समाचारं

openai इत्यस्य 1x दावः नूतनः अस्ति: गृहकार्यस्य कृते डिजाइनं कृतं मानवरूपं रोबोट् आद्यरूपं neo इत्यस्य अनावरणं कृतम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" २ सितम्बर (सम्पादक गीत जिकिआओ) २. ३० अगस्तदिनाङ्के स्थानीयसमये 1x technologies (1x) इति रोबोटिक्सकम्पनी यस्याः openai दावं करोति, सा परिवाराणां कृते विशेषरूपेण डिजाइनं कृतस्य द्विपदस्य मानवरूपस्य रोबोट्-प्रोटोटाइपस्य आधिकारिकप्रक्षेपणस्य घोषणां कृतवती - neo beta

एनईओ ५ पाद ५ इञ्च् ऊर्ध्वं, प्रायः १.६५ मीटर् ऊर्ध्वं, ३० किलोग्रामभारं च अस्ति सः २.५ माइल प्रतिघण्टा (१.१२ मीटर्/सेकण्ड्) वेगेन गच्छति, ७.५ माइल प्रतिघण्टा (३.३५ मीटर्/सेकण्ड्) वेगेन धावति । .तस्य हस्तेषु २० किलोग्रामं स्वतन्त्रता अस्ति, यत् स्वस्य शरीरस्य भारस्य द्विगुणाधिकं भवति, तथा च २० किलोग्रामपर्यन्तं भारयुक्तानि वस्तूनि वहितुं शक्नोति, केवलं २ तः ४ घण्टाः यावत् (एतत् व्यापारः भवितुम् अर्हति -हल्केन डिजाइनस्य अनन्तरं निष्क्रियम्)।

वस्त्रेण वेष्टितः सन् अयं रोबोट् "शीतं" न्यूनं दृश्यते । अस्य स्वरूपस्य अभावेऽपि पारम्परिककठोरसञ्चालकानाम् उपरि न अवलम्बते (यत् neo स्वकार्यं कुर्वन् शान्तं तिष्ठति), अपितु तस्य स्थाने उपयोगं करोतिबायोनिक डिजाइनतथा अधिकलचीलघटकाः - .अस्य शरीरे मानवस्य मांसपेशी ऊतकस्य सदृशं संरचनात्मकं डिजाइनं तथा च अकठोरजलप्रणाल्याः उपयोगः भवति, येन इदं दृढं किन्तु लचीला अपि भवति

अस्य पृष्ठतः १x इत्यस्य सद्भावना——गृहदृश्येषु रोबोट् एकीकृत्य neo इत्यस्य निर्माणं सार्वभौमिकगृहकार्यरोबोट् रूपेण कुर्वन्तु।

कम्पनी स्वस्य आधिकारिकजालपुटे उक्तवती यत् neo इति मानवरूपी रोबोट् अस्ति यस्य क्षमता विस्तृता अस्ति । ते सुरक्षा, रसदः, निर्माणं, यन्त्राणां संचालनं, जटिलकार्यनिबन्धनं च इत्यादिषु क्षेत्रेषु औद्योगिककार्येषु विशेषज्ञतां प्राप्नुवन्ति । दीर्घकालं यावत् कम्पनी आशास्ति यत् एनईओ गृहकार्यस्य पालनं कर्तुं शक्नोति।

मुख्यकार्यकारी संस्थापकः च bernt børnich इत्यनेन आशा व्यक्ता यत् neo तान् कार्यान् सम्पन्नं कर्तुं शक्नोति यत् मानवाः कर्तुं न रोचन्ते, यथा सफाई, आयोजनं इत्यादीनि दैनन्दिनकार्यं, तथा च आदेशानां अनुसरणं कर्तुं शक्नोति तथा च उपयोक्तृणां प्राधान्यानां जीवनशैल्याः च अनुसारं अनुकूलितं कर्तुं शक्नोति।

1x इत्यस्य प्रदर्शन-वीडियो-अनुसारं वर्तमानकाले neo-इत्यनेन यत् गृहकार्यं कर्तुं शक्यते तत् अतीव सरलं भवति, यथा: वस्तूनि पारयितुं, कॉफी-निर्माणं, वस्तुनां आयोजनं च

अण्डं पारयन्तु

किमपि समर्पयतु

वस्तूनि व्यवस्थितं कुर्वन्तु

काफीं कुरुत

तस्मिन् एव काले neo इत्यस्य कतिपयानि "सामाजिककौशलानि" सन्ति, अभिवादनं, आलिंगनं, लहरणं च इत्यादीनि क्रियाणि सम्पूर्णं कर्तुं शक्नोति ।

1x इत्यनेन उक्तं यत् यदि उपयोक्त्रे सहायतायाः आवश्यकता भवति तर्हि neo इत्यस्य दृष्टिः, गतिः च दूरस्थेन मानवसञ्चालकेन शीघ्रमेव गृहीतुं शक्यते।

आधिकारिकपरिचयस्य अनुसारं .neo सम्प्रति बीटा परीक्षणपदे अस्ति, तथा च 1x चयनितगृहेषु neo इत्यस्य सीमितसङ्ख्यां परिनियोजयिष्यति यत् अनुसन्धानविकासाय महत्त्वपूर्णानि आँकडानि संग्रहयिष्यति।

विभिन्नेषु परिदृश्येषु वातावरणेषु च परीक्षणं कृत्वा नॉर्वेदेशस्य एकस्मिन् कारखाने neo इत्यस्य सामूहिकरूपेण उत्पादनं भविष्यति ।

प्रायः 1x: openai इत्यस्य आशीर्वादेन एकदा 13 ppts इत्यस्य माध्यमेन us$100 मिलियनं निवेशः प्राप्तः

२०१४ तमे वर्षे स्थापितं १एक्स् इत्यनेन उत्तर-अमेरिका-नॉर्वे-देशयोः चक्रयुक्तं रोबोट् eve इति संस्था प्रक्षेपणं कृत्वा रसद-सुरक्षा (रक्षक) इत्यादिषु क्षेत्रेषु स्थापितं ।

एवम्

२०२२ तमे वर्षे १एक्सः भाषाप्रतिमानानाम्, मूर्तशिक्षणप्रतिमानानाञ्च परिचयार्थं openai इत्यनेन सह सहकार्यं कर्तुं आरभते ।

२०२३ तमस्य वर्षस्य मार्चमासे openai इत्यस्य उद्यमनिधिः स्वस्य a2 वित्तपोषणस्य दौरस्य माध्यमेन 1x इत्यस्य भागधारकः अभवत् । अस्मिन् वर्षे जनवरीमासे 13 ppts इत्यनेन neo इत्यस्य परिचयः कृतः, 1x इत्यनेन स्वीडिश उद्यमपुञ्जनिधि eqt ventures इत्यस्य नेतृत्वे series b वित्तपोषणस्य us$100 मिलियनं प्राप्तम्, यत्र नूतननिवेशकः samsung next, विद्यमाननिवेशकाः sandwater, skagerak capital, nistad the समूहः च निवेशे भागं गृहीतवान् .

रोबोट् प्रशिक्षणस्य प्रक्रियायां समृद्धदत्तांशः अतीव महत्त्वपूर्णः अस्ति इति 1x इत्यनेन उक्तं यत् मूर्तबुद्धेः आँकडासंग्रहणरणनीत्याः विस्तारः उपभोक्तृभ्यः एनईओ रोबोट्-प्रदानं च तस्य अग्रिमः माइलस्टोन् भविष्यति। 1x इत्यनेन अपि पूर्वं ज्ञातं यत् श्रृङ्खला बी वित्तपोषणेन 1x इत्यस्य आँकडासंग्रहणकार्यस्य विस्तारः, एआइ-प्रशिक्षणार्थं गणनादत्तांशस्य परिमाणस्य विस्तारः, कारखानस्य परिमाणस्य विस्तारः, गृहरोबोट्-इत्यस्य सामूहिक-उत्पादनं च कर्तुं शक्यते

(गीत जिकियाओ, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)
प्रतिवेदन/प्रतिक्रिया