माध्यमिक-विद्यालयानाम् २०२४ तमस्य वर्षस्य पतन-सत्रस्य आरम्भः स्थगितः अस्ति ५ सितम्बर। बालवाड़ी, माध्यमिकव्यावसायिकविद्यालयाः च तस्य अनुसरणं करिष्यन्ति।
जियाङ्ग
जियाङ्ग-नगरपालिकाशिक्षा-क्रीडा-ब्यूरो-अनुसारं, हालस्य निरन्तरं उच्चतापमानस्य कारणात्, शिक्षकाणां छात्राणां च स्वास्थ्यं सुरक्षां च सुनिश्चित्य, जियाङ्ग-प्राथमिक-माध्यमिक-विद्यालयानाम् (बालवाड़ी-माध्यमिक-व्यावसायिक-सहितानाम्) कृते २०२४ तमस्य वर्षस्य शरद-सत्रस्य आरम्भः अभवत् schools) इति 7-8 सितम्बरपर्यन्तं स्थगितम् अस्ति। निवासी विश्वविद्यालयाः शिक्षाविभागस्य प्रासंगिकानां आवश्यकतानां अनुपालनं करिष्यन्ति।
स्रोत: चीन समाचार नेटवर्क व्यापक हुबेई दैनिक, जिमू समाचार, jiangxi रिलीज, सिचुआन दैनिक, चीन समाचार सेवा, आपातकालीन प्रबंधन विभाग, आदि।
प्रतिवेदन/प्रतिक्रिया