समाचारं

बहुषु स्थानेषु उष्णम् अस्ति ! एकः शिशुः एतावत् उष्णः अस्ति यत् तस्य नासिकातः रक्तस्रावः भवति... चाङ्गशानगरस्य एकः विद्यालयः : प्राथमिकविद्यालयस्य छात्राणां कर्मठभावनायाः संवर्धनार्थं वातानुकूलनविषये असहजः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चेङ्गडु, सिचुआन्, वुहान, हुबेई, चाङ्गशा, हुनान्, हुआङ्गशान्, अनहुई इत्यादिषु स्थानेषु मातापितरौ सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत्,उष्णकालस्य कारणात् बालानाम् प्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनयंत्रं नास्ति, सामान्यतया कक्षासु गन्तुं न शक्नुवन्ति केचन विद्यालयाः कक्षासु स्थापयितुं हिमघटकाः क्रीतवन्तः।, केचन मातापितरः अपि स्वस्य उपक्रमेण आतपं शीतलं कर्तुं स्वबालवर्गेषु हिमघटान् वितरितुं आयोजनं कृतवन्तः ।४ सेप्टेम्बर् दिनाङ्के संवाददातारः अस्मिन् विषये अनेकनगरेषु अभिभावकानां शिक्षाविभागानाञ्च साक्षात्कारं कृतवन्तः ।

वातानुकूलनयंत्रं एकरूपेण स्थापयितुं शक्यते वा ? उत्तरं न इति ।यथा, चाङ्गशानगरस्य कैफूमण्डलस्य शिक्षाविभागेन संवाददातृभ्यः प्रतिक्रिया दत्ता यत् वर्तमाननीतिः, शक्तिः, वित्तपोषणम् इत्यादयः कठिनताः एकीकृतवातानुकूलनस्य समर्थनं न कुर्वन्ति।

चाङ्गशानगरस्य एकस्य विद्यालयस्य एकः कर्मचारी पत्रकारैः सह उक्तवान्, सम्प्रति कैफूमण्डलस्य सर्वेषु प्राथमिकविद्यालयेषु वातानुकूलनयंत्रं न स्थापितं यत् समग्रस्थितेः आधारेण शिक्षाविभागेन वातानुकूलनयंत्रं स्थापयितुं आवश्यकता वर्तते।सम्भूय,uneasy air conditioning इति "प्राथमिकविद्यालयस्य छात्राणां परिश्रमभावनायाः संवर्धनार्थम्" इति ।

क्षियाङ्गतान् शिक्षा ब्यूरो : "मातापितरौ वातानुकूलनयंत्रं दानं कुर्वन्ति" इति सत्यम्

विद्यालयस्य गम्भीरतापूर्वकं व्यवहारः भविष्यति

अद्यैव केचन अभिभावकाः सामाजिकमञ्चेषु सूचनां दत्तवन्तः यत् उष्णमौसमस्य कारणात् हुनान् प्रान्तस्य क्षियाङ्गतान् काउण्टी इत्यस्मिन् तियानी जिन्क्सिया प्राथमिकविद्यालयःमातापितरौ अनुरोधं कुर्वन्तुविद्यालयेभ्यः वातानुकूलनयंत्रं दानं कुर्वन्तु। ५ सितम्बर् दिनाङ्के हुनान् प्रान्तस्य "चीन लियन्क्सियाङ्ग" इत्यस्य क्षियाङ्गटन-मण्डलस्य एकीकृत-माध्यम-केन्द्रस्य आधिकारिक-डौयिन्-लेखस्य अनुसारं क्षियाङ्गटन-मण्डलस्य शिक्षा-ब्यूरो-संस्थायाः अस्मिन् विषये एकं ब्रीफिंग् जारीकृतम्,प्रासंगिकस्थितिः सत्या इति उक्तवान्, दानं प्राप्तानि वातानुकूलनयंत्राणि पुनः क्रेतुं विद्यालयाय निर्देशं दत्तवान्।

सूचनायाः पूर्णः पाठः यथा अस्ति ।

पूर्वं .ऑनलाइन प्रसारित"तियान्यी जिन्क्सिया प्राथमिक विद्यालय" इति हस्ताक्षरितपत्रम्।"छात्रैः मातापितृभिः च वातानुकूलकदानविषये सम्झौते" इति प्रावधानेन ज्ञायते यत् छात्राणां मातापितरः कक्षायाः कृते वातानुकूलकदानं कुर्वन्ति।स्थापना, सॉकेट्, तारबन्धनं च सर्वं दातुः दायित्वं भवति, विद्युत्बिलं च दातृणा निराकृत्य निर्धारितसमये विद्यालयाय समर्पितं भवतिब्राण्ड्-संस्थाः ग्री-मिडिया-इत्येतयोः चयनं अनुशंसन्ति इति अपि उक्तम् ।
स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण
एकदा तियान्यी जिन्क्सिया प्राथमिकविद्यालयस्य एकः शिक्षकः एकस्य नेटिजनस्य प्रतिक्रियाम् अददात् यत्,मातापितृभ्यः वातानुकूलनयंत्रदानं कर्तुं प्रार्थयितुं विषयः अभिभावकसमित्या आयोजितः आसीत्, तत्र विद्यालयः न सम्मिलितः आसीत्।xiangtan काउण्टी शिक्षा ब्यूरो 1कर्मचारी अपि पत्रकारैः उक्तवान् यत्,वातानुकूलकदानं अभिभावकसमित्या आरब्धम् अस्ति, तत् विशुद्धरूपेण स्वैच्छिकं भवति शिक्षा ब्यूरो एकीकृतव्यवस्थां न करिष्यति।, विद्यालयः संस्थां बाध्यं न करिष्यति।
कर्मचारी अवदत् यत् राज्ये विद्यालयेषु कक्षासु वातानुकूलनयंत्रस्य स्थापनायाः आवश्यकता नास्ति, मातापितृभ्यः पर्याप्तं धनं नास्ति चेत् दातुम् आग्रहस्य आवश्यकता नास्ति।"यदि मातापितरः सहमताः न सन्ति तर्हि ते प्रत्यक्षतया अभिभावकसमित्याः समक्षं तस्य सूचनां दातुं शक्नुवन्ति। ते प्रत्यक्षतया अङ्गीकुर्वन्ति चेत् तस्य महत्त्वं नास्ति।"
जिन्युन् इत्यस्य मते क्षियाङ्गतान् काउण्टी एजुकेशन ब्यूरो इत्यनेन उक्तं यत् यदि प्रत्येकं कक्षायां वातानुकूलनयंत्रं भवति तर्हि विद्यालयस्य विद्युत् परिपथाः संयोजितुं न शक्नुवन्ति इति एतदपि उक्तं यत्, “यदि मातापितरः न सहमताः सन्ति तर्हि ते अस्वीकारं कर्तुं शक्नुवन्ति, तथा च एकीकृतव्यवस्थानां आयोजनं विद्यालयस्य कृते असम्भवम्” इति ।

“न सहितुं शक्नोति इतः परम्” ।

केचन बालकाः एतावन्तः उष्णाः भवन्ति यत् तेषां नासिकायां रक्तस्रावः भवति

सेप्टेम्बर्-मासस्य द्वितीये दिने चेङ्गडु-उच्च-प्रौद्योगिकी-क्षेत्रे चेङ्गडु-सामान्य-यिन्दु-जिटेङ्ग-प्राथमिक-विद्यालयस्य उत्तर-परिसरस्य मध्ये कक्षायाः बहिः मुक्तस्थानं नील-रक्त-प्लास्टिक-बाल्टीभिः पूरितम् आसीत्, येषु प्रत्येकस्मिन् विशालाः हिम-घटकाः आसन्
"एतत् सम्पूर्णे विपण्यां सर्वाधिकं माङ्गल्यं उत्पादम् अस्ति, हिमम् अस्ति।"
एकः अभिभावकः सामाजिकमाध्यमेषु अवदत् यत् "कक्षायां प्रविष्टमात्रेण एतावत् नीरसता आसीत्" इति। भिडियायां, .कक्षायां बालकानां प्रत्येकं व्यजनं भवति स्म, ते स्वयमेव व्यजनं कुर्वन्ति स्म, केचन बालकाः एतावन्तः उष्णाः आसन् यत् ते मेजस्य उपरि शिरः स्थापयन्ति स्म ।यावत् आसनानां पार्श्वे विशालहिमघटैः सह प्लास्टिकस्य लोटा न स्थापिता तावत् सर्वे शान्ताः भूत्वा वर्गं आरभुं शक्नुवन्ति स्म ।
याङ्गत्से-नद्याः बेसिनस्य अन्येषु बह्वीषु नगरेषु अपि उच्चतापमानस्य "आपदा-मौसमस्य" सामना अभवत् येन सामान्यवर्गाणां आरम्भः न अभवत् । हुनान्-प्रान्तस्य चाङ्गशा-नगरस्य एकः अभिभावकः अवदत् यत् तस्याः मण्डलस्य सर्वेषु प्राथमिकविद्यालयेषु छात्राः "वायुः अतितप्तः अस्ति, तेषां चक्करः वमनं च भवति" इतिहुबेई-प्रान्तस्य वुहान-नगरस्य एकः मातापिता विद्यालये उष्णतायाः कारणेन तस्याः पुत्रस्य नासिका-रक्तस्रावः जातः इति अवदत् ।
केषुचित् क्षेत्रेषु विद्यालयेषु अपि कक्षाः बन्दं कर्तुं उपायाः करणीयाः आसन् । उदाहरणार्थं, 2 सितम्बर दिनाङ्के जिउजियाङ्ग-नगरस्य, जियाङ्गक्सी-प्रान्तस्य शिक्षा-ब्यूरो-इत्यनेन आपत्कालीन-सूचना जारीकृता, सिद्धान्ततः विभिन्नेषु स्थानेषु सार्वजनिक-निजी-प्राथमिक-विद्यालयाः, बालवाड़ी-गृहाणि च 3 सितम्बर-दिनाङ्के कक्षां स्थगयिष्यन्ति, आधिकारिकतया च कक्षां पुनः आरभन्ते ९ सितम्बर। ३ सितम्बर् दिनाङ्के हुनानप्रान्तस्य चाङ्गशानगरस्य फुरोङ्गमण्डले यानशान् प्राथमिकविद्यालयः प्रयोगात्मकप्राथमिकविद्यालयः इत्यादीनां प्राथमिकविद्यालयानाम् क्रमेण सूचनाः जारीकृताः यत् छात्राः ४ सितम्बर् तः ६ सितम्बर् पर्यन्तं गृहे एव अध्ययनं करिष्यन्ति।

वातानुकूलनयंत्रस्य स्थापनायां कष्टानि : १.

नीति, शक्ति, निधि

प्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनयंत्रं समानरूपेण स्थापयितुं शक्यते वा?
४ सितम्बर् दिनाङ्के हुनानप्रान्तस्य चाङ्गशानगरस्य कैफूमण्डलस्य शिक्षाब्यूरो इत्यस्मै फ़ोन कृत्वा पृष्टवान् यत् प्राथमिकविद्यालयेषु वातानुकूलनयंत्रं किमर्थं न स्थापितं इति कर्मचारी ली मानः प्रतिवदति स्म यत् वातानुकूलनयंत्रस्य स्थापनायाः त्रीणि कारणानि सन्ति प्रथमं तत्र is no policy requirement to install air conditioner वित्तपोषणस्य दृष्ट्या काश्चन समस्याः।
लिमन् उक्तवान् ।सम्प्रति कैफूमण्डलस्य सर्वेषु प्राथमिकविद्यालयेषु वातानुकूलनयंत्राणि न स्थापितानि सन्ति वा इति शिक्षाविभागेन समग्रस्थितेः आधारेण व्यापकनिर्णयः करणीयः।मातापितृणां मतमपि एकमतं न भवति । "समस्यायाः सूचनां दातुं ये १० मातापितरः आहूतवन्तः तेषु द्वौ वा त्रयः वा संस्थापनेन सह सहमताः न भविष्यन्ति। सर्वेषां मतं व्यापकरूपेण विचारणीयम्।"
चाङ्गशानगरस्य कैफूमण्डलस्य प्रयोगात्मकप्राथमिकविद्यालयस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् सम्प्रति सम्पूर्णे मण्डले एकीकृतस्थापनं नास्ति, प्राथमिकविद्यालयस्य छात्राणां कर्मठभावनायाः संवर्धनार्थं शिक्षाब्यूरो इत्यनेन अपि एतत् अनुमोदितम्।तत्सह विद्यालये केचन वस्तुनिष्ठाः कारकाः अपि सन्ति विद्यालयस्य विद्युत्जालम् एतादृशं महत् भारं सहितुं न शक्नोति।
चाङ्गशानगरस्य कैफूमण्डलस्य जिन्यिङ्ग् प्राथमिकविद्यालये उक्तं यत् एतत् विद्यालयं ११ वर्षपूर्वं निर्मितम् आसीत्।विद्यालयस्य वर्तमानवोल्टेजक्षमता भवनस्य परिकल्पना च वातानुकूलकस्थापनस्य अनुमतिं न ददाति ।विद्यालये सम्प्रति उच्चतापमानस्य अवकाशः अस्ति यत् वातानुकूलनयंत्रं स्थापयितुं शक्यते वा इति शिक्षाब्यूरो इत्यस्य परिनियोजने निर्भरं भवति।
तस्मिन् एव दिने संवाददाता सिचुआन् प्रान्तस्य चेङ्गडुनगरस्य किङ्ग्याङ्गमण्डलस्य शिक्षाब्यूरो इत्यस्मै फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् साधारणप्राथमिकमाध्यमिकविद्यालयानाम् निर्माणमानकानुसारं।यदा मूलतः विद्यालयस्य निर्माणं जातम् तदा साधारणकक्षाणां कृते वातानुकूलकाः निर्माणे न समाविष्टाः आसन् ।परिसरस्य संक्रामकरोगनिवारणनियन्त्रणस्य आवश्यकतानुसारं साधारणकक्षासु उष्णऋतौ वायुप्रवाहार्थं खिडकयः उद्घाटिताः भवेयुः। सम्प्रति वातानुकूलकस्थापनार्थं विद्यालयस्य विद्युत्प्रदायस्य विस्तारः, वातानुकूलनसमर्पितरेखानां नवीनीकरणं च आवश्यकम् अस्ति एतेन पूर्णतायै सर्वकारस्य वित्तीयविभागस्य च विशेषधनस्य आवंटनं करणीयम्, अल्पकाले एव तस्य समाधानं कर्तुं न शक्यते। इदानीं ते केवलं सर्वेभ्यः पक्षेभ्यः मतं संग्रह्य तान् निवेदयितुं शक्नुवन्ति।
अनहुई प्रान्तस्य हुआङ्गशाननगरस्य तुन्क्सी काउण्टी इत्यस्मिन् तुन्क्सी जियाङ्गनन् प्रयोगात्मकप्राथमिकविद्यालये एकः कर्मचारी अवदत् यत्,विद्यालयः पुरातनः परिसरः अस्ति, वर्तमानविद्युत्व्यवस्था वातानुकूलनयंत्रं सम्भालितुं न शक्नोति यदि सा स्थापिता भवति तर्हि सम्पूर्णा विद्युत् आपूर्तिः च्छिन्नः भविष्यति।
तुन्क्सी-मण्डलस्य शिक्षाब्यूरो, हुआङ्गशान्-नगरस्य पत्रकारैः सह उक्तवान् यत् सः सम्प्रति विद्युत्-विभागस्य सम्पर्कं कुर्वन् अस्ति ।विद्यालयस्य विद्युत्क्षमतायाः तारबन्धनस्य च परीक्षणं द्रुतनिराकरणं न भवति।

किमर्थम् अत्र शरदः पूर्वमेव अस्ति ?

किं याङ्गत्से-नद्याः बेसिनस्य मौसमः अद्यापि एतावत् उग्रः अस्ति ?

अद्यतनस्य चेङ्गडु-नगरस्य मौसमप्रतिवेदनानुसारंअस्मिन् समये चेङ्गडुनगरे निरन्तरं उच्चतापमानस्य कारणं न केवलं उपोष्णकटिबंधीय उच्चदाबः, अपितु किङ्घाई-तिब्बतपठारस्य उच्चदाबः अपि अस्तितिब्बतीपठारस्य उच्चभूमिः ग्रीष्मकाले सूर्येण तिब्बतीपठारस्य प्रबलतापनस्य कारणेन निर्मितः अस्ति, येन पठारस्य वायुः तापितः भवति, उष्णता च भवति, तिब्बती उच्चः उपोष्णकटिबंधीयस्य उच्चस्य प्रभावं अधिकं वर्धयिष्यति, येन तापमानं अधिकं भविष्यति उदयः। द्विगुण उच्चदाबस्य क्रियायाः अन्तर्गतं उच्चतापमानस्य मौसमः तापितः भविष्यति ।
सेप्टेम्बरमासे विद्यालयस्य आरम्भपर्यन्तं सिचुआन्-बेसिन्-नगरे २० दिवसाभ्यधिकं उच्चतापमानं सहितम् अस्ति । जिमियान् न्यूज् इत्यनेन ज्ञापितं यत् अगस्तमासस्य पूर्णे सिचुआन्-प्रान्ते सामान्यवर्षेषु समानकालस्य अपेक्षया २.८ डिग्री सेल्सियस् अधिकं तापमानं भवति स्म, येन इतिहासे अस्मिन् एव कालखण्डे द्वितीयं सर्वाधिकं उष्णं भवति, २०२२ तमे वर्षे अगस्तमासस्य पश्चात् द्वितीयं भवति अगस्तमासस्य ३१ दिनाङ्के सिचुआन्-मौसम-वेधशाला उच्चतापमानस्य पीतवर्णस्य चेतावनीम् अयच्छत् ।
————————————

स्रोतः : दहे दैनिक·यू विडियो व्यापक समाचार, रेड स्टार समाचार, दाफेंग समाचार, जिन्युन, जिमियन समाचार

प्रतिवेदन/प्रतिक्रिया