समाचारं

सप्तमासान् यावत् क्रमशः विक्रयः न्यूनः अभवत्, किं होण्डा चीनदेशः पुनः उत्थानस्य गतिं प्राप्नोति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भ्रान्तिकं यत् २०२४ तमस्य वर्षस्य अगस्तमासे चीनदेशस्य वाहनविपण्ये होण्डा-कम्पन्योः टर्मिनल्-विक्रयः पुनः न्यूनः अभवत् । होण्डा चाइना इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे चीनदेशस्य वाहनविपण्ये होण्डा इत्यस्य मासिकं टर्मिनल् विक्रयः ५६,९५९ यूनिट् आसीत् ।

होण्डा

फेब्रुवरीतः अगस्तमासपर्यन्तं होण्डा चीनस्य विक्रयः वर्षे वर्षे सप्तमासान् यावत् क्रमशः न्यूनः अभवत् ।

गतवर्षस्य समानकालस्य तुलने होण्डा चीनस्य टर्मिनल् विक्रयः ४४.३% न्यूनः अभवत् । स्पष्टतया २०२४ तमस्य वर्षस्य अगस्तमासे होण्डा चीनस्य टर्मिनल् विक्रयः वर्षे वर्षे ४०% अधिकं न्यूनः अभवत् ।

सुप्रसिद्धस्य कारब्राण्ड् होण्डा इत्यस्य कृते एषः विक्रयक्षयः किञ्चित् अधिकः अस्ति । अन्ततः अहं मन्ये होण्डा इत्यस्य लोकप्रियतायाः प्रतिष्ठायाश्च आधारेण सम्भवतः उत्तमं विक्रयप्रदर्शनं भवितुमर्हति यत् तया घरेलुवाहनविपण्ये बहुवर्षेभ्यः परिश्रमेण निर्मितम् अस्ति।

वस्तुतः होण्डा चाइना इत्यनेन प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारम् अस्मिन् वर्षे फेब्रुवरीमासात् आरभ्य अस्मिन् वर्षे अगस्तमासपर्यन्तं होण्डा चीनस्य टर्मिनल् विक्रयः वर्षे वर्षे सप्तमासान् यावत् क्रमशः न्यूनः अभवत्

होण्डा इत्यस्य अगस्तमासस्य टर्मिनल् विक्रयणस्य घोषणा अभवत्

आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य फेब्रुवरीमासे होण्डा चीनस्य मासिकविक्रयः ४५,४९८ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः ३८.६% न्यूनः अभवत् ।

२०२४ तमे वर्षे मार्चमासे होण्डा चीनस्य मासिकं टर्मिनल् विक्रयः ८२,०४१ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः २६.३१% न्यूनः अभवत् ।

२०२४ तमस्य वर्षस्य एप्रिलमासे होण्डा चाइना इत्यस्य मासिकं टर्मिनल् विक्रयः ७३,८३१ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने अस्य विक्रयः २२.२२% न्यूनः अभवत् ।

होण्डा

२०२४ तमे वर्षे मेमासे होण्डा चीनस्य मासिकं टर्मिनल् विक्रयः ६६,२०२ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः ३४.६६% न्यूनः अभवत् ।

२०२४ तमे वर्षे जूनमासे होण्डा चीनस्य मासिकं टर्मिनल् विक्रयः ६८,९६६ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने होण्डा चीनस्य विक्रयः ३९.०४% न्यूनः अभवत् ।

२०२४ तमस्य वर्षस्य जुलैमासे चीनदेशस्य वाहनविपण्ये होण्डा-संस्थायाः मासिकविक्रयः ५२,५६७ यूनिट्-रूप्यकाणि आसीत् । गतवर्षस्य समानकालस्य तुलने अस्य विक्रयः ४१.४% न्यूनः अभवत् ।

सहमतिः

सप्तमासान् यावत् क्रमशः विक्रयः न्यूनः अभवत् इति अस्य अर्थः अस्ति यत् होण्डा-कम्पनी घरेलु-वाहन-विपण्ये मन्दतां अनुभवति?

स्पष्टतया, होण्डा चीनेन प्रकाशिताः आँकडा: दर्शयन्ति यत् २०२४ तमे वर्षे प्रवेशानन्तरं जनवरीतः अगस्तमासपर्यन्तं टर्मिनलविक्रयपरिणामानां आधारेण केवलं जनवरीमासे होण्डा चीनस्य विक्रयः ५०% अधिकं वर्धितः, शेषसप्तमासेषु विक्रयः सर्वः दर्शितवान् यत् there is a वर्षे वर्षे अधोगतिप्रवृत्तिः।

अतः, किं अस्य अर्थः अस्ति यत् होण्डा-कम्पनी घरेलु-वाहन-विपण्ये मन्दतां अनुभवति? अहं मन्ये केवलं वर्तमानविपण्यविक्रयप्रदर्शनात् एतत् वक्तुं न शक्यते।

एकतः वर्तमानकाले घरेलुकारयोः समग्रपरिवर्तनं महत् अभवत्, तथा च घरेलुकारविपण्ये मुख्यधाराजापानीकारब्राण्ड्-विक्रये अधिकतया निश्चिता अधोगतिप्रवृत्तिः दर्शिता

एतत् वक्तव्यं यत् अस्मिन् परिस्थितौ यद्यपि होण्डा चीनस्य विक्रये वर्षे वर्षे निश्चिता अवनतिप्रवृत्तिः दर्शिता तथापि समग्रविपण्यवातावरणस्य प्रभावात् अनिवार्यतया एव अस्ति

होण्डा विद्युत् परिवर्तनं त्वरयति

द्वितीयं, घरेलु-वाहन-विपण्ये होण्डा-संस्थायाः विक्रय-प्रदर्शनात् न्याय्यं चेत्, यद्यपि तस्य विपण्य-विक्रय-मात्रा समग्रतया गतवर्षस्य समान-कालस्य इव उत्तमः नास्ति, तथापि अद्यापि उल्लेखनीयम् अस्ति

होण्डा चीनस्य आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं होण्डा चीनस्य टर्मिनल् विक्रयः ५२५,४३२ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः २७.२% न्यूनः अभवत् ।

परन्तु औसतमासिकविक्रयमात्रायां न्याय्यं चेत्, होण्डा चीनस्य औसतमासिकं टर्मिनलविक्रयः अद्यापि ६५,६७९ यूनिट् यावत् अभवत् । घरेलुकारकम्पनीषु अद्यापि एतत् विक्रयमात्रा सुयोग्यं मुख्यधारायां ब्राण्ड् अस्ति ।

अतः उपर्युक्तयोः कारकयोः आधारेण मम मतं यत् यद्यपि घरेलु-वाहन-विपण्ये होण्डा-चीन-इत्यस्य वर्तमान-टर्मिनल्-विक्रयः सप्त-मासान् यावत् वर्षे वर्षे न्यूनः अभवत् तथापि तस्य विपण्यं शीतं इति वक्तुं न शक्यते अवश्यं सप्तमासान् यावत् अस्य विक्रयस्य परिमाणं वर्षे वर्षे न्यूनीकृतम् अस्ति, यत् किञ्चित् भ्रान्तिकं भवति । अन्ततः अहं सर्वदा चिन्तितवान् यत् सम्भवतः तस्य विक्रयप्रदर्शनं उत्तमं भवितुम् अर्हति स्म।

होण्डा रिबाउण्ड् कृते गतिं सङ्गृह्णाति स्यात्

लेआउट् समायोजनं, विद्युत्करणपरिवर्तनं त्वरयति, किं होण्डा रिबाउण्ड् इत्यस्य गतिं प्राप्नोति?

ज्ञातव्यं यत् वर्तमानविपण्यस्थितौ अधिकतया अनुकूलतां प्राप्तुं होण्डा-संस्थायाः उपायाः कृताः सन्ति ।

ज्ञायते यत् होण्डा इत्यनेन पूर्वं घोषितं यत् सः घरेलुवाहनविपण्ये द्वयोः कारखानयोः उत्पादनं बन्दं करिष्यति वा स्थगयिष्यति वा। तेषु गुआङ्गकी होण्डा अक्टोबर् २०२४ तमे वर्षे ५०,००० वाहनानां वार्षिकनिर्माणक्षमतायाः चतुर्थं उत्पादनपङ्क्तिं बन्दं करिष्यति;

अस्य अर्थः अस्ति यत् समायोजनस्य अनन्तरं घरेलु-वाहन-विपण्ये होण्डा-संस्थायाः वार्षिक-उत्पादन-क्षमता १४.९ लक्ष-युनिट्-तः १२ लक्ष-यूनिट्-पर्यन्तं परिवर्तिता भविष्यति परन्तु ज्ञातव्यं यत् प्रासंगिककारखानानि बन्दं कुर्वन् होण्डा विद्युत्करणपरिवर्तनस्य त्वरिततायै घरेलुवाहनविपण्ये नूतनानि कारखानानि अपि प्रारभते।

अस्मिन् वर्षे सेप्टेम्बरमासे डोङ्गफेङ्ग् होण्डा इत्यस्य नूतनं विद्युत्वाहनविशिष्टं कारखानम् उत्पादनं प्रारभ्यते इति अवगम्यते । २०२४ तमस्य वर्षस्य नवम्बरमासे गुआङ्गडोङ्ग-होण्डा-संस्थायाः नूतनं नूतनं ऊर्जावाहनकारखानम् अपि उत्पादनार्थं स्थापितं भविष्यति ।

अहं मन्ये यत् समायोजनानन्तरं होण्डा स्पष्टतया घरेलु-वाहन-विपण्यस्य वर्तमान-प्रतिमानेन, स्थितिना च अधिकतया अनुकूलतां प्राप्तुं समर्थः भविष्यति | अस्मिन् परिस्थितौ होण्डा पुनः एकवारं घरेलुवाहनविपण्ये प्रतीक्षमाणानां नूतनानां विक्रयपरिणामानां निर्माणं कर्तुं शक्नोति।

किं अस्य अर्थः अस्ति यत् यद्यपि होण्डा-संस्थायाः घरेलु-वाहन-विपण्ये अल्पकालीन-विक्रय-क्षयः अभवत् तथापि सः पुनः उत्थानस्य गतिं निर्माति? अत्र वयं कामयामः यत् होण्डा समायोजनं सम्पन्नं कृत्वा चीनीयजनानाम् कृते उत्तमं कार-अनुभवं प्रदास्यति, घरेलु-वाहन-विपण्ये च उत्तम-विकास-संभावनाः प्राप्स्यति |.

अन्ते अस्मिन् लेखे सम्बद्धाः विक्रयदत्तांशः होण्डा चीनस्य आधिकारिकजालस्थलेन प्रकाशितदत्तांशतः आगच्छति ।