समाचारं

जुनरुन् मानवसंसाधनं चीनविनिर्माण एक्स्पो प्रतिभाविकाससम्मेलने भागं ग्रहीतुं आमन्त्रितः आसीत् तथा च मानवसंसाधनसेवानिरन्तरनवाचारपुरस्कारं प्राप्तवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चीनविनिर्माणप्रदर्शनस्य प्रतिभाविकाससम्मेलनं तथा च षष्ठं उत्तरचीनमानवसंसाधनप्रदर्शनस्य आयोजनं शेनयाङ्ग-अन्तर्राष्ट्रीयप्रदर्शनकेन्द्रे जुरुन्-मानवसंसाधनं सर्वेषां क्षेत्राणां जनानां सह उपकरणनिर्माण-उद्योग-समारोहे भागं ग्रहीतुं आमन्त्रितः अभवत् जीवनस्य, तथा " मानवसंसाधनसेवा निरन्तरं नवीनतापुरस्कारः " इति पुरस्कारं प्राप्तवान् ।
चीनविनिर्माणप्रदर्शनस्य महत्त्वपूर्णक्रियाकलापानाम् एकः इति नाम्ना चीनजनप्रदर्शनं राष्ट्रियस्तरीयं मानवसंसाधनब्राण्ड्प्रदर्शनं जातम्, यत्र मानवसंसाधनसेवाउद्योगे एकः निश्चितः ब्राण्ड्, प्रतिष्ठा च अस्ति "नवीन उत्पादकतायां प्रतिभाविकासः" इति विषयेण अस्मिन् जनप्रदर्शने "उद्योगमञ्चः", "प्रदर्शनप्रदर्शनम्", "निवेशप्रवर्धनम्" इत्यादयः विभागाः सन्ति, येषु प्रतिभाविनिमयस्य, मानवसंसाधनसेवाउद्योगस्य, विभिन्नानां उद्यमानाम् अवसराः प्राप्यन्ते तथा संस्थाः एकेन व्यावसायिकसहकार्यस्य, सूचनाविनिमयस्य, शैक्षणिकविनिमयस्य, उपलब्धिसाझेदारीस्य च कृते एकं व्यापकं मञ्चं सेतुञ्च निर्मितं यत् प्रतिभाकारणं नूतनयुगस्य निर्माणस्य महान् यात्रायां निरन्तरं अग्रे गन्तुं संयुक्तरूपेण सहायतां कर्तुं शक्नोति।
जुनरुन् मानवसंसाधनम् अस्मिन् सम्मेलने भागं ग्रहीतुं आमन्त्रितः इति गौरवम् अनुभवति, देशस्य सर्वेभ्यः उत्कृष्टैः उपकरणनिर्माणकम्पनीभिः, मानवसंसाधनकम्पनीभिः, वरिष्ठविशेषज्ञैः च सह मिलित्वा मानवसंसाधन-उद्योगस्य भविष्यस्य विकासस्य विषये चर्चां कृत्वा तस्य सञ्चितं व्यावसायिकज्ञानं सक्रियरूपेण साझां करोति | तथा मानवसंसाधनस्य अनुभवस्य क्षेत्रे समृद्धिः, उपकरणनिर्माणउद्योगे नवीनतमविकासप्रवृत्तीनां सावधानीपूर्वकं अध्ययनं पूर्णतया च अवशोषयितुं, येन मानवसंसाधनसेवानां उपकरणनिर्माणउद्योगस्य विकासस्य आवश्यकताभिः सह उत्तमरीत्या एकीकरणं भवति।
२०२४ तमे वर्षात् उपकरणनिर्माण-उद्योगे निरन्तरं सुधारः अभवत्, औद्योगिक-वृद्ध्यर्थं महत्त्वपूर्णं इञ्जिनं च अभवत् । अनेकाः कम्पनयः प्रौद्योगिकी-नवीनीकरणस्य, बुद्धिमान् उन्नयनस्य इत्यादीनां उपायानां साहाय्येन उपकरणनिर्माण-उद्योगस्य "निर्माण-"तः "बुद्धिमान्-निर्माण-"-पर्यन्तं परिवर्तनं सक्रियरूपेण प्रवर्धितवन्तः अस्मिन् क्रमे अद्यापि उद्योगः मानवसंसाधनसमस्यानां सामनां करोति यथा विशालश्रममागधा, उच्चकर्मचारिकौशलस्य आवश्यकता, तृणमूलपदानां उच्चकारोबारदरः च उपकरणनिर्माण-उद्योगस्य रोजगार-आवश्यकतानां प्रतिक्रियारूपेण जुरुन् "नियत + लचीला" विविध-रोजगार-संयोजनं प्रदातुं शक्नोति, यत्र कार्य-आउटसोर्सिंग्, लचीला-रोजगारः, व्यावसायिक-प्रक्रिया-आउटसोर्सिंग् इत्यादीनां विविध-रोजगार-उत्पाद-संयोजनानां कवरेजः भवति, येन कम्पनीनां रोजगार-व्ययस्य न्यूनीकरणे सहायता भवति तथा रोजगारदक्षतां शीघ्रं सुधारयितुम् उत्पादनकार्यस्य अस्थिरतायाः सामना कर्तुं तथा च श्रमजोखिमान् न्यूनीकर्तुं, उत्पादनप्रक्रियायाः अनुकूलनं कर्तुं तथा उत्पादनदक्षतायां सुधारं कर्तुं; तदतिरिक्तं जुरुन् व्यावसायिकरोजगारपरामर्शसेवाः अपि प्रदातुं शक्नोति यत् कम्पनीभ्यः रोजगारस्य अनुपालनं जोखिमप्रबन्धनं च प्राप्तुं साहाय्यं करोति।
उद्योगस्य प्रवृत्तीनां अन्वेषणात् आरभ्य सटीकयोजनानां निर्माणपर्यन्तं, कुशलनियुक्तिप्राप्त्यर्थं दुबलाप्रबन्धनस्य प्रवर्धनपर्यन्तं, जुनरुन् उपकरणनिर्माणउद्योगस्य विकासे सशक्तविकासगतिं प्रविष्टुं स्वस्य अद्वितीयविशेषज्ञतायाः, स्केलस्य, संसाधनलाभानां च पूर्णं उपयोगं करोति अस्मिन् समये "मानवसंसाधनसेवानिरन्तरनवाचारपुरस्कारं" जित्वा न केवलं उद्योगे जुरुनस्य सेवायाः नवीनताक्षमतायाः च पुष्टिः, अपितु नूतनगुणवत्तायुक्तस्य उत्पादकतायां भविष्ये उद्योगस्य विकासस्य नेतृत्वं करिष्यति इति अपेक्षा अपि अस्ति। ट्रिकल्स् नद्यः अपेक्षया अधिकाः सन्ति, जुरुन् उद्योगस्य अनुभवं सञ्चयति, मानवसंसाधनसेवाक्षेत्रे निरन्तरं अग्रे गमिष्यति, अधिकं उज्ज्वलतया च प्रकाशयिष्यति।
प्रतिवेदन/प्रतिक्रिया